Перевод: со всех языков на английский

с английского на все языки

रथचक्र

  • 1 रथचक्र


    rátha-cakrá
    n. (m. w.r. MBh.) a chariots-wheel Br. Kauṡ. MBh. etc.;

    N. of wk.;
    - cít mfn. arranged in the form of a chariots-wheel TS. ṠBr. etc.;
    -râ̱kṛiti mfn. having the form of a chariots-wheel KātyṠr., Paddh.

    Sanskrit-English dictionary > रथचक्र

  • 2 अक्षः _akṣḥ

    अक्षः [अश्-सः]
    1 An axis, axle, pivot; अक्षभङ्गे च यानस्य....न दण्डं मनुरब्रवीत् Ms.8.291,292; दृढधूः अक्षः Kāś. V. 4.74; Śi.12.2, 18.7; ज्योतिश्चक्राक्षदण्डः Dk.
    1 Axle-pole.
    -2 The pole of a cart.
    -3 A cart, car; also a wheel.
    -4 The beam of a balance.
    -5 Terrestrial latitude.
    -6 A die for playing with; cube; यानाक्षमधिकृत्य ब्रूत इति गम्यते न तु विदेवना- क्षमिति । ŚB. on MS.6.8.35.
    -7 The seed of which rosaries are made.
    -8 A weight equal to 16 māṣas and called कर्ष.
    -9 N. of the plant Terminalia Belerica (बिभीतक- Mar. बेहडा) the seed of which is used as a die; also the nut of this plant; यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवति Chān. Up; so धाराभिरक्षमात्राभिः.
    -1 A shrub producing the rosary seed, Eleocarpus Ganitrus (रुद्राक्ष); the seed of this plant, as also of another plant (इन्द्राक्ष).
    -11 A serpent; hence a curve.
    -12 Garuḍa.
    -13 N. of a son of Rāvaṇa.
    -14 The soul.
    -15 Knowledge (usually, sacred).
    -16 Law; a lawsuit; legal procedure.
    -17 A person born blind.
    -18 the lower part of the temples (कर्ण- नेत्रयोर्मध्ये शङ्खादधोभागः).
    -19 The base of a column; अथवाक्षं नवांशोच्चं जन्म चैकेन कारयेत् । Māna.14.17.
    -2 The window-like part of a swing, a hammock, a palanquin, an axle of a chariot; पार्श्वयोर्वारणं कुर्यात् तस्याधो$क्षं सुसंयुतम् । Māna.5.165,166.
    -21 Gambling (in general). cf. अक्षो द्यूते वरूथाङ्गे नयवादौ बिभीतके । कर्षे व्याप्तौ कृषे (?) चक्रे आधारव्यव- हारयोः । आत्मजे पाशके दैत्यभेदे चेन्द्रियवालयोः । Nm.
    -क्षम् (अश्नुते व्याप्नोति विषयान् स्ववृत्त्या संयोगेन वा)
    1 An organ of sense; निरोधाच्चेतसो$क्षाणि निरुद्धान्यखिलान्यपि Pt.2.154; संयताक्षो विनीतः Mātaṅga L.12.1. (The word संयताक्ष here means 'having control over his senses', but 'having eyes closed' M. W.); m. also (नियच्छेद्विषयेभ्यो$क्षान् Bhāg.; an object of sense.
    -2 The eye, (only at the end of comp.; जलजाक्ष, कमलाक्ष, &c.)
    -3 Sachal salt, sea-salt.
    -4 Blue vitriol (from its crystallized shape) (Mar. मोरचूद) [cf. L. axis; Gr. akshon or axon, old Germ. ahsa; Germ. achse.]
    -Comp. -अंशः the degree of latitude.
    -अग्रम् the axle or its end; the anterior end of the axle or its end; the anterior end of the pole of a car.
    -अग्रकीलः -लकः a linch-pin, a pin which fastens the yoke to the pole.
    -आवपनम् [अक्षान् पाशान् आवपति क्षिपत्यस्मिन्; आ-वप्-आधारे ल्युट्] a dice-board (अक्षा उप्यन्ते$स्मिन्निति अक्षावपनम् अक्षस्थानावपनपात्रम्, सायण).
    -आवलिः f. a rosary.
    -आवापः [अक्षान् आवपति क्षिपति; आवप्-अण्] a gambler, keeper of the dice or gambling table; he is one of the रत्निन्s mentioned in Taitt. Saṁ. I.8.9.1.2 and Śat. Br.5.3.2; also ˚अतिवापः (अक्षावापो नाम अक्षाणां क्षेप्ता अक्षगोप्ता वा द्यूतकारः).
    -उपकरणम् a piece at chess.
    -कर्णः hypotenuse, particularly of the triangle formed with the gnomon of a dial and its shadow; (astr.) argument of the latitude.
    -कुशल, -शौण्ड a. [स. त.] skilful in gambling.
    -कूटः [ अक्षस्य कूट इव] the pupil of the eye.
    -कोविद, -ज्ञ a. skilled in dice; so ˚विद्, ˚वेत्तृ &c.
    -क्षेत्रम् [अक्षनिमित्तं क्षेत्रम्] an astronomical figure (अक्षसाधनार्थं क्षेत्रतया कल्पितानां अक्षभवानामष्टानां क्षेत्राणामेकं).
    -ग्लहः [तृ. त.] gambling, playing at dice.
    -चक्रम् the circle of sensual passions. दृढनियमित ˚क्रः K.37 (also axis and wheels).
    -जम् [अक्षात् जायते; जन्-ड]
    1 direct knowledge or cognition.
    -2 a thunderbolt (वज्रम् अस्थिरूपावयवजातत्वात्तस्य तन्नामत्बम्).
    -3 a diamond.
    -4 अक्षक्षेत्रम् q.v. (m. in some of these senses).
    -जः N. of Viṣṇu.
    -तत्त्वम्, -विद्या the science of gambling; ˚विद् skilled in the principles of gambling.
    -दण्डः axle-pole.
    -दर्शकः, -दृश् [अक्षाणाम् ऋणादानादिव्यवहाराणां दर्शकः दृश्-ण्वुल्, अक्षान् पश्यतीति दृश् -क्विप् कुत्वम्]
    1 a judge (one who tries law- suits).
    -2 a superintendent of gambling.
    -दृक्कर्मन् n. operation or calculation for latitude.
    -देविन् m.. [अक्षैर्दीव्यति, दिव्-णिनि],
    अक्षद्यूः, [दिव्-क्विपू ऊठ् P.VI.4.19.]
    -द्यूतः [अक्षैर्द्यूतं यस्य] a gambler, dicer.
    -द्यूतम् dice play, gambling; ˚तादिगणः a class of words mentioned in P.IV.4.19.
    -द्यूतिकम् [अक्षद्यूत- ठक्] dispute at play.
    -द्रुग्ध a. [अक्षैः द्रुग्धः] unlucky at dice (opposed to अक्षप्रिय fond of dice, or lucky in gambling).
    -धरः [अक्षं चक्रं रथावयवं तत्कीलकमिव कण्टकं वा धरतीति धरः धृ-अच् ष. त.]
    1 N. of Viṣṇu.
    -2 N. of the plant (also called शाखोट); Trophis Aspera. (Mar. हेदि, खरोत).
    -3 a wheel.
    -4 any one who bears a wheel, or who holds dice.
    -धूः (धुर्) the yoke attached to the fore-part of the pole of a car.
    -धूर्तः [अक्षे तद्देवने धूर्तः] 'dice-rogue,' a gamester, a gambler.
    -धूर्तिलः [अक्षस्य शकटस्य धूर्तिं भारं लाति, ला-क; or अक्ष-धुर्-तिलप्रत्ययः] a bull or ox yoked to the pole of a cart.
    -पटलः[ष. त.]
    1 a court of law.
    -2 depository of legal documents.
    -3 = अक्षि- पटलम्, q. v. -लः [अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच्] a judge.
    -4 record-office (GI).
    -5 account-office (RT).
    -पटलाधिकृतः superintendent of records and accounts.
    -परि ind [अक्षेण विपरतिम् वृत्तं P.II.1.1 द्यूतव्यवहारे पराजये एवायं समासः Sk.] so as to be a loser (by an unlucky throw of dice) पाशकक्रीडायां यथा गुटिकापाते जयो भवति तद्वि- परीतपातः Tv.)
    -पाटः = ˚वाटः, q. v.
    -पाटकः [अक्षे व्यवहारे पाटयति; पट् दीप्तौ-ण्वुल्] one who is well-versed in law, a judge.
    -पातः [ष. त.] cast of dice.
    -पादः N. of the sage Gautama, founder of the Nyāya system of philosophy, or a follower of that system (अक्षं नेत्रं दर्शनसाधनतया जातः पादो$स्य; अक्षपादो हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्यम् इति प्रतिज्ञाय पश्चाद् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवान् इति प्रसिद्धिः Tv.)
    -पीडा [ष. त.]
    1 an injury to the organs.
    -2 [अक्षम् इन्द्रियं रसनारूपं पीडयति आस्वादनात्; पीड्-अच्] N. of the plant यवतिक्ता. (Mar. शंखिनी).
    -भागः (˚अंशः) a degree of latitude.
    -भारः [ष. त.]
    1 a cart-load.
    -2 the lower part of a chariot. (cf. तत्तद्देशे तु छिद्रं स्यादक्षभारे रथान्तकम् । छिद्रे प्रवेशयेत् कीलं युक्त्या च पट्टयोजितम् ॥ Māna. 42.51-53.)
    -मदः [च. त.] a mad passion for gambling.
    -मात्रम् [अक्षो मात्रा यस्य]
    1 anything as large as dice; dice.
    -2 a moment of time (निमिषः) twinkling of an eye.
    -माला, -सूत्रम् [अक्षाणां माला -सूत्रम्]
    1 a rosary, string of beads (अकारादिक्षकारान्तः अक्षः तत्कृता तत्प्रतिनिधिभूता वा माला); कृतो- $क्षसूत्रप्रणयी तया करः Ku.5.11,66; ˚मालामुपयाचितुमागतो$स्मि K.151. (It is made of रुद्राक्ष seeds, corals, crystals, rubies, gems &c.)
    -2 N. of अरुन्धती (अक्षमाला त्वरुन्धती - Hm.); अक्ष- माला वसिष्ठेन संयुक्ताधमयोनिजा...जगामाभ्यर्हणीयताम् Ms.9.23. मातङ्गयामक्षमालायां गर्हितायां रिरंसया । Bu. ch.4.77. (अक्षस्य नक्षत्रचक्रस्य मालेव भूषणत्वात्; सा ह्युत्तरस्यां दिशि गगने सप्तर्षिमण्डले मालारूपेण वसिष्ठसमीपे वर्तते सर्वेभ्यश्चोज्ज्वलत्वात्तस्या मालारूपेण स्थितत्वाच्च नक्षत्रचक्रभूषणत्वम् Tv).
    -राजः [अक्षाणां राजेव] one addicted to gambling; also 'the die called Kali'.
    --वामः [स. त.] an unfair gambler.
    -वाटः [अक्षाणां पाशकक्रीडानां बाटः वासस्थानम्]
    1 a gambling house; the gambling table.
    -2 [अक्षस्य रथचक्रस्य क्षुण्णस्थानस्य इव वाटः] a place of contest, arena, wrestling ground (तत्र हि रथचक्रक्षुण्णपांशुसदृशपांशुम- त्त्वात् तत्सदृशत्वम् Tv.)
    -विद a. skilled in gambling.
    -वृत्त a. [अक्षे वृत्तः व्यापृतः स. त.] engaged in, addicted to, gambling; what has occurred in gambling.
    -वृत्तम् राशिचक्ररूपं वृत्तक्षेत्रम् the zodiacal circle.
    -शालिन् (शालिकः) officer in charge of the gambling house; EI 24.173.
    -स्तुषः Beleric Myrobalan (Mar. बेहडा)
    -हृदयम् perfect skill in, or conversancy with, gambling (lit. the heart or innermost nature of dice or gambling); वशीकृताक्षहृदयां K.131.

    Sanskrit-English dictionary > अक्षः _akṣḥ

  • 3 घोणा _ghōṇā

    घोणा 1 The nose; घोणोन्नतं मुखम् Mk.9.16.
    -2 The nose of a horse, snout (of a hog); घुर्घुरायमाणघोरघोणन K.78.
    -3 The beak (of an owl); Mb.1.
    -4 The nave of a wheel (रथचक्रपिण्डिका); तदेव स्थगु यद्दीर्घं रथघोण- मिवायतम् Rām.2.1.46.

    Sanskrit-English dictionary > घोणा _ghōṇā

  • 4 रथ


    rátha
    1) m. (4. ṛi) « goer», a chariot, car, esp. a two-wheeled war-chariot (lighter andᅠ swifter than the anas q.v.), any vehicle orᅠ equipage orᅠ carriage (applied alsoᅠ to the vehicles of the gods), waggon, cart RV. etc. etc. (ifc. f. ā);

    a warrior, hero, champion MBh. Kathās. BhP. ;
    the body L. ;
    a limb, member, part L. ;
    Calamus Rotang L. ;
    Dalbergia Ougeinensis L. ;
    = paurusha L. ;
    (ī) f. a small carriage orᅠ waggon, cart Ṡiṡ. ;
    ratha
    2) m. ( ram) pleasure, joy, delight (cf. mano-ratha);

    affection, love (cf. next). - 2
    - रथकट्या
    - रथकड्या
    - रथकर
    - रथकल्पक
    - रथकाम्य
    - रथकाय
    - रथकार
    - रथकारक
    - रथकुटुम्ब
    - रथकुटुम्बिक
    - रथकुटुम्बिन्
    - रथकूबर
    - रथकृच्छ्र
    - रथकृत्
    - रथकृत्स्न
    - रथकेतु
    - रथक्रान्त
    - रथक्रीत
    - रथक्षय
    - रथक्षोभ
    - रथगणक
    - रथगर्भक
    - रथगुप्ति
    - रथगृत्स
    - रथगोपन
    - रथग्रन्थि
    - रथघोष
    - रथचक्र
    - रथचरण
    - रथचर्या
    - रथचर्षण
    - रथचर्षणि
    - रथचित्र
    - रथजङ्घा
    - रथजित्
    - रथजूति
    - रथज्ञान
    - रथज्वर
    - रथतुर्
    - रथदानविधि
    - रथदारु
    - रथदुर्ग
    - रथद्रु
    - रथद्रुम
    - रथधुर्
    - रथधुर्य
    - रथनाभि
    - रथनिर्घोष
    - रथनिर्ह्राद
    - रथनिस्वन
    - रथनीड
    - रथनेमि
    - रथंतर
    - रथपथ
    - रथपद
    - रथपद्धति
    - रथपर्याय
    - रथपाद
    - रथपुंगव
    - रथप्रतिष्ठाविधि
    - रथप्रष्ठ
    - रथप्रा
    - रथप्रोत
    - रथप्रोष्ठ
    - रथप्सा
    - रथबन्ध
    - रथभङ्ग
    - रथभृत्
    - रथमण्डल
    - रथमध्य
    - रथमहोत्सव
    - रथमार्ग
    - रथमित्र
    - रथमुख
    - रथयातक
    - रथयात्रा
    - रथयान
    - रथयावन्
    - रथयुग
    - रथयुज्
    - रथयुद्ध
    - रथयूथ
    - रथयोग
    - रथयोजक
    - रथयोध
    - रथरश्मि
    - रथराज
    - रथरेणु
    - रथरेष
    - रथलक्षण
    - रथवंश
    - रथवत्
    - रथवर
    - रथवर्त्मन्
    - रथवारक
    - रथवाह
    - रथवाहक
    - रथवाहण
    - रथवाहन
    - रथविज्ञान
    - रथविद्या
    - रथविमोचन
    - रथवीति
    - रथवीथी
    - रथवृत्
    - रथवेग
    - रथव्रज
    - रथव्रात
    - रथशक्ति
    - रथशाला
    - रथशिक्षा
    - रथशिरस्
    - रथशीर्ष
    - रथश्रेणि
    - रथसङ्ग
    - रथसत्तम
    - रथसप्तमी
    - रथसारथि
    - रथसूत्र
    - रथस्थ
    - रथस्पति
    - रथस्पष्ट
    - रथस्पृश्
    - रथस्वन

    Sanskrit-English dictionary > रथ

См. также в других словарях:

  • rátha-cakrá — रथचक्र …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»