Перевод: со всех языков на английский

с английского на все языки

उत्तरयुग

  • 1 अनन्तरयः _anantarayḥ

    अनन्तरयः [अन्तरयः दूरीकरणं, न. त.] Not leaving, non-abandonment.

    Sanskrit-English dictionary > अनन्तरयः _anantarayḥ

  • 2 अन्तरयः _antarayḥ _रायः _rāyḥ

    अन्तरयः रायः 1 An impediment, obstacle, hindrance, what stands in the way; स चेत् त्वमन्तरायो भवसि च्युतो विधिः R.3.45,14.65; बह्वन्तराययुक्तस्य धर्मस्य त्वरिता गतिः Pt.3.11; अस्य ते बाणपथवर्तिनः कृष्णसारस्य अन्तरायौ तपस्विनौ संवृत्तौ Ś.1 v. l. standing in the way.
    -2 (In Vedānta) Hin- drance to the concentration of mind which is said to be of four kinds, लय, विक्षेप, कषाय and रसास्वाद.
    -3 An intervention, a covering, screen; दाहप्रेम्णा सरसविसिनीपत्रमा- त्रान्तरायः Māl.3.12.
    -4 (With the Jainas) Interference or obstruction offered to those who are engaged in seeking deliverance, and consequent prevention of their accomplishment of it; one of the 8 classes of karman.

    Sanskrit-English dictionary > अन्तरयः _antarayḥ _रायः _rāyḥ

  • 3 अनन्तरय


    án-antaraya
    m. non-interruption ṠBr. and PBr. (cf. antaraya.)

    Sanskrit-English dictionary > अनन्तरय

  • 4 अनुत्तरयोगतन्त्र


    an-uttara-yoga-tantra
    n. title of the last of the four Bauddhatantras

    Sanskrit-English dictionary > अनुत्तरयोगतन्त्र

  • 5 अन्तरय


    antar-aya
    1) m. impediment, hindrance ĀpṠr. (cf. án-antaraya.)

    2) Nom. P. - ayati seeᅠ antar-i

    Sanskrit-English dictionary > अन्तरय

  • 6 उत्तरय


    uttaraya
    Nom. P. uttarayati, to reply;

    to defend one's self

    Sanskrit-English dictionary > उत्तरय

  • 7 उत्तरयुग


    úttara-yuga
    n. a particular measure (= 13 Aṇgulas), Ṡulbas.

    Sanskrit-English dictionary > उत्तरयुग

  • 8 भूतरय


    bhūtá-raya
    m. pl. a class of gods under the 5th Manu BhP.

    Sanskrit-English dictionary > भूतरय

  • 9 शान्तरय


    ṡāntá-raya
    mfn. slackened in speed W. ;

    m. N. of a son of Dharma-sārathi BhP.

    Sanskrit-English dictionary > शान्तरय

  • 10 शुद्धान्तरयुज्


    ṡuddhâ̱ntara-yuj
    f. change of mode orᅠ key in music W. (w.r. ṡuddhâ̱nta-yuj)

    Sanskrit-English dictionary > शुद्धान्तरयुज्

  • 11 अन्तरयति _antarayati

    अन्तरयति Den. P.
    1 to cause to intervene, divert, put off; सर्वमेवान्यदन्तरयति K.338; भवतु तावदन्तरयामि U. 6 well, I shall change the topic, divert the course of conversation.
    -2 To oppose, prevent; नैनमन्धकारराशिरन्तर- यति K.243.
    -3 To remove (to a distance), push after; भुवो बलैरन्तरयाम्बभूविरे Śi.12.29; सर्वानन्तरायानन्तरयन् K.161; जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयाञ्चकार Śi.3.24 drowned.

    Sanskrit-English dictionary > अन्तरयति _antarayati

  • 12 अनूच्यम् _anūcyam

    अनूच्यम् The plank or board on the side of a bed (दक्षिणोत्तरयोर्दीर्घे खट्वाङ्गे अनूच्यसंज्ञे Śaṅkara); अरत्निमात्राणि शीर्षण्यान्यनूच्यानि Ait. Br.; (अनूच्ये = पार्श्वद्वयवर्तिनी फलके Sāy.)

    Sanskrit-English dictionary > अनूच्यम् _anūcyam

  • 13 अन्तर _antara

    अन्तर a. [अन्तं राति ददाति, रा-क]
    1 Being in the inside, interior, inward, internal (opp. बाह्य); योन्तरो यमयति Śat. Br.; ˚र आत्मा Tait. Up.; कश्चनान्तरो धर्मः S. D. अन्तरापणवीथ्यश्च नानापण्योपशोभिताः अनुगच्छन्तु Rām.7.64.3.
    -2 Near, proximate (आसन्न); कृष्वा युजश्चिदन्तरम् Rv.1. 1.9.
    -3 Related, intimate, dear, closely connected (आत्मीय) (opp. पर); तदेतत्प्रेयः पुत्रात्...... प्रेयो$न्यस्मात्सर्व- स्मादन्तरतरं यदयमात्मा Śat. Br.; अयमत्यन्तरो मम Bharata.
    -4 Similar (also अन्तरतम) (of sounds and words); स्थाने$न्तरतमः P.I.1.5; हकारस्य घकारोन्तरतमः Śabdak.; सर्वस्य पदस्य स्थाने शब्दतो$र्थतश्चान्तरतमे द्वे शब्दस्वरूपे भवतः P. VIII.1.1. Com.
    -5 (a) Different from, other than (with abl.); यो$प्सु तिष्ठन्नद्भ्यो$न्तरः Bṛi. Ār. Up.; आत्मा स्वभावो$न्तरो$न्यो यस्य स आत्मान्तरः अन्यस्वभावः व्यवसायिनो$न्तरम् P.VI.2.166 Sk. ततो$न्तराणि सत्त्वानि स्वादते स महाबलः Rām.7. 62.5. (b) The other; उदधेरन्तरं पारम् Rām.
    -6 Exterior, outer, situated outside, or to be worn outside (अन्तरं बहिर्योगोपसंव्यानयोः P.I.1.36) (In this sense it is declined optionally like सर्व in nom. pl. and abl. and loc. sing.) अन्तरे-रा वा गृहाः बाह्या इत्यर्थः (चण्डालादिगृहाः); अन्तरे-रा वा शाटकाः परिधानीया इत्यर्थः Sk.; so अन्तरायां पुरि, अन्तरायै नगर्यै, नमो$न्तरस्मै अमेधसाम् Vop.
    -रम् 1 (a) The interior, inside; ततान्तरं सान्तरवारिशीकरैः Ki.4.29,5.5; जालान्तरगते भानौ Ms.8.132; विमानान्तरलम्बिनीनाम् R.13.33; Mk.8.5, Ku. 7.62; अपि वनान्तरं श्रयति V.4.24; लीयन्ते मुकुलान्तरेषु Ratn. 1.26, Ki.3.58; अन्तरात् from inside, from out of; प्राकारपरिखान्तरान्निर्ययुः Rām.; अन्तरे in, into; वन˚, कानन˚, प्रविश्यान्तरे &c. (b) Hence, the interior of any thing, contents; purport, tenor; अत्रान्तरं ब्रह्मविदो विदित्वा Śvet. Up. (c) A hole, an opening; तस्य बाणान्तरेभ्यस्तु बहु सुस्राव शोणितम्.
    -2 Soul, heart; mind; सततमसुतरं वर्णयन्त्यन्तरम् Ki.5.18 the inmost or secret nature (lit. middle space or region); लब्धप्रतिष्ठान्तरैः भृत्यैः Mu.3.13 having enter- ed the heart; सदृशं पुरुषान्तरविदो महेन्द्रस्य V.3.
    -3 The Supreme Soul.
    -4 Interval, intermediate time or space, distance; रम्यान्तरः Ś.4.11; किंचिदन्तरमगमम् Dk.6; अल्प- कुचान्तरा V.4.49; क्रोशान्तरेण पथि स्थिताः H.4 at the distance of; बृहद् भुजान्तरम् R.3.54; अन्तरे oft. trans- lated by between, betwixt; गीतान्तरेषु Ku.3.38 in the intervals of singing; मरणजीवितयोरन्तरे वर्ते betwixt life and death; अस्त्रयोगान्तरेषु Rām.; तन्मुहूर्तकं बाष्पसलिलान्तरेषु प्रेक्षे तावदार्यपुत्रम् U.3 in the intervals of weeping; बाष्पविश्रामो$प्यन्तरे कर्तव्य एव U.4 at intervals; स्मर्तव्योस्मि कथान्तरेषु भवता Mk.7.7 in the course of conversation; कालान्तरावर्तिशुभाशुभानि H.1 v. l. See कालान्तरम्; सरस्वतीदृषद्वत्योर्यदन्तरम् Ms.2.17,22; द्यावापृथिव्यो- रिदमन्तरं हि व्याप्तं त्वयैकेन Bg.11.2; न मृणालसूत्रं रचितं स्तनान्तरे Ś.6.18 between the breasts; Bg.5.27; अस्य खलु ते बाणपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः Ś.1; तदन्तरे सा विरराज धेनुः R.2.2;12.29. (b) Intervention (व्यवधान) oft. in the sense of 'through'; मेघान्तरालक्ष्यमि- वेन्दुबिम्बम् R.13.38 through the clouds; वस्त्रं अन्तरं व्यवधायकं यस्य स वस्त्रान्तरः P.VI.2.166 Sk.; महानद्यन्तरं यत्र तद्देशान्त- रमुच्यते; जालान्तरप्रेषितदृष्टिः R.7.9 peeping through a window; विटपान्तरेण अवलोकयामि Ś.1; क्षणमपि विलम्बमन्तरीकर्तु- मक्षमा K.36 to allow to come between or intervene; कियच्चिरं वा मैघान्तरेण पूर्णिमाचन्द्रस्य दर्शनम् U.3.
    -5 Room, place, space in general; मृणालसूत्रान्तरमप्यलभ्यम् Ku.1.4; न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् Rām.; मूषिकैः कृते$न्तरे Y.1. 147; गुणाः कृतान्तराः K.4 finding or making room for themselves; न यस्य कस्यचिदन्तरं दातव्यम् K.266; देहि दर्शना- न्तरम् 84. room; पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि Rām. do not give way to sorrow; तस्यान्तरं मार्गते Mk.7.2 waits till it finds room; अन्तरं अन्तरम् Mk.2 make way, make way.
    -6 Access, entrance, admission, footing; लेभेन्तरं चेतसि नोपदेशः R.6.66 found no admission into (was not impressed on) the mind; 17.75; लब्धान्तरा सावरणे$पि गेहे 16.7.
    -7 Period (of time), term; मासान्तरे देयम् Ak.; सप्तैते मनवः । स्वे स्वेन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् Ms.1.63, see मन्वन्तरम्; इति तौ विरहान्तरक्षमौ R.8.56 the term or period of separation; क्षणान्तरे -रात् within the period of a moment.
    -8 Opportunity, occasion, time; देवी चित्रलेखामव- लोकयन्ती तिष्ठति । तस्मिन्नन्तरे भर्तोपस्थितः M.1. अत्रान्तरे प्रणम्याग्रे समुपविष्टः; Pt.1 on that occasion, at that time; अस्मिन्नन्तरे Dk.164; केन पुनरुपायेन मरणनिर्वाणस्यान्तरं संभावयिष्ये Māl.6; कृतकृत्यता लब्धान्तरा भेत्स्यति Mu.2.22 getting an opportunity; 9; यावत्त्वामिन्द्रगुरवे निवेदयितुं अन्तरान्वेषी भवामि Ś.7. find a fit or opportune time; शक्तेनापि सता जनेन विदुषा कालान्तरप्रेक्षिणा वस्तव्यम् Pt.3.12; waiting for a suitable opportunity or time; सारणस्यान्तरं दृष्ट्वा शुको रावणमब्रवीत् Rām.
    -9 Difference (between two things), (with gen. or in comp.) शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् H.1.46; उभयोः पश्यतान्तरम् H.1.64, नारीपुरुषतोयानामन्तरं महदन्तरम् 2.39; तव मम च समुद्रपल्वलयोरिवान्तरम् M.1; Bg.13.34; यदन्तरं सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययोः Rām.; द्रुमसानुमतां किमन्तरम् R.8.9;18.15; rarely with instr.; त्वया समुद्रेण च महदन्तरम् H.2; स्वामिनि गुणान्तरज्ञे Pt.1.11; difference; सैव विशिनष्टि पुनः प्रधानपुरषान्तरं सूक्ष्मम् Sāṅ. K.
    -1 (Math.) Difference, remainder also subtraction, cf. योगोन्तरेणोनयुतो$र्धितस्तौ राशी स्मृतौ संक्रमणाख्यमेतत् ॥ Līlā.
    -11 (a) Different, another, other, changed, altered (manner, kind, way &c.); (Note:- that in this sense अन्तर always forms the latter part of a compound and its gender remains unaffected i. e. neuter, whatever be the gender of the noun forming the first part; कन्यान्तरम् (अन्या कन्या), राजान्तरम् (अन्यो राजा), गृहान्तरम् (अन्यद् गृहम्); in most cases it may be rendered by the English word 'another'.); इदमवस्थान्तरमारोपिता Ś.3 changed condition; K.154; Mu.5; शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे Pt.1.121; जननान्तरसौहृदानि &Sacute.5.2 friendships of another (former) existence; नैवं वारान्तरं विधास्यते H.3 I shall not do so again; आमोदान् हरिदन्तराणि नेतुम् Bv.1.15, so दिगन्तराणि; पक्षान्तरे in the other case; देश˚, राज˚, क्रिया˚ &c. (b) Various, different, manifold (used in pl.); लोको नियम्यत इवात्मदशान्तरेषु Ś.4.2; मन्निमित्तान्यवस्थान्तराण्यवर्णयत् Dk.118 various or different states; 16; sometimes used pleonastically with अन्यत् &c.; अन्यत्स्थानान्तरं गत्वा Pt.1.
    -12 Distance (in space); व्यामो बाह्वोः सकरयोस्ततयोस्ति- र्यगन्तरम् Ak.; प्रयातस्य कथंचिद् दूरमन्तरम् Ks.5.8.
    -13 Absence; तासामन्तरमासाद्य राक्षरीनां वराङ्गना Rām.; तस्यान्तरं च विदित्वा ibid.
    -14 Intermediate member, remove, step, gradation (of a generation &c.); एकान्तरम् Ms.1.13; द्वयेकान्तरासु जातानाम् 7; एकान्तरमामन्त्रितम् P.VIII.1.55; तत्स्रष्टुरेकान्तरम् Ś.7.27 separated by one remove, See एकान्तर also.
    -15 Peculiarity, peculiar or characteristic possession or property; a (peculiar) sort, variety, or kind; व्रीह्यन्तरेप्यणुः Trik.; मीनो राश्यन्तरे, वेणुर्नृपान्तरे ibid.; प्रासङ्गो युगान्तरम् cf. also प्रधानपुरुषान्तरं सूक्ष्मम् Sāṅ. K.37. &c.
    -16 Weakness, weak or vulnerable point; a failing, defect, or defective point; प्रहरेदन्तरे रिपुम्, Śabdak. सुजयः खलु तादृगन्तरे Ki.2.52; असहद्भिर्माममिमित्रैर्नित्यमन्तरदर्शिभिः Rām; परस्यान्तरदर्शिना ibid.; कीटकेनेवान्तरं मार्गयमाणेन प्राप्तं मया महदन्तरम् Mk.9; अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् Nala.7.2.; हनूमतो वेत्ति न राक्षसो$न्तरं न मारुतिस्तस्य च राक्षसो$न्तरम् Rām.
    -17 Surety, guarantee, security; तेन तव विरूपकरणे सुकृतमन्तरे धृतम् Pt.4 he has pledged his honour that he will not harm you; आत्मान- मन्तरे$र्पितवान् K.247; अन्तरे च तयोर्यः स्यात् Y.2.239; भुवः संज्ञान्तरयोः P.III.2.179; धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः Sk.
    -18 Regard, reference, account; न चैतदिष्टं माता मे यदवोचन्मदन्तरम् Rām. with reference to me; त्वदन्तरेण ऋणमेतत्.
    -19 Excellence, as in गुणान्तरं व्रजति शिल्पमाधातुः M.1.6 (this meaning may be deduced from 11).
    -2 A garment (परिधान).
    -21 Purpose, object, (तादर्थ्य) तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे Mb.1.12.41; (Malli. on R.16.82).
    -22 Concealment, hiding; पर्व- तान्तरितो रविः (this sense properly belongs to अन्तर्-इ q. v.).
    -23 Representative, substitution. क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे Mb.12.1.3.
    -24 Destitution, being without (विना) which belongs to अन्तरेण. (अन्तरमवकाशाव- धिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीर्यावेनाबहिरवसरमध्येन्तरात्मनि च Ak.) [cf. L. alter]
    -25 Space (अवकाश); प्रेक्षतामृषि- सङ्घानां बभूव न तदान्तरम् Rām.7.14.19.
    -26 Separation (वियोग); भार्यापत्योरन्तरम् Mb.5.35.43.
    -27 A move or skilful play in wrestling; अन्योन्यस्थान्तरप्रेप्सू प्रचक्राते$न्तरं प्रति Mb.9.57.11.
    -28 A moulding of the pedestal and the base; षडंशं चान्तरे कर्णे उत्तरांशं तदूर्ध्वके । Māna.13.121; cf. स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम् । परिधाने$वधौ मध्ये$- न्तरात्मनि नपुंसके । Nm.
    -Comp. -अपत्या a pregnant woman.
    -चक्रम् a technical term in augury Bṛi. S. chap.86.
    -ज्ञ a. knowing the interior, prudent, wise, foreseeing; नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते Ki.11.24 not knowing the difference.
    -तत् a. spreading havoc.
    - a. cutting the interior or heart.
    -दिशा, अन्तरा दिक् intermediate region or quarter of the compass.
    -दृश् a. realizing the Supreme Soul (परमात्मानुसंधायिन्).
    -पु(पू)रुषः the internal man, soul (the deity that resides in man and witnesses all his deeds); तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः; Ms.8.85.
    -पूजा = अन्तर-पूजा.
    -प्रभवः [अन्तराभ्यां भिन्नवर्णमातापितृभ्यां प्रभवति] one of a mixed origin or caste. (अम्बष्ठ, क्षत्तृ, करण, इ.); अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि Ms.1.2.
    -प्रश्नः an inner question, one contained in and arising out of what has been previously mentioned.
    -शायिन् -स्थ, -स्थायिन् -स्थित a.
    1 inward, internal, inherent; ˚स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केन चित् Pt. 1.221.
    -2 interposed, intervening, separate.
    -3 seated in the heart, an epithet of जीव.

    Sanskrit-English dictionary > अन्तर _antara

  • 14 इतर _itara

    इतर pron. a. (
    -रा f.,
    -रत् n.)
    1 Another, the other (of two), the remaining one of the two; इतरो दहने स्वकर्मणाम् R.8.2 v. l.
    -2 The rest or other (pl.). what is left. इतरदधिकार्थे˚ । MS.7.1.16 (on which शबर writes इतरदधिकार्थे समानमितरत् समानमधिकमित्यर्थः ।).
    -3 Other than, different fr om (with abl.); इतरताप- शतानि यथेच्छया वितर तानि सहे चतुरानन Udb.; इतरो रावणादेष राघवानुचरो यदि Bk.8.16.
    -4 Opposite of, either used by itself as an adj. or at the end of comp.; जङ्गमानीत- राणि च Rām.; विजयायेतराय वा Mb.; सुलभेतरसंप्रयोगाम् M.5.3 opposite of, other than easy, difficult; so दक्षिण˚ left; वाम˚ right &c.
    -5 Low, mean, vulgar, ordinary; इतर इव परिभूय ज्ञानं मन्मथेन जडीकृतः K.154,16,23,273. इतर-इतर the one-the other, this-that.
    -Comp. -इतर pron. a. respective, reciprocal, one with another (chiefly in oblique cases or in comp.); वियुक्तावितरेतरम् Ms.9.12; ˚काम्यया 3.35; R.7.54. ˚आश्रयः mutual dependence, inter-connection. ˚योगः
    1 mutual connection or union, मोदितालिरितरेतरयोगात् Śi.1.24.
    -2 a variety of the Dvandva compound (opp. समाहारद्वन्द्व) where each member of the compound is viewed separately; as प्लक्षन्यग्रोधौ छिनत्ति.
    -जनाः (pl.)
    1 other men.
    -2 euphe- mistically said of certain beings considered as spirits of darkness of which Kubera is one.
    -जातीय a. Ordinary, common-place.

    Sanskrit-English dictionary > इतर _itara

  • 15 ङु _ṅu

    ङु 1 Ā. (ङवते) To sound. together; (in this sense it is used with each of the words or assertions which it joins together; or it is used after the last of the words or assertions so joined but it never stands first in a sentence); मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च Māl.1.31; तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः R.1.57; Ms.1.64;3.5; कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः R.6.79; Ms.1.15;3.116.
    -2 Disjunction (but, still, yet); शान्तमिदमाश्रमपदं स्फुरति च बाहुः Ś.1.14.
    -3 Certainly, determination, (indeed certainly, exactly, quite, having the force of एव); अतीतः पन्थानं तव च महिमा वाङ्मनसयोः G. M.; ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः R.12.45.
    -4 Condition (if = चेत्); जीवितुं चेच्छसे (= इच्छसे चेद्) मूढ हेतुं मे गदतः शृणु Mb; लोभ- श्चास्ति (अस्ति चेद्) गुणेन किम् Bh.2.45 v. l.
    -5 It is often used expletively (पादपूरणार्थे); भीमः पार्थस्तथैव च G. M. (Lexicographers give, besides the above, the following senses of
    which are included in the general idea of copulation; 1 अन्वाचय joining a subordinate fact with a principal one; भो भिक्षामट गां चानय; see अन्वाचय.
    -2 समा- हार collective combination; as पाणी च पादौ च पाणिपादम्
    -3 इतरेतरयोग or mutual connection; as प्लक्षश्च न्यग्रोधश्च प्लक्ष- न्यग्रोधौ.
    -4 समुच्चय aggregation; as पचति च पठति च). च is frequently repeated with two assertions (1) in the sense of 'on the one hand-on the other hand', 'though-yet', to denote antithesis; न सुलभा सफलेन्दुमुखी च सा किमपि चेद- मनङ्गविचेष्टितम् V.2.9;4.3; R.16.7; or (2) to express simultaneous or undelayed occurrence of two events (no sooner than, as soon as); ते च प्रापुरुदन्वन्तं बुबुधे चादि- पूरुषः R.1.6;3.4;11.5,81; Ku.3.58,66; Ś 6.7; Māl.9.39.
    -Comp. -आदि a Gaṇa of Pāṇini (including the indeclinable particles, P.I.4.57).
    -कारः the particle च; P.II.3.72, Kāśi.
    -समासः a Dvandva compound; Vop.

    Sanskrit-English dictionary > ङु _ṅu

  • 16 यात _yāta

    यात p. p.
    1 Gone, marched, walked.
    -2 Passed, departed, gone away.
    -3 Passed by, elapsed.
    -4 Attained, reduced or gone to (a state &c.). (See या).
    -तम् 1 Going, motion; विद्वान् विदामास शनैर्न यातम् Śi.3.32; यातं यच्च नितम्बयोर्गुरुतया Ś.2.2.
    -2 A march.
    -3 The act of driving an elephant with a goad; Mātaṅga L.8.22.
    -4 The past time.
    -Comp. -याम, यामन् a.
    1 stale, used, spoiled, rejected, become useless; (हविराज्यं......) नैतानि यातयामानि कुर्वन्ति पुनरध्वरे Rām.2.61.17; छन्दांस्ययात- यामानि योजितानि धृतव्रतैः Bhāg.4.13.27; अयातयामं वयः Dk.
    -2 raw, half-cooked (as food); यातयामं गतरसं पूति पर्युषितं च यत् Bg.17.1.
    -3 aged, exhausted, worn out; यातयामं विजितवान् स रामं यदि किं ततः Bk.5.39; अयातयामा स्तस्यासन् यामाः स्वान्तरयापनाः Bhāg.3.22.35.

    Sanskrit-English dictionary > यात _yāta

  • 17 समाधिः _samādhiḥ

    समाधिः 1 Collecting, composing, concentrating (as mind).
    -2 Profound or abstract meditation, concentra- tion of mind on one object, perfect absorption of thou- ght into the one object of meditation, i. e. the Supreme Spirit, (the 8th and last stage of Yoga); व्यवसायात्मिका बुद्धिः समाधौ न विधीयते Bg.2.44; आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति Ku.3.4,5; Mk.1.1; Bh.3.54. R.8.79; Śi.4.55.
    -3 Intentness, concentration (in general), fixing of thoughts; यथा भानुगतं तेजो मणिः शुद्धः समाधिना । आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ Mb.12.298.12; तस्यां लग्नसमाधि (मानसम्) Gīt.3; अहःसु तस्या हृदि ये समाधयः Rām. ch.2.41.
    -4 Penance, religious obligation, devotion (to penance); अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् Ś1; तपः- समाधि Ku.3.24; अथोपयन्तारमलं समाधीना 5.24;5.6;1.59; सर्वथा दृढसमाधिर्भव Nāg.5.
    -5 Bringing together, concentration, combination, collection; union, a set; सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यम् Rām.4.33.5; तं वेधा विदधे नूनं महाभूतसमाधिना R.1.29.
    -6 Reconciliation, settling or composing differences.
    -7 Silence.
    -8 Agreement, assent, promise.
    -9 Requital.
    -1 Completion, accom- plishment.
    -11 Perseverance in extreme difficulties.
    -12 Attempting impossibilities.
    -13 Laying up corn (in times of famine), storing grain.
    -14 A tomb.
    -15 The joint of the neck; a particular position of the neck; अंसाववष्टब्धनतौ समाधिः Ki.16.21.
    -16 (In Rhet.) A figure of speech thus defined by Mammaṭa; समाधिः सुकरं कार्यं कारणान्तरयोगतः K. P.1; see S. D.614.
    -17 One of the ten Guṇas or merits of style; अन्यधर्मस्ततो$न्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ Kāv.1.93.
    -18 A religious vow or self-imposed res- traint.
    -19 Support, upholding.
    -Comp -भङ्गः inter- ruption of meditation.
    -भृत् a. absorbed in meditation.
    -योगः 1 employment of meditation.
    -2 the efficacy of contemplation.
    -विग्रहः embodiment of meditation.
    -स्थ a. absorbed in meditation or contemplation.

    Sanskrit-English dictionary > समाधिः _samādhiḥ

  • 18 ह्रदः _hradḥ

    ह्रदः [ह्राद्-अच् नि˚]
    1 A deep lake, a large and deep pool of water; आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा Rām.2. 47.17; Ki.15.17; ह्रदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः N.3.53.
    -2 A deep hole or cavity; नाभिह्रदै- परिगृहीतरयाणि निम्नैः Śi.5.29.
    -3 A ray of light.
    -Comp. -ग्रहः a crocodile.

    Sanskrit-English dictionary > ह्रदः _hradḥ

  • 19 उत्तर


    úttara
    1) mfn. (compar. fr. 1. ud;

    opposed to adhara;
    declined Gram. 238. a), upper, higher, superior (e.g.. uttaredantās, the upper teeth) RV. AV. TS. ChUp. Ragh. etc.;
    northern (because the northern part of India is high) AV. Mn. Suṡr. Pañcat. etc.;
    left (opposed to dakshiṇa orᅠ right, because in praying the face being turned to the east the north would be on the left hand) AV. KātyṠr. MBh. etc.;
    later, following, subsequent, latter, concluding, posterior, future RV. AV. KātyṠr. MBh. Ragh. Hit. etc. (opposed to pūrva, etc. e.g.. uttaraḥkālaḥ, future time;
    uttaraṉvākyam, a following speech, answer, reply;
    phalamuttaram, subsequent result, future consequence;
    varshôttareshu, in future years);
    followed by (e.g.. smôttara mfn. followed by sma Pāṇ. 3-3, 176);
    superior, chief, excellent, dominant, predominant, more powerful RV. AV. ;
    gaining a cause (in law);
    better, more excellent RV. ;
    m. N. of a son of Virāṭa MBh. ;
    of a king of the Nāgas L. ;
    N. of a mountain Kathās. ;
    of several men;
    (ās) m. pl. N. of a school;
    (ā), of. (scil. diṡ) the northern quarter, the north Kathās. etc.;
    N. of each of the Nakshatras that contain the word uttara (cf. uttara-phalgunī, etc.);
    N. of a daughter of Virāṭa andᅠ daughter-in-law of Arjuna MBh. ;
    of a female servant Lalit. ;
    (e) f. du. the second andᅠ third verse of a Tṛica ( orᅠ a stanza consisting of three verses);
    (ās) f. pl. the second part of the Sāma-saṃhitā;
    (am) n. upper surface orᅠ cover MBh. Ragh. Daṡ. etc.;
    the north R. Dhūrtas. ;
    the following member, the last part of a compound;
    answer, reply Ragh. R. Prab. etc.;
    (in law) a defence, rejoinder, a defensive measure;
    contradiction Car. ;
    (in the Mimāṇsā philosophy) the answer (the fourth member of an adhikaraṇa orᅠ case);
    superiority, excellence, competency R. Pañcat. Kathās. etc.;
    result, the chief orᅠ prevalent result orᅠ characteristic, what remains orᅠ is left, conclusion, remainder, excess, over andᅠ above, (often ifc. e.g.. bhayôttara, attended with danger, having danger as the result;
    dharmôttara, chiefly characterized by virtue;
    shashṭy-uttaraṉsahasram, one thousand with an excess of sixty, i.e. 1060;
    saptôttaraṉṡatam, 107);
    remainder, difference (in arithmetic);
    N. of a song Yājñ. ;
    N. of each of the Nakshatras that contain the word uttara;
    a particular figure in rhetoric;
    N. of the last book of the Rāmāyaṇa;
    (am) ind. at the conclusion, at the end e.g.. bhavad-uttaram, having the word bhavat at the end;
    asrôttaramīkshitā, looked at with tears at the close i.e. with a glance ending in tears;
    afterwards, thereafter;
    behind MBh. etc.;
    in the following part (of a book);
    + cf. Gk. ὕστερος
    út-tara
    2) mfn. crossing over;

    to be crossed (cf. dur-uttara)
    - उत्तरकल्प
    - उत्तरकाण्ड
    - उत्तरकामाख्यतन्त्र
    - उत्तरकाय
    - उत्तरकाल
    - उत्तरकुरु
    - उत्तरकोशला
    - उत्तरक्रिया
    - उत्तरखण्ड
    - उत्तरखण्डन
    - उत्तरग
    - उत्तरगीता
    - उत्तरग्रन्थ
    - उत्तरंग
    - उत्तरच्छद
    - उत्तरज
    - उत्तरज्या
    - उत्तरज्योतिष
    - उत्तरतन्त्र
    - उत्तरतर
    - उत्तरतस्
    - उत्तरतापनीय
    - उत्तरत्र
    - उत्तरदन्त
    - उत्तरदायक
    - उत्तरदिक्स्थ
    - उत्तरदिगीश
    - उत्तरदिश्
    - उत्तरदेश
    - उत्तरद्रु
    - उत्तरधर्म
    - उत्तरधारय
    - उत्तरधुरीण
    - उत्तरधेय
    - उत्तरनाभि
    - उत्तरनारायण
    - उत्तरपक्ष
    - उत्तरपट
    - उत्तरपथ
    - उत्तरपथिक
    - उत्तरपद
    - उत्तरपदिक
    - उत्तरपदकीय
    - उत्तरपर्वत
    - उत्तरपश्चार्ध
    - उत्तरपश्चिम
    - उत्तरपाद
    - उत्तरपुरस्तात्
    - उत्तरपुराण
    - उत्तरपूर्व
    - उत्तरप्रच्छद
    - उत्तरप्रत्युत्तर
    - उत्तरप्रोष्ठपदा
    - उत्तरफल्गुनी
    - उत्तरफाल्गुनी
    - उत्तरबर्हिस्
    - उत्तरभक्तिक
    - उत्तरभद्रपदा
    - उत्तरभाद्रपदा
    - उत्तरभाग
    - उत्तरमति
    - उत्तरमन्द्रा
    - उत्तरमात्र
    - उत्तरमानस
    - उत्तरमार्ग
    - उत्तरमीमांसा
    - उत्तरमूल
    - उत्तरयुग
    - उत्तररहित
    - उत्तररामचरित
    - उत्तररूप
    - उत्तरलक्षण
    - उत्तरलक्ष्मन्
    - उत्तरलोमन्
    - उत्तरवयस
    - उत्तरवल्ली
    - उत्तरवस्ति
    - उत्तरवस्त्र
    - उत्तरवादिन्
    - उत्तरवासस्
    - उत्तरवीथि
    - उत्तरवेदि
    - उत्तरशान्ति
    - उत्तरशैल
    - उत्तरसक्थ
    - उत्तरसंज्ञित
    - उत्तरसाक्षिन्
    - उत्तरसाधक
    - उत्तरहनु
    - उत्तरांस
    - उत्तरागार
    - उत्तराङ्ग
    - उत्तराद्रि
    - उत्तराधर
    - उत्तराधिकार
    - उत्तराधिकारिन्
    - उत्तरापथ
    - उत्तराभास
    - उत्तराभिमुख
    - उत्तराम्नाय
    - उत्तरायण
    - उत्तरारणि
    - उत्तरार्क
    - उत्तरार्चिक
    - उत्तरार्थ
    - उत्तरार्ध
    - उत्तरार्ध्य
    - उत्तरावत्
    - उत्तराशा
    - उत्तराश्मन्
    - उत्तराश्रमिन्
    - उत्तराश्रित
    - उत्तराषाढा
    - उत्तरासङ्ग
    - उत्तरासद्
    - उत्तराह
    - उत्तरेतरा
    - उत्तरोत्तर
    - उत्तरोत्तरिन्
    - उत्तरोष्ठ
    - उत्तरौष्ठ

    Sanskrit-English dictionary > उत्तर

  • 20 भूत


    bhūtá
    mf (ā)n. become, been, gone, past (n. the past) RV. etc. etc.;

    actually happened, true, real (n. an actual occurrence, fact, matter of fact, reality) Yājñ. R. etc.;
    existing, present Kaṇ. ;
    (ifc.) being orᅠ being like anything, consisting of, mixed orᅠ joined with Prāt. Up. Mn. etc. ( alsoᅠ to form adj. out of adv., e.g.. ittham-, evam-, tathā-bh-);
    purified L. ;
    obtained L. ;
    fit, proper L. ;
    often w.r. for bhṛita;
    m. a son, child L. ;
    a great devotee orᅠ ascetic L. ;
    (pl.) N. of an heretical sect (with Jainas, a class of the Vyantaras) L. ;
    N. of Ṡiva L. ;
    of a priest of the gods L. ;
    of a son of Vasu-deva andᅠ Pauravī BhP. ;
    of a son-in-law of Daksha andᅠ father of numerous Rudras ib. ;
    of a Yaksha Cat. ;
    (ā f.) the 14th day of the dark half of the lunar month SkandaP. ( L. alsoᅠ m.);
    N. of a woman HPariṡ. ;
    n. (cf. above) that which is orᅠ exists, any living being (divine, human, animal, andᅠ even vegetable), the world (in these senses alsoᅠ m.) RV. etc. etc.;
    a spirit (good orᅠ evil), the ghost of a deceased person, a demon, imp, goblin ( alsoᅠ m.) GṛS. Up. Mn. etc. (cf. RTL. 241);
    an element, one of the 5 elements (esp. a gross element = mahā-bh- q.v.;
    but alsoᅠ a subtle element = tan-mātra q.v.;
    with Buddhists there are only 4 element) Up. Sāṃkhyak. Vedântas. etc.;
    N. of the number « five» (cf. mahā-bh- andᅠ pāñcabhautika);
    well-being, welfare, prosperity VS. TS. AitBr. ;
    - भूतकरण
    - भूतकर्तृ
    - भूतकर्मन्
    - भूतकाल
    - भूतकृत्
    - भूतकेतु
    - भूतकेश
    - भूतकेसरा
    - भूतकोटि
    - भूतक्रान्ति
    - भूतगण
    - भूतगन्धा
    - भूतगृह्य
    - भूतग्रस्त
    - भूतग्राम
    - भूतघ्न
    - भूतचतुर्दशी
    - भूतचारिन्
    - भूतचिन्ता
    - भूतचैतनिक
    - भूतचैतन्य
    - भूतजटा
    - भूतजननी
    - भूतजय
    - भूतज्योतिस्
    - भूतडामर
    - भूततन्त्र
    - भूततन्मात्र
    - भूतता
    - भूततृण
    - भूतत्व
    - भूतदत्ता
    - भूतदमनी
    - भूतदया
    - भूतदाहीय
    - भूतद्राविन्
    - भूतद्रुम
    - भूतद्रुह्
    - भूतधर
    - भूतधात्री
    - भूतधामन्
    - भूतधारिणी
    - भूतनन्द
    - भूतनाथ
    - भूतनायिका
    - भूतनाशन
    - भूतनिचय
    - भूतपति
    - भूतपत्त्री
    - भूतपाल
    - भूतपुर
    - भूतपुष्प
    - भूतपूर्णिमा
    - भूतपूर्व
    - भूतप्रकृति
    - भूतप्रतिषेध
    - भूतप्राय
    - भूतप्रेतपिशाचाय
    - भूतबलि
    - भूतबालग्रहोन्माद
    - भूतब्रह्मन्
    - भूतभर्तृ
    - भूतभव
    - भूतभव्य
    - भूतभव्येश
    - भूतभावन
    - भूतभाविन्
    - भूतभाषा
    - भूतभाषित
    - भूतभृत्
    - भूतभैरव
    - भूतभौतिक
    - भूतमय
    - भूतमहेश्वर
    - भूतमातृ
    - भूतमातृका
    - भूतमात्र
    - भूतमारी
    - भूतयज्ञ
    - भूतयोनि
    - भूतरय
    - भूतराज्
    - भूतरूप
    - भूतलक्षण
    - भूतलिपि
    - भूतवत्
    - भूतवर्ग
    - भूतवादिन्
    - भूतवास
    - भूतवाहन
    - भूतविक्रिया
    - भूतविज्ञान
    - भूतविद्
    - भूतविद्या
    - भूतविनायक
    - भूतविवेक
    - भूतविष्णु
    - भूतवीर
    - भूतवृक्ष
    - भूतवेषी
    - भूतसर्मन्
    - भूतशुद्धि
    - भूतसंसार
    - भूतसंक्रामिन्
    - भूतसंघ
    - भूतसंचार
    - भूतसंचारिन्
    - भूतसंताप
    - भूतसंतापन
    - भूतसमागम
    - भूतसम्पृक्त
    - भूतसम्प्लव
    - भूतसम्मोहन
    - भूतसर्ग
    - भूतसाक्षिन्
    - भूतसाधन
    - भूतसार
    - भूतसूक्ष्म
    - भूतसृष्टि
    - भूतस्थ
    - भूतस्थान
    - भूतहत्या
    - भूतहन्त्री
    - भूतहर
    - भूतहारिन्
    - भूतहास

    Sanskrit-English dictionary > भूत

См. также в других словарях:

  • Jai Jagdish Hare — Om Jai Jagdish Hare is a Hindu bhajan (devotional song), composed in or near the 1870s by Pandit Shardha Ram Phillauri in Punjab, India. Even though it is in Hindi, it is universally used by Hindus around the world speaking any of the numerous… …   Wikipedia

  • án-antaraya — अनन्तरय …   Indonesian dictionary

  • an-uttara-yoga-tantra — अनुत्तरयोगतन्त्र …   Indonesian dictionary

  • antar-aya — अन्तरय …   Indonesian dictionary

  • bhūtá-raya — भूतरय …   Indonesian dictionary

  • ṡāntá-raya — शान्तरय …   Indonesian dictionary

  • ṡuddhâ̱ntara-yuj — शुद्धान्तरयुज् …   Indonesian dictionary

  • úttara-yuga — उत्तरयुग …   Indonesian dictionary

  • uttaraya — उत्तरय …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»