Перевод: со всех языков на английский

с английского на все языки

शरशास्त्र

  • 1 शरशास्त्र


    ṡará-ṡāstra
    n. N. of wk.

    Sanskrit-English dictionary > शरशास्त्र

  • 2 व्यायः _vyāyḥ

    व्यायः The way of stretching the bow before shooting the arrow; कैशिकः केशमूले वै शरशृङ्गे च सात्त्विकः । श्रवणे वत्सकर्णश्च ग्रीवायां भरतो भवेत् । अंसके स्कन्धनामा च व्यायाः पञ्च प्रकीर्तिताः ॥ Dhanur.92-93.

    Sanskrit-English dictionary > व्यायः _vyāyḥ

  • 3 शरः _śarḥ

    शरः [शॄ-अच्]
    1 An arrow, a shaft; क्व च निशितनिपाता वज्रसाराः शरास्ते Ś.1.1; शरश्च त्रिविधो ज्ञेयः स्त्री पुमाँश्च नपुंसकः । अग्रस्थूलो भवेन्नारी पश्चात्स्थूलो भवेत् पुमान् । समो नपुंसको ज्ञेयः Dhanur. 62-63.
    -2 A kind of white reed or grass (Mar. देवनळ, बोरू); कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा Rām.3.15.22; शरकाण्डपाण्डुगण्डस्थला M.3.8; मुखेन सीता शरपाण्डुरेण R.14.26; Śi.11.3.
    -3 The cream of slightly curdled milk, cream; आपो वा अर्कस्तद्यदपां शर आसीत् सम- हन्यत सा पृथिवी Bṛi. Up.1.2.2.
    -4 Hurt, injury, wound.
    -5 The number 'five'; cf. शराग्नि q. v.
    -6 (In astr.) The versed sine of an arc.
    -7 Kuśa grass; तथा शरेष्वपि MS.8.3.33 (शरशब्दस्यापि कुशेषु प्रयोगो दृश्यते ŚB. on ibid.); भृशरसं शरसंहितकान्तिके Rām. ch.4.7.
    -रम् Water.
    -Comp. -अग्निः the number 'thirtyfive'; शराग्निपरिमाणं च तत्रासौ वसते सुखम् Mb.13.17.26.
    -अग्ऱ्यः an excellent arrow.
    -अभ्यासः, -आघातः archery.
    -असनम्, -आस्यम् an arrowshooter, a bow; शरासनं तेषु विकृष्यतामिदम् Ś.6.28; R.3.52; Ku.3.64.
    -आक्षेपः flight of arrows.
    -आरोपः, -आवापः a bow; तान् गृहीतशरावापान् Mb.1.189.13; आवापः also means quiver; चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम् Mb. 6.9.61.
    -आवरः a quiver; शरावरौ शरैः पूर्णौ Rām.3. 64.49. (
    -रम्) a coat of mail; तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् Rām.3.51.14.
    -आवरणम् a shield; शितनिस्त्रिंश- हस्तस्य शरावणधारिणः Mb.6.61.28.
    -आश्रयः a quiver.
    -आसः a bow; Bhāg.
    - आहत a. struck by an arrow.
    -इषीका an arrow.
    -इष्टः the mango tree.
    -उपासनम् archery practice; स्मारी शरोपासनवेदिकेव N.14.54.
    -ओघः a shower or multitude of arrows.
    -काण़्डः 1 a reed- stalk.
    -2 a shaft of an arrow.
    -क्षेपः the range of an arrow-shot.
    -घातः shooting with arrows, archery.
    -जम् fresh butter.
    -जः N. of Kārtikeya.
    -जन्मन् m. an epithet of Kārtikeya; उमावृषाङ्कौ शरजन्मना यथा R.3.23.
    -जालम् a multitude or dense mass of arrows; शरजालावृते व्योम्नि च्छायाभूते समन्ततः Mb.4.59.3.
    -दुर्दिनम् a shower of arrows; Rām.
    -धिः a quiver; सहशरधि निजं तथा कार्मुकम् Ki.18.16.
    -पातः an arrow's flight. ˚स्थानम् a bow shot.
    -पुङ्खः, -पुङ्खा the feathered end of an arrow.
    -प्रवेगः a swift arrow.
    -फलम् the blade or barb of an arrow.
    -भङ्गः N. of a sage whom Rāma visited in the Daṇḍaka forest; अदः शरण्यं शरभङ्ग- नाम्नस्तपोवनं पावनमाहिताग्नेः R.13.45.
    -भूः N. of Kārtikeya.
    -भृष्टिः f. the point of an arrow.
    -मल्लः a bow-man, an archer.
    -यन्त्रकम् the string on which the palm-leaves of a manuscript are filed.
    -वनम् (वणम्) 1 a thicket of reeds; आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा Me.47. °reee;उद्भवः, ˚भवः epithets of Kārtikeya.
    -2 a bed of Kuśa grass; शरवणमेवेदं कुशवनमिति ŚB. on MS.8.3.33.
    -वर्षः a shower or volley of arrows.
    -वाणिः 1 the head of an arrow.
    -2 an ar- cher.
    -3 a maker of arrows.
    -4 a foot-soldier.
    -वृष्टिः f. a shower of arrows.
    -व्रातः a mass or multitude of arrows.
    -संधानम् taking aim with an arrow; शरसंधानं नाटयति Ś.1.
    -संबाध a. covered with arrows; किमुक्तैः शर- संबाधाम् U.4.28 (v. l.).
    -स्तम्बः a clump of reeds.

    Sanskrit-English dictionary > शरः _śarḥ

  • 4 शरव्यम् _śaravyam

    शरव्यम् [शरवे शरशिक्षायै हितं शरु-यत्] A butt or mark (for arrows), target (fig. also); तौ शरव्यमकरोत् स नेतरान् R.11.27; कृताः शरव्यं हरिणा तवासुराः Ś.6.28; R.7.45; Śi.7.24; व्यसनशतशरव्यतां गताः K.

    Sanskrit-English dictionary > शरव्यम् _śaravyam

  • 5 शर


    ṡará
    m. (fr. ṡrī « to rend» orᅠ « destroy») a sort of reed orᅠ grass, Saccharum Sara (used for arrows) RV. etc. etc.;

    an arrow, shaft MuṇḍUp. Mn. MBh. etc.;
    N. of the number « five» (from the 5 arrows of the god of love) VarBṛS. ;
    (in astron.) the versed sine of an arc (accord. toᅠ Āryabh. alsoᅠ « the whole diameter with subtraction of the versed sine»);
    a partic. configuration of stars (when all the planets are in the 4tb, 5th, 6th, andᅠ 7th houses) VarBṛS. ;
    the upper part of cream orᅠ slightly curdled milk (v.l. sara), ApSr. Car. ;
    mischief, injury, hurt, a wound W. ;
    N. of a son of Ricatka RV. ;
    of an Asura Hariv. (v.l. ṡuka);
    (ī) f. Typha Angustifolia L. ;
    n. water ( seeᅠ ṡara-varsha andᅠ - shin)
    - शरकाण्ड
    - शरकार
    - शरकुण्डेशय
    - शरकूप
    - शरकेतु
    - शरक्षेप
    - शरगुल्म
    - शरगोचर
    - शरघात
    - शरज
    - शरजन्मन्
    - शरजाल
    - शरजालक
    - शरतल्प
    - शरता
    - शरत्व
    - शरदक्ष
    - शरदण्ड
    - शरदानवरात्रपुजा
    - शरदुर्दिन
    - शरदेव
    - शरद्वीप
    - शरधान
    - शरधि
    - शरनिकर
    - शरनिवास
    - शरनिवेश
    - शरपञ्जर
    - शरपत्त्र
    - शरपर्णिका
    - शरपर्णी
    - शरपात
    - शरपुङ्ख
    - शरपुच्छ
    - शरप्रवेग
    - शरफल
    - शरबन्ध
    - शरबर्हिस्
    - शरभङ्ग
    - शरभू
    - शरभृष्टि
    - शरभेद
    - शरमय
    - शरमरीचिमत्
    - शरमल्ल
    - शरमुख
    - शरयन्त्रक
    - शरलोम
    - शरवण
    - शरवत्
    - शरवन
    - शरवर्ष
    - शरवर्षिन्
    - शरवाणि
    - शरवारण
    - शरविद्ध
    - शरवृष्टि
    - शरवेग
    - शरव्रात
    - शरशयन
    - शरशय्या
    - शरशास्त्र
    - शरसंधान
    - शरसम्बाध
    - शरसात्
    - शरस्तम्ब

    Sanskrit-English dictionary > शर

См. также в других словарях:

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»