Перевод: со всех языков на английский

с английского на все языки

शरजन्मन्

  • 1 शरजन्मन्


    ṡará-janman
    m. reed-born

    N. of Kārttikeya Ragh. Kathās.

    Sanskrit-English dictionary > शरजन्मन्

  • 2 वृषः _vṛṣḥ

    वृषः 1 A bull; असंपदस्तस्य वृषेण गच्छतः Ku.5.8; Me.54; R.2.35; Ms.9.123.
    -2 The sign Taurus of the zodiac.
    -3 The chief or best of a class, the best of its kind; (often at the end of comp.); मुनिवृषः, कपिवृषः &c.
    -4 The god of love.
    -5 A strong or athletic man.
    -6 A lust- ful man, a man of one of the four classes into which men are divided in erotic works; बहुगुणबहुबन्धः शीघ्रकामो नताङ्गः । सकलरुचिरदेहः सत्यवादी वृषो ना ॥ Ratimañjarī 37.
    -7 An enemy, adversary.
    -8 A rat.
    -9 The bull of Śiva.
    -1 Morality, justice; justice personified; वृषो हि भगवान् धर्मः Ms.8.16.
    -11 Virtue, a pious or meritorious act; न सद्गतिः स्याद् वृषवर्जितानां Kīr. K.9.62 (where वृष means a 'bull' also).
    -12 N. of Karṇa.
    -13 N. of Viṣṇu.
    -14 N. of a particular drug.
    -15 The prin- cipal die.
    -16 Water.
    -17 A particular form of a temple.
    -18 Ground suitable for the foundation of a house.
    -19 A male, any male animal.
    -षम् 1 A peacock's plumage.
    -2 A woman's apartment.
    -Comp. -अङ्कः 1 an epithet of Śiva; उमावृषाङ्कौ शरजन्मना यथा (ननन्दतुः) R.3.23.
    -2 a pious or virtuous man.
    -3 the marking-nut plant.
    -4 a eunuch. ˚जः a small drum.
    -अञ़्चनः an epithet of Śiva.
    -अन्तकः an epithet of Viṣṇu.
    -आहारः a cat.
    -इन्द्रः an excellent bull.
    -उत्सर्गः setting free a bull on the occasion of a funeral rite, or as a religious act generally; एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । प्रेतलोकं परित्यज्य स्वर्गलोकं च गच्छति ॥
    -दंशः, -दंशकः a cat; अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः (प्रणादम्) Mb.6.2.25.
    -दर्भ a. lowering the pride of Indra (इन्द्रदर्पहन्ता); वृषदर्भो वृषाकपिः Mb.12.43.1.
    -ध्वजः 1 an epithet of Śiva; येन बाणमसृजद्वृषध्वजः R.11.44.
    -2 an epithet of Gaṇeśa.
    -3 a pious or virtuous man.
    -नाशनः N. of Kṛiṣṇa.
    -पतिः 1 an epithet of Śiva.
    -2 a bull set at liberty.
    -पर्वन् m.
    1 an epithet of Śiva.
    -2 N. of a demon who with the aid of Śukra, preceptor of the Asuras, maintained struggle with the gods for a long time. His daughter Śarmiṣṭhā was married by Yayāti; see Yayāti and Devayānī.
    -भासा the residence of Indra and the gods; i. e. Amarāvatī.
    -राजकेतनः N. of Śiva.
    -लक्षणा a masculine girl (unfit for mar- riage).
    -लोचनः a cat.
    -वाहनः an epithet of Śiva.
    -शत्रुः N. of Viṣṇu.
    -सानुः 1 man.
    -2 death.
    -सृक्किन् m. A wasp.
    -सेनः N. of Karṇa; Mb.12.27.2.
    -स्कन्ध a. having shoulders as lusty as those of a bull; वपुर्वष- स्कन्धसुबन्धुरांसकम् U.6.25; R.12.34.

    Sanskrit-English dictionary > वृषः _vṛṣḥ

  • 3 शरः _śarḥ

    शरः [शॄ-अच्]
    1 An arrow, a shaft; क्व च निशितनिपाता वज्रसाराः शरास्ते Ś.1.1; शरश्च त्रिविधो ज्ञेयः स्त्री पुमाँश्च नपुंसकः । अग्रस्थूलो भवेन्नारी पश्चात्स्थूलो भवेत् पुमान् । समो नपुंसको ज्ञेयः Dhanur. 62-63.
    -2 A kind of white reed or grass (Mar. देवनळ, बोरू); कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा Rām.3.15.22; शरकाण्डपाण्डुगण्डस्थला M.3.8; मुखेन सीता शरपाण्डुरेण R.14.26; Śi.11.3.
    -3 The cream of slightly curdled milk, cream; आपो वा अर्कस्तद्यदपां शर आसीत् सम- हन्यत सा पृथिवी Bṛi. Up.1.2.2.
    -4 Hurt, injury, wound.
    -5 The number 'five'; cf. शराग्नि q. v.
    -6 (In astr.) The versed sine of an arc.
    -7 Kuśa grass; तथा शरेष्वपि MS.8.3.33 (शरशब्दस्यापि कुशेषु प्रयोगो दृश्यते ŚB. on ibid.); भृशरसं शरसंहितकान्तिके Rām. ch.4.7.
    -रम् Water.
    -Comp. -अग्निः the number 'thirtyfive'; शराग्निपरिमाणं च तत्रासौ वसते सुखम् Mb.13.17.26.
    -अग्ऱ्यः an excellent arrow.
    -अभ्यासः, -आघातः archery.
    -असनम्, -आस्यम् an arrowshooter, a bow; शरासनं तेषु विकृष्यतामिदम् Ś.6.28; R.3.52; Ku.3.64.
    -आक्षेपः flight of arrows.
    -आरोपः, -आवापः a bow; तान् गृहीतशरावापान् Mb.1.189.13; आवापः also means quiver; चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम् Mb. 6.9.61.
    -आवरः a quiver; शरावरौ शरैः पूर्णौ Rām.3. 64.49. (
    -रम्) a coat of mail; तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् Rām.3.51.14.
    -आवरणम् a shield; शितनिस्त्रिंश- हस्तस्य शरावणधारिणः Mb.6.61.28.
    -आश्रयः a quiver.
    -आसः a bow; Bhāg.
    - आहत a. struck by an arrow.
    -इषीका an arrow.
    -इष्टः the mango tree.
    -उपासनम् archery practice; स्मारी शरोपासनवेदिकेव N.14.54.
    -ओघः a shower or multitude of arrows.
    -काण़्डः 1 a reed- stalk.
    -2 a shaft of an arrow.
    -क्षेपः the range of an arrow-shot.
    -घातः shooting with arrows, archery.
    -जम् fresh butter.
    -जः N. of Kārtikeya.
    -जन्मन् m. an epithet of Kārtikeya; उमावृषाङ्कौ शरजन्मना यथा R.3.23.
    -जालम् a multitude or dense mass of arrows; शरजालावृते व्योम्नि च्छायाभूते समन्ततः Mb.4.59.3.
    -दुर्दिनम् a shower of arrows; Rām.
    -धिः a quiver; सहशरधि निजं तथा कार्मुकम् Ki.18.16.
    -पातः an arrow's flight. ˚स्थानम् a bow shot.
    -पुङ्खः, -पुङ्खा the feathered end of an arrow.
    -प्रवेगः a swift arrow.
    -फलम् the blade or barb of an arrow.
    -भङ्गः N. of a sage whom Rāma visited in the Daṇḍaka forest; अदः शरण्यं शरभङ्ग- नाम्नस्तपोवनं पावनमाहिताग्नेः R.13.45.
    -भूः N. of Kārtikeya.
    -भृष्टिः f. the point of an arrow.
    -मल्लः a bow-man, an archer.
    -यन्त्रकम् the string on which the palm-leaves of a manuscript are filed.
    -वनम् (वणम्) 1 a thicket of reeds; आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा Me.47. °reee;उद्भवः, ˚भवः epithets of Kārtikeya.
    -2 a bed of Kuśa grass; शरवणमेवेदं कुशवनमिति ŚB. on MS.8.3.33.
    -वर्षः a shower or volley of arrows.
    -वाणिः 1 the head of an arrow.
    -2 an ar- cher.
    -3 a maker of arrows.
    -4 a foot-soldier.
    -वृष्टिः f. a shower of arrows.
    -व्रातः a mass or multitude of arrows.
    -संधानम् taking aim with an arrow; शरसंधानं नाटयति Ś.1.
    -संबाध a. covered with arrows; किमुक्तैः शर- संबाधाम् U.4.28 (v. l.).
    -स्तम्बः a clump of reeds.

    Sanskrit-English dictionary > शरः _śarḥ

  • 4 शर


    ṡará
    m. (fr. ṡrī « to rend» orᅠ « destroy») a sort of reed orᅠ grass, Saccharum Sara (used for arrows) RV. etc. etc.;

    an arrow, shaft MuṇḍUp. Mn. MBh. etc.;
    N. of the number « five» (from the 5 arrows of the god of love) VarBṛS. ;
    (in astron.) the versed sine of an arc (accord. toᅠ Āryabh. alsoᅠ « the whole diameter with subtraction of the versed sine»);
    a partic. configuration of stars (when all the planets are in the 4tb, 5th, 6th, andᅠ 7th houses) VarBṛS. ;
    the upper part of cream orᅠ slightly curdled milk (v.l. sara), ApSr. Car. ;
    mischief, injury, hurt, a wound W. ;
    N. of a son of Ricatka RV. ;
    of an Asura Hariv. (v.l. ṡuka);
    (ī) f. Typha Angustifolia L. ;
    n. water ( seeᅠ ṡara-varsha andᅠ - shin)
    - शरकाण्ड
    - शरकार
    - शरकुण्डेशय
    - शरकूप
    - शरकेतु
    - शरक्षेप
    - शरगुल्म
    - शरगोचर
    - शरघात
    - शरज
    - शरजन्मन्
    - शरजाल
    - शरजालक
    - शरतल्प
    - शरता
    - शरत्व
    - शरदक्ष
    - शरदण्ड
    - शरदानवरात्रपुजा
    - शरदुर्दिन
    - शरदेव
    - शरद्वीप
    - शरधान
    - शरधि
    - शरनिकर
    - शरनिवास
    - शरनिवेश
    - शरपञ्जर
    - शरपत्त्र
    - शरपर्णिका
    - शरपर्णी
    - शरपात
    - शरपुङ्ख
    - शरपुच्छ
    - शरप्रवेग
    - शरफल
    - शरबन्ध
    - शरबर्हिस्
    - शरभङ्ग
    - शरभू
    - शरभृष्टि
    - शरभेद
    - शरमय
    - शरमरीचिमत्
    - शरमल्ल
    - शरमुख
    - शरयन्त्रक
    - शरलोम
    - शरवण
    - शरवत्
    - शरवन
    - शरवर्ष
    - शरवर्षिन्
    - शरवाणि
    - शरवारण
    - शरविद्ध
    - शरवृष्टि
    - शरवेग
    - शरव्रात
    - शरशयन
    - शरशय्या
    - शरशास्त्र
    - शरसंधान
    - शरसम्बाध
    - शरसात्
    - शरस्तम्ब

    Sanskrit-English dictionary > शर

См. также в других словарях:

  • ṡará-janman — शरजन्मन् …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»