Перевод: со всех языков на все языки

со всех языков на все языки

यात्रागमन

  • 101 निगमनम् _nigamanam

    निगमनम् 1 Quotation of a word from the Veda or the word so quoted.
    -2 (In logic) The conclusion in a syllogism, a deduction (the fifth member of the five- membered Indian syllogism); निगमनं च प्रतिज्ञाया हेतोश्च पुनर्वचनम् ŚB. on MS.7.1.12.
    -3 Going in or into.
    -4 End, conclusion; इत्येवमुपक्रम्य निगमने इदं श्रूयते । ŚB. on MS.3.3.2.
    -Comp. -सूत्रम् The aphorism which forms the निगमन; इदं निगमनसूत्रम् ŚB. on MS.7.1.12.

    Sanskrit-English dictionary > निगमनम् _nigamanam

  • 102 अगम्या _agamyā

    अगम्या A woman not deserving to be approached (for cohabitation), one of the low castes; ˚म्यां च स्त्रियं गत्वा, ˚गमनं चैव जातिभ्रंशकराणि वा &c.
    -Comp. -गमनम् illicit intercourse.
    -गामिन् a. practising illicit intercourse.
    -गमनीय a. relating to illicit intercourse; ˚नीये तु (पापम्) व्रतैरेभिरपानुदेत् Ms.11.169.

    Sanskrit-English dictionary > अगम्या _agamyā

  • 103 अजपः _ajapḥ

    अजपः [अस्पष्टं जपति निन्दार्थे नञ्, जप्-अच्] A Brāhmaṇa who does not (properly) repeat his prayers (कुपाठक); अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः । भविष्यन्ति कलौ Mb.; one who reads heretical works.
    -पा [प्रयत्नेन न जप्या अप्रयत्नो- च्चारितत्वात्; कर्मणि अच्] N. of a Mantra called हंस, which consists of a number of inhalations an exhala- tions (श्वासप्रश्वासयोः बहिर्गमनागमनाभ्याम् अक्षरनिष्पादनरूपो जपः स च हंसः सो$हम् इत्याकार एव उच्छ्वासैरेव निश्वासैर्हंस इत्यक्षरद्वयम् । तस्मात्प्राणश्च हंसाख्य आत्माकारेण सस्थितः ॥)

    Sanskrit-English dictionary > अजपः _ajapḥ

  • 104 अनुज्ञा _anujñā

    अनुज्ञा 9 U.
    1 To permit, allow (a person or thing); assent or consent to, approve; authorise, sanction; तदनुजानीहि मां गमनाय U. 3. so let me go; सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् Ś.4.9 permitted to go; ततो$नुजज्ञे गमनं सुतस्य Bk.1.23; M.1.19; तन्मया प्रीतिमता$नुज्ञातम् Ś.5 approved, agreed to.
    -2 To betroth, affiance; मां जातमात्रां धनमित्रनाम्ने$न्वजानाद्भार्यां मे पिता Dk.5.
    -3 to excuse, forgive; अनुप्रवेशे यद्वीर कृतवास्त्वं ममाप्रियम् । सर्वं तदनुजानामि Mb.
    -4 To repent, be sorry for.
    -5 To request, en- treat, beg; त्वां साहमनुजानामि न गन्तव्यमितो वनम् Rām.
    -6 To treat or behave kindly, favour; ते मां वीर्येण यशसा... अस्त्रैश्चाप्यन्वजानत Mb.
    -7 To dismiss, bid farewell (usually in caus.). -Caus. (-ज्ञापयति)
    1 To ask or beg for, request.
    -2 To ask permission, ask for leave; take leave of, bid adieu to; सो$पि तत् श्रुत्वा... वानरमनुज्ञाप्य स्वाश्रयं गतः Pt.4; तं चक्रधरमनुज्ञाप्य स्वगृहं गतः 5; अतिथिं चाननुज्ञाप्य Ms.4.122;9.82; स मातरमनुज्ञाप्य तपस्येव मनो दधे । जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् Mb.

    Sanskrit-English dictionary > अनुज्ञा _anujñā

  • 105 अभिगमः _abhigamḥ _गमनम् _gamanam

    अभिगमः गमनम् 1 (a) Approaching, going or coming to visit, arrival; तवार्हतो नाभिगमने तृप्तम् R.5.11,17.72; ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता 12.35, K.158; Pt.3. (b) Finding out; enjoying; कृत्वा तासामभिगममपाम् Me.51. (सेवनम् Malli.).
    -2 Sexual intercourse (with a man or woman); परदाराभिगमनम् K.17; प्रसह्य दास्यभिगमे Y.2. 291; Pt.1; वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् H.1.116; नीच˚ Y.3.297,2.294.

    Sanskrit-English dictionary > अभिगमः _abhigamḥ _गमनम् _gamanam

  • 106 आगमनम् _āgamanam

    आगमनम् 1 Coming, approaching, arrival; भरता- गमनं पुनः R.12.24.
    -2 Return, returning.
    -3 Acqui- sition, getting into; एतत्ते सर्वमाख्यातं वैरस्यागमनं महत् Rām.
    -4 Arising, birth.
    -5 Approaching a woman for sexual intercourse.

    Sanskrit-English dictionary > आगमनम् _āgamanam

  • 107 उद्गमनम् _udgamanam

    उद्गमनम् Rising, becoming visible. आङ् उद्गमने Vart. ज्योतिरुद्गमन इति वक्त्व्यम् P.I.3.4.

    Sanskrit-English dictionary > उद्गमनम् _udgamanam

  • 108 पुनर् _punar

    पुनर् ind.
    1 Again, once more, anew; न पुनरेवं प्रवर्ति- तव्यम् Ś.6; किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः Ku.5.83; so पुर्नभू 'to become a wife again.'
    -2 Back, in an opposite direction (mostly with verbs); पुनर्दा 'to give back, restore'; पुनर्या -इ-गम् &c. 'to go back, return' &c.
    -3 On the other hand, on the contrary, but, however, nevertheless, still (with an adversative force); प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः । अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि U.3.14; मम पुनः सर्वमेव तन्नास्ति U.3.
    -4 Further, furthermore, besides; पुनः पुनः 'again and again,' 'repeat- edly', 'frequently'; पुनः पुनः सुतनिषिद्धचापलम् R.3.42; किं पुनः 'how much more', or 'how much less'; see under किम्. पुनरपि again, once more, and also; on the other hand.
    -Comp. -अन्वयः returning; किंवा गतो$स्य पुनरन्वयमन्यलोकम् Bhāg.6.14.57.
    -अपगमः going away again.
    -अर्थिता a repeated request.
    - आगत a. come back, returned; गोव्रजात् पुनरागतम् Ms.11.195.
    -आगमः, -मनम् coming back, return; भस्मीभूतस्य देहस्य पुनरागमनं कुतः Sarva. S.; इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च Pūja Mantram.
    -आधानम्, -आधेयम् renewing the consecrated fire; पुनर्दारक्रियां कुर्यात् पुनराधानमेव च Ms.5.168.
    -आवर्तः 1 return.
    -2 repeated birth.
    -आवर्तिन् a. returning to mundane existence; आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनो$र्जुन Bg.8.16.
    -आवृत् f.
    -आवृत्तिः f.
    1 repetition.
    -2 return to worldly existence repeti- tion of birth; करोति पुनरावृत्तिस्तेषामिह न विद्यते Y.3.194.
    -3 revision, another edition (of a book &c.).
    -उक्त a.
    1 said again, repeated, reiterated.
    -2 superfluous, unnecessary; शशंस वाचा पुनरुक्तयेव R.2.68; Śi.7.64.
    (-क्तम्), पुनरुक्तता 1 repetition.
    -2 superfluity, redun- dancy, uselessness, tautology; V.5.15; व्यापारैः पुनरुक्त- भुक्तविषयैरेवंविधेनामुना संसारेण कदर्थिताः Bh.3.78. ˚जन्मन् m. a Brāhmaṇa (द्विजन्मन्).
    पुनरुक्तवदाभासः seeming tauto- logy, appearance of repetition, regarded as a figure of speech; e. g. भुजंगकुण्डलीव्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः S. D.632; (here the first impression of the tautology is removed when the passage is rightly understood; cf. also K. P.9 under पुनरुक्तवदाभास).
    -उक्तिः f.
    1 repetition.
    -2 superfluity, use- lessness, tautology.
    -उत्थानम् rising again, resurrection.
    -उत्पत्ति f.
    1 reproduction.
    -2 return of birth, metem- psychosis.
    -उत्पादनम् reproduction.
    -उपगमः return; क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः U.2.13.
    -उपोढा, -ऊढा a woman married again.
    -क्रीया f. repetition, doing again; न च कृतस्य क्रमानुग्रहार्थं पुनःक्रिया न्याय्या । ŚB. on MS.12.1.16.
    -गमनम् return, going again.
    -जन्मन् n. repeated birth, metempsychosis; मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते Bg.8.16.
    -जात a. born again.
    -डीनम् a particular manner of flying; Mb.8.41.28.
    -णवः, -नवः 'growing again and again', a finger-nail.
    -दारक्रिया marrying again, taking a second wife; Ms.5.168.
    -नवा hog-weed, Boerhavia Procumbens (Mar. घेटुळी).
    -पुना (पुनःपुना) N. of a river in Behār; कीकटेषु गया रम्या नदी पुण्या पुनःपुना Vāyu. P.
    -प्रत्युपकारः returning one's obligations, requital.
    -प्रसवः (See प्रतिप्रसवः) प्रतिषिद्धस्य पत्न्या अध्ययनस्य पुनःप्रसवे न किंचिदस्ति प्रमाणम् ŚB. on Ms.6.1.24.
    -भव a. born again.
    (-वः) 1 transmigration, repeated or recurring birth; metempsychosis; अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः Bhāg. 1.3.32; ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः Ś.7.35; Ku.3.5.
    -2 a finger nail, hair; Mb.13.111.98;
    -भविन् m. the sentient soul.
    -भावः new birth, repeated birth; न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः Mb.12.279.5; मेने पुनर्भावमिवात्मनश्च Bu. Ch.3.25.
    -भूः f.
    1 a (virgin) widow remarried.
    -2 re-existence.
    -भोगः 1 repeated enjoyment.
    -2 return of fruition.
    -3 repeated posses- sion.
    -वचनम् 1 repetition.
    -2 repeated scriptural injunction.
    -वत्सः a weaned calf that begins to suck again.
    -वसुः (usually dual)
    1 the seventh lunar mansion (consisting of two or four stars); गां गताविव दिवः पुनर्वसू R.11.36.
    -2 an epithet of Viṣṇu.
    -3 of Śiva.
    -विवाहः remarriage.
    -संस्कारः (पुनःसंस्कारः) repetition of any Saṁskāra or purificatory ceremony.
    -संगमः, -संधानम् (
    पुनःसंधानम् &c.)
    1 reunion.
    -2 rekindling the sacred fire when it has been extin- guished.
    -संभवः (पुनःसंभवः) being born again (into the world), metempsychosis.

    Sanskrit-English dictionary > पुनर् _punar

  • 109 संगः _saṅgḥ

    संगः [संञ्ज् भावे घञ्]
    1 Coming together, joining.
    -2 Meeting, union, confluence (as of rivers); विभाति संगात् स्फटिकोपलो यथा A. Rām.7.5.31.
    -3 Touch, contact.
    -4 Company, association, friendship, friendly intercourse; सतां सद्भिः संगः कथमपि हि पुण्येन भवति U.2.1; संगमनुव्रज् 'to keep company with, herd with'; मृगाः मृगैः संगमनुव्रजन्ति Subhās.
    -5 Attachment, fondness, desire; ध्यायतो विषयान् पुंसः संगस्तेषूपजायते Bg.2.62.
    -6 (a) Attachment to worldly ties, association with men; दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः संगात् Bh.2.42; विमुक्त˚ Ku.1.53; Pt.1.169. (b) The subject or cause (हेतु) of attachment; अजितं जेतुकामेन भाव्यं संगेष्वसंगिना Mb.12.189.14.
    -7 Encounter, fight.
    -8 Hindrance, obstruction; नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव Rām.4.44.3; तत्पूर्वसंगे वितथप्रयत्नः R.2.42;3.63.

    Sanskrit-English dictionary > संगः _saṅgḥ

  • 110 अगम्या


    a-gamyā
    f. a woman with whom cohabitation is forbidden

    - अगम्यागमन
    - अगम्यागमनीय
    - अगम्यागामिन्

    Sanskrit-English dictionary > अगम्या

  • 111 पुनर्


    púnar
    ind. back, home, in an opposite direction RV. etc. etc. (with 1. gam, , to go back orᅠ away;

    with , to give back, restore;
    with bhū, to turn round;
    with as andᅠ dat., to fall back upon);
    again, once more ( alsoᅠ with bhūyas) ib. (with bhū, to exist again, be renewed, become a wife again, re= marry);
    again andᅠ again, repeatedly ib. (mostly púnaḥp- which with na = nevermore);
    further, moreover, besides ib. ( alsoᅠ punaraparam;
    ādau-punar-paṡcāt, at first-then-later);
    however, still, nevertheless MBh. Kāv. etc. (at the end of a verse it lays stress on a preceding athavā, apivā, orᅠ alone;
    punarapi, even again, on the other hand, alsoᅠ;
    kadāp-, at any time, ever;
    kimp-, how much more orᅠ less? however;
    pñpreceding-p-, now-now;
    at one time - at another time)
    - पुनरपगम
    - पुनरभिधान
    - पुनरभिषेक
    - पुनरभ्याकारम्
    - पुनरभ्याघारम्
    - पुनरभ्यावर्तम्
    - पुनरभ्युन्नीत
    - पुनरर्थिन्
    - पुनरसु
    - पुनरागत
    - पुनरागम
    - पुनरागमन
    - पुनरागामिन्
    - पुनराग्रन्थम्
    - पुनराजाति
    - पुनरादायम्
    - पुनरादि
    - पुनराधान
    - पुनराधेय
    - पुनराधेयक
    - पुनराधेयिक
    - पुनरानयन
    - पुनराभाव
    - पुनराम्नान
    - पुनरायन
    - पुनरालम्भ
    - पुनरावर्त
    - पुनरावर्तक
    - पुनरावर्तन
    - पुनरावर्तिन्
    - पुनरावृत्त
    - पुनरावृत्ति
    - पुनरासृत
    - पुनराहार
    - पुनरुक्त
    - पुनरुक्ताय
    - पुनरुक्ति
    - पुनरुक्तीकृ
    - पुनरुत्थान
    - पुनरुत्पत्ति
    - पुनरुत्पादन
    - पुनरुत्सृष्ट
    - पुनरुत्स्यूत
    - पुनरुपगमन
    - पुनरुपनयन
    - पुनरुपलब्धि
    - पुनरुपसदन
    - पुनरुपाकरण
    - पुनरुपागम
    - पुनरुपोढा
    - पुनर्गमन
    - पुनर्गर्भवती
    - पुनर्गव
    - पुनर्गेय
    - पुनर्ग्रहण
    - पुनर्जन्मन्
    - पुनर्जात
    - पुनर्जीवातु
    - पुनर्डीन
    - पुनर्णव
    - पुनर्त्त
    - पुनर्दर्शन
    - पुनर्दातृ
    - पुनर्दाय
    - पुनर्दारक्रिया
    - पुनर्दीयमान
    - पुनर्द्यूत
    - पुनर्धेनु
    - पुनर्नव
    - पुनर्निग्रन्थम्
    - पुनर्नितुन्न
    - पुनर्निनृत्त
    - पुनर्निवर्तम्
    - पुनर्निष्कृत
    - पुनर्बन्धयोग
    - पुनर्बाल
    - पुनर्भक्ष्य
    - पुनर्भव
    - पुनर्भविन्
    - पुनर्भर्या
    - पुनर्भाव
    - पुनर्भाविन्
    - पुनर्भू
    - पुनर्भोग
    - पुनर्मघ
    - पुनर्मन्य
    - पुनर्मार
    - पुनर्मृत
    - पुनर्मृत्यु
    - पुनर्यज्ञ
    - पुनर्यात्रा
    - पुनर्यामन्
    - पुनर्युद्ध
    - पुनर्युवन्
    - पुनर्लाभ
    - पुनर्लेखन
    - पुनर्वक्तव्य
    - पुनर्वचन
    - पुनर्वण्य
    - पुनर्वत्
    - पुनर्वत्स
    - पुनर्वरण
    - पुनर्वसु
    - पुनर्वाद
    - पुनर्विरोह
    - पुनर्विवाह
    - पुनर्हन्
    - पुनर्हविस्

    Sanskrit-English dictionary > पुनर्

  • 112 बहिर्


    bahir
    in comp. for bahís

    - बहिरङ्ग
    - बहिरन्ते
    - बहिरर्गल
    - बहिरर्थ
    - बहिरात्मम्
    - बहिरिन्द्रिय
    - बहिर्गत
    - बहिर्गमन
    - बहिर्गामिन्
    - बहिर्गिर
    - बहिर्गिरि
    - बहिर्गीत
    - बहिर्गेहम्
    - बहिर्ग्रामम्
    - बहिर्जानु
    - बहिर्णिधन
    - बहिर्दृश्
    - बहिर्देश
    - बहिर्द्वार
    - बहिर्द्वारिन्
    - बहिर्धा
    - बहिर्ध्वजा
    - बहिर्निःसारण
    - बहिर्निधन
    - बहिर्निर्गमन
    - बहिर्न्याससूत्र
    - बहिर्भव
    - बहिर्भवन
    - बहिर्भाग
    - बहिर्भाव
    - बहिर्भूत
    - बहिर्मण्डलस्थ
    - बहिर्मनस्
    - बहिर्मनस्क
    - बहिर्मतृका
    - बहिर्मुख
    - बहिर्मुद्र
    - बहिर्यागपुजा
    - बहिर्यागरत्न
    - बहिर्यात्रा
    - बहिर्यान
    - बहिर्यूति
    - बहिर्योग
    - बहिर्योनि
    - बहिर्लम्ब
    - बहिर्लापिका
    - बहिर्लोम
    - बहिर्लोमन्
    - बहिर्वर्तिन्
    - बहिर्वासस्
    - बहिर्विकार
    - बहिर्वृत्ति
    - बहिर्वेदि
    - बहिर्वेदिक
    - बहिर्व्यसन

    Sanskrit-English dictionary > बहिर्

  • 113 मृग


    mṛigá
    m. (prob. « ranger», « rover») a forest animal orᅠ wild beast, game of any kind, (esp.) a deer, fawn, gazelle, antelope, stag, musk-deer RV. etc. etc.;

    the deer orᅠ antelope in the moon (i.e. the spots on the disk supposed to resemble those of an antelope as well as a hare);
    the disk orᅠ antñantelope in the sky (either the Nakshatra Mṛiga-ṡiras orᅠ the sign of the zodiac Capricorn;
    alsoᅠ in general the 10th arc of 30 degrees in a circle) Sūryas. VarBṛS. etc.;
    an elephant with partic. marks (accord. toᅠ L. « one the secondary marks of whose body are small») R. Var. ;
    a large soaring bird RV. I, 182, 7 etc.. ;
    N. of a demon orᅠ Vṛitra in the form of a deer slain by Indra ib. I, 80, 7 etc.. ;
    of a celestial being (occupying a partic. place in an astrol. house divided into 81 compartments) VarBṛS. Hcat. ;
    of a partic. class of men whose conduct in coitus resembles that of the roebuck L. ;
    of the district in Ṡaka-dvīpa inhabited principally by Brāhdvipa themselves VP. (v.l. maga);
    of a horse of the Moou VP. ;
    musk (= mṛiga-nābhi orᅠ - mada) VarBṛS. ;
    a partic. Aja-pāia sacrifice L. ;
    search, seeking, asking, requesting L. ;
    (ā) f. = mṛiga-vīthī L. ;
    (ī) f. a female deer orᅠ antelope, doe Hariv. R. etc.;
    N. of the mythical progenitress of antelopes MBh. R. Pur. ;
    a partic. class of women L. ;
    a kind of metre Col.;
    a partic. gait of a dancing girl Saṃgīt. ;
    demoniacal possession, epilepsy L. ;
    - मृगकाक
    - मृगकानन
    - मृगकेतन
    - मृगक्षीर
    - मृगगर्ताश्रयाप्चर
    - मृगगामिनी
    - मृगग्रहण
    - मृगघर्मज
    - मृगचक्र
    - मृगचर्मीय
    - मृगचर्या
    - मृगचारिन्
    - मृगचिर्भिटा
    - मृगचैटक
    - मृगजम्बुक
    - मृगजल
    - मृगजाति
    - मृगजालिका
    - मृगजीवन
    - मृगटङ्क
    - मृगतीर्थ
    - मृगतृष्
    - मृगतृषा
    - मृगतृष्णा
    - मृगतृष्णि
    - मृगतृष्णिका
    - मृगतोय
    - मृगत्व
    - मृगदंश
    - मृगदंशक
    - मृगदर्प
    - मृगदाव
    - मृगदृश्
    - मृगद्युत्
    - मृगद्यू
    - मृगद्विज
    - मृगद्विष्
    - मृगधर
    - मृगधर्म
    - मृगधर्मन्
    - मृगधूम
    - मृगधूर्त
    - मृगधूर्तक
    - मृगनयना
    - मृगनाभि
    - मृगनिर्मोकवसन
    - मृगनेत्र
    - मृगपक्षिन्
    - मृगपति
    - मृगपद
    - मृगपालिका
    - मृगपिप्लु
    - मृगपोत
    - मृगपोतक
    - मृगप्रभु
    - मृगप्रिय
    - मृगप्रेक्षिन्
    - मृगबन्धिनी
    - मृगबालक
    - मृगभक्षा
    - मृगभोजनी
    - मृगमत्तक
    - मृगमद
    - मृगमन्द
    - मृगमन्द्र
    - मृगमय
    - मृगमांस
    - मृगमातृक
    - मृगमातृका
    - मृगमास
    - मृगमुख
    - मृगयूथ
    - मृगरसा
    - मृगराज्
    - मृगराज
    - मृगराजिनी
    - मृगराटिका
    - मृगरिपु
    - मृगरूपिन्
    - मृगरोचना
    - मृगरोमज
    - मृगर्क्ष
    - मृगलक्ष्मन्
    - मृगलञ्छन
    - मृगलिप्सु
    - मृगलेखा
    - मृगलोचन
    - मृगलोमिक
    - मृगवती
    - मृगवधाजीव
    - मृगवधाजीविन्
    - मृगवधू
    - मृगवन
    - मृगवर्मन्
    - मृगवल्लभ
    - मृगवाहन
    - मृगवीथिका
    - मृगवीथी
    - मृगवैणिक
    - मृगव्याध
    - मृगव्याधीय
    - मृगव्यालनिषेवित
    - मृगशफ
    - मृगशायिका
    - मृगसाव
    - मृगशावक
    - मृगशावाक्षी
    - मृगशिर
    - मृगशिरा
    - मृगशिरस्
    - मृगशीर्ष
    - मृगशीर्षन्
    - मृगशृङ्ग
    - मृगश्रेष्ठ
    - मृगसक्थ
    - मृगसत्त्र
    - मृगसिंहक
    - मृगसुकर
    - मृगहन्
    - मृगहन्तृ

    Sanskrit-English dictionary > मृग

  • 114 अक्लिष्ट _akliṣṭa

    अक्लिष्ट a. [न. त.]
    1 Unwearied, untroubled, not annoyed, undisturbed, indefatigable.
    -2 Not marred, unimpaired; इदमुपनतमेवं रूपमक्लिष्टकान्ति Ś.5.19 of unimpaired or unblemished beauty; अन्यथा कथमियम् ˚ता लावण्यस्य K.12 unmarred state, perfection.
    -3 Not laboured or elaborate.
    -Comp. -कर्मन्, -कारिन् a. unwearied in actions.
    -वर्ण a. not confused, distinct; ˚र्णां गमनाभ्यनुज्ञां K.293 given in plain, distinct terms; of unfaded colour.
    -व्रत a. not swerving from religious vows, unwearied in observing them.

    Sanskrit-English dictionary > अक्लिष्ट _akliṣṭa

  • 115 अङ्गम् _aṅgam

    अङ्गम् [अम् गत्यादौ बा˚ -गन्; according to Nir. अङ्ग, अङ्ग- नात् अञ्चनात् वा]
    1 The body.
    -2 A limb or member of the body; शेषाङ्गनिर्माणविधौ विधातुः Ku.1.33; क्लेशस्याङ्गमदत्वा Pt.5. 32 without undergoing troubles; इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् । Ki.11.34 do not be influenced or swayed by them (do not be subject to them)
    -3 (a.) A division or department (of anything), a part or portion, as of a whole; as सप्ताङ्गम् राज्यम्, चतुरङ्गम् बलम्, चतुःषष्ट्ष्ट्यङ्गम् ज्योतिः- शास्त्रम् see the words; गीताङ्गानाम् Pt.5.56; यज्ञश्चेत्प्रतिरुद्धःस्या- देकेनाङ्गेन यज्वनः Ms.11.11. (Hence) (b.) A supple- mentary or auxiliary portion, supplement; षडङ्ग or साङ्ग वेदः A peculiar use of the word अङ्ग in masculine gender may here be noted वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितो$न्यांश्च संपठेत् Bṛhadyogiyājñaval- kya Smṛiti 12.34. (c.) A constituent part, essential requisite or component; सर्वैर्बलाङ्गैः R.7.59; तदङ्गमग्ऱ्यं मघवन् महाक्रतो R.3.46. (d.) An attributive or secondary part; secondary, auxiliary or dependent member (serving to help the principal one) (opp. प्रधान or अङ्गिन्); अङ्गी रौद्र- रसस्तत्र सर्वे$ङ्गानि रसाः पुनः S. D.517; अत्र स्वभावोक्तिरुत्प्रेक्षाङ्गम् Malli. on Ki 8.26. (e.) An auxiliary means or expe- dient (प्रधानोपयोगी उपायः or उपकरणम्); सर्वकार्यशरीरेषु मुक्त्वा- ङ्गस्कन्धपञ्चकम् । मन्त्रो योध इवाधीर सर्वाङ्गैः संवृतैरपि ॥ Śi.2.28-29; See अङ्गाङ्गि, पञ्चाङ्ग also ( the angas of the several sciences or departments of knowledge will be given under those words).
    -4 (Gram.) A name for the base of a word; यस्मात्प्रत्ययविधिस्तदादिप्रत्यये अङ्गम् P.I.4.13; यः प्रत्ययो यस्मात्क्रियते तदादिशब्दस्वरूपं तस्मिन्प्रत्यये परे अङ्गसंज्ञं स्यात् Sk. The अङ्ग terminations are those of the nominative, and accusative singular and dual.
    -5 (Drama) (a.) One of the sub-divisions of the five joints or sandhis in dramas; the मुख has 12, प्रतिमुख 13, गर्भ 12, विमर्ष 13 and उपसंहार 14, the total number of the angas being thus 64; for details see the words. (b.) The whole body of subordinate characters.
    -6 (astr.) A name for the position of stars (लग्न), See अङ्गाधीश.
    -7 A symbolical expression for the number six (derived from the six Vedāngas).
    -8 The mind; हिरण्यगर्भाङ्गभुवं मुनिं हरिः Śi.1.1, See अङ्गज also.
    -9 N. of the chief sacred texts of the jainas.
    -ङ्गः (pl.) N. of a country and the people inhabiting it, the country about the modern Bhāgalpur in Bengal. [It lay on the south of Kauśikī Kachchha and on the right bank of the Ganges. Its capital was Champā, sometimes called Aṅgapurī Lomapādapurī, Karṇapurī or Mālinī. According to Daṇḍin (अङ्गेषु गङ्गातटे बहिश्चम्पायाः) and Hiouen Thsang it stood on the Ganges about 24 miles west of a rocky island. General Cunningham has shown that this description applies to the hill opposite Pātharghāṭā, that it is 24 miles east of Bhāgalpur, and that there are villages called Champanagar and Champapura adjoininng the last. According to Sanskrit poets the country of the Aṅgas lay to the east of Girivraja, the capital of Magadha and to the north- east or south-east of Mithilā. The country was in ancient times ruled by Karṇa] cf. अङ्गं गात्रा- न्तिकोपाय प्रतीकेष्वप्रधानके । देशभेदे तु पुंसि स्यात्...॥ Nm. -a.
    1 Contiguous.
    -2 Having members or divisions.
    -Comp. -अङ्गि, [
    अङ्गीभावः -अङगस्य अङ्गिनो भावः] the relation of a limb to the body, of the subordinate to the principal, or of that which is helped or fed to the helper or feeder (गौणमुख्यभावः, उपकार्येपकारकभावश्च); e. g. प्रयाज and other rites are to दर्श as its angas, while दर्श is to them the aṅgi; अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः । पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ H.2.138; अत्र वाक्ये समास- गतयोरुपमयोः साध्यसाधनभावात् ˚वेन सम्बन्धः Malli. on Ki.6.2; अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः K.P.1. (अनुग्राह्यानुग्राह- कत्वम्).
    -अधिपः, -अधीशः 1 lord of the Aṅgas, N. of Karṇa (cf. ˚राजः, ˚पतिः, ˚ईश्वरः, ˚अधीश्वरः).
    -2 'lord of a लग्न', the planet presiding over it; (अङ्गाधिपे बलिनि सर्वविभूतिसम्पत्; अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वा Jyotiṣa).
    -अपूर्वम् effect of a secondary sacrificial act.
    -कर्मन् n.
    -क्रिया 1 besmearing the body with fragrant cosmetics, rubbing it &c. Dk.39.
    -2 a supplementary sacrificial act.
    -क्रमः the order of the performance with reference to the अङ्गs. The rule in this connection is that the अङ्गक्रम must conform to the मुख्यक्रम. cf. MS. 5.1.14.
    -ग्रहः spasm; seizure of the body with some illness.
    -ज-जात a. [अङ्गात् जायते जन्-ड]
    1 produced from or on the body, being in or on the body, bodily; ˚जं रजः, ˚जाः अलङ्काराः &c.
    -2 produced by a supple- mentary rite.
    -3 beautiful, ornamental. (
    -जः)
    -जनुस् also
    1 a son.
    -2 hair of the body (n. also); तवोत्तरीयं करिचर्म साङ्गजम् Ki.18.32.
    -3 love, cupid (अङ्गं मनः तस्मा- ज्जातः); intoxicating passion; अङ्गजरागदीपनात् Dk.161.
    -4 drunkenness, intoxication.
    -5 a disease. (
    -जा) a daugh- ter. (
    -जम्) blood, अङ्गजं रुधिरे$नङ्गे केशे पुत्रे मदे पुमान् । नागरे नखरे$पि स्यात्... । Nm.
    -ज्वरः [अङ्गमङ्गम् अधिकृत्य ज्वरः] the disease called राजयक्ष्मा, a sort of consumption.
    -दूष- णम् 1 the defects of the limbs; the penalties of a defec- tive construction; Māna.
    -2 name of the 79th chapter.
    -द्वीपः one of the six minor Dvīpas.
    -न्यासः [अङ्गेषु मन्त्र- भेदस्य न्यासः] touching the limbs of the body with the hand accompanied by appropriate Mantras.
    -पालिः f. [अङ्गं पाल्यते सम्बध्यते$त्र, अङ्ग-पाल्-इ] an embrace (probably a corruption of अङ्कपालि).
    -पालिका = अङ्कपालि q. v.
    -प्रत्यङ्गम् [समा. द्वन्द्व] every limb, large and small; ˚गानि पाणिना स्पृष्ट्वा K.167,72.
    -प्रायश्चित्तम् [अङ्गस्य शुद्ध्यर्थं प्राय- श्चित्तम्] expiation of bodily impurity, such as that caused by the death of a relative, consisting in making pre- sents (पञ्चसूनाजन्यदुरितक्षयार्थं कार्यं दानरूपं प्रायश्चित्तम् Tv.).
    -भूः a. [अङ्गात् मनसो वा भवति; भू-क्विप्] born from the body or mind.
    (-भूः) 1 a son.
    -2 Cupid.
    -3 [अङ्गानाम् अङ्गमन्त्राणां भूः स्थानम्] one who has touched and purified, and then restrained, his limbs by repeating the Man- tras pertaining to those limbs; ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा Ku.3.15 (सद्योजातादिमन्त्राणाम् अङ्गानां हृदयादिमन्त्राणां भूः स्थानं, कृतमन्त्रन्यासः Malli.).
    -भङ्गः 1 palsy or paralysis of limbs; ˚विकल इव भूत्वा स्थास्यामि Ś.2.
    -2 twisting or stretching out of the limbs (as is done by a man just after he rises from sleep); साङ्गभङ्गमुत्थाय Vb.; जृम्भितैः साङ्गभङ्गैः Mu.3.21, K.85.
    -3 The middle part of the anus and testicles.
    -मन्त्रः N. of a Mantra.
    -मर्दः [अङ्ग मर्दयति; मृद्-णिच्]
    1 one who shampoos his master's body.
    -2 [भावे घञ्] act of shampooing; so ˚मर्दका or ˚मर्दिन्, मृद्- णिच् ण्वुल् or णिनि) one who shampoos.
    -मर्षः [ष. त.] rheumatism; ˚प्रशमनम् the curing of this disease. ˚मेजयत्वम् subtle throbbing of the body; Pātañjala 1.31.
    -यज्ञः, -यागः [अङ्गीभूतः यज्ञः] a subordinate sacrificial act which is of 5 sorts; समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति इति पञ्चविधाः । एतेषां सकृदनुष्ठा- नेनैव तन्त्रन्यायेन प्रधानयागानामाग्नेयादीनामुपकारितेति मीमांसा Tv.
    -रक्तः, -क्तम् [अङ्गे अवयवे रक्तः] N. of a plant गुडारोचनी found in काम्पिल्य country and having red powder (रक्ताङ्गलोचनी).
    -रक्षकः [अङ्गं रक्षति; रक्ष्-ण्वुल्] a body- guard, personal attendant Pt.3.
    -रक्षणी [अङ्ग रक्ष्यते अनया] a coat of mail, or a garment. (
    -णम्) protection of person.
    -रागः [अङ्गं रज्यते अनेन करणे घञ्]
    1 a scented cosmetic, application of perfumed unguents to the body, fragrant unguent; पुष्पगन्धेन अङ्गरागेण R.12.27, 6.6, स्तनाङ्गरागात् Ku.5.11.
    -2 [भावे ल्युट्] act of anointing the body with unguents.
    -रुहम् [अङ्गे रोहति; रुह्-क स. त. P.III.9.135.] hair; मम वर्णो मणिनिभो मृदून्य- ङ्गरुहाणि च Rām.6.48.12. विहङ्गराजाङ्गरुहैरिवायतैः Śi.1.7.
    -लिपिः f. written character of the Aṅgas.
    -लेपः [अङ्गं लिप्यते अनेन; लिप्-करणे घञ्]
    1 a scented cosmetic.
    -2 [भावे घञ्] act of anointing.
    -लोड्यः (लोड ण्यत्) a kind of grass, ginger or its root, Amomum Zingiber.
    -वस्त्रोत्था f. A louse.
    -विकल a. [तृ. त.]
    1 maimed, paralysed.
    -2 fainting, swooning.
    -विकृतिः f.
    1 change 2of bodily appearance; collapse.
    -2 [अङ्गस्य विकृतिश्चालनादिर्यस्मात् प. ब.] an apoplectic fit, swooning, apoplexy (अपस्मार).
    -विकारः a bodily defect.
    -विक्षेपः 1 movement of the limbs; gesticulation.
    -2 a kind of dance.
    -विद्या [अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या ज्ञानसाधनम्]
    1 the science of grammar &c. contributing to knowledge.
    -2 the science of foretelling good or evil by the movements of limbs. Kau. A.1.12; N. of chapter 51 of Bṛhat Saṁhitā which gives full details of this science; न नक्षत्राङ्गविद्यया...भिक्षां लिप्सेत कर्हिचित् Ms.6.5.
    -विधिः [अङ्गस्य प्रधानोपकारिणः विधिः विधानम् [a subordinate or subsidiary act sub- servient to a knowledge of the principal one (प्रधान- विधिविधेयकर्मणो$ङ्गबोधकतया अङ्गविधिः).
    -वीरः chief or princi- pal hero.
    -वैकृतम् [अङ्गेन अङ्गचेष्टया वैकृतं हृदयभावो ज्ञाप्यते यत्र बहु.]
    1 a sign, gesture or expression of the face leading to a knowledge of internal thoughts (आकार)
    -2 a nod, wink.
    -3 changed bodily appearance.
    -वैगुण्यम् a defect or flaw in the performance of some subordinate or subsidiary act which may be expiated by thinking of Viṣṇu); श्राद्धादिपद्धतौ कर्मान्ते यत्किञ्चिदङ्गवैगुण्यं जातं तद्दोषप्रशमनाय विष्णुस्मरणमहं करिष्ये इत्यभिलापवाक्यम् Tv.).
    -संस्कारः, -संस्क्रिया [अङ्गं संस्क्रियते अनेन; कृ-करणे or भावे- घञ्)
    1 embellishment of person, personal decoration, doing whatever secures a fine personal appearance, such as bathing, rubbing the body, perfuming it with cosmetic &c.
    -2 [कर्त्रर्थे अण्] one who decorates or embellishes the person.
    -संहतिः f. compactness, symmetry; body; स्थेयसीं दधतमङ्गसंहतिम् Ki.13.5; or strength of the body.
    -संहिता The phonetic relation between consonants and vowels in the body of a word Ts. Prāt.
    -सङ्गः bodily contact, union; coition.
    -सुप्तिः f. Benumbing of the body.
    -सेवकः a personal attend- ant, body-guard.
    -स्कन्धः [कर्मधा.] a subdivision of a science.
    -स्पर्शः fitness or qualification for bodily con- tact or being touched by others.
    -हानिः f. 1. a defect or flaw in the performance of a secondary or subsidi- ary act (= ˚वैगुण्यम्); दैवाद् भ्रमात् प्रमादाच्चेदङ्गहानिः प्रजायते । स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥
    -हारः [अङ्गं ह्रियते इतस्ततः चाल्यते यत्र, हृ-आधारे or भावे घञ्] gesticulation, movements of the limbs, a dance; अङ्गहारैस्तथैवान्या कोमलै- र्नृत्यशालिनी Rām.5.1.36. संसक्तैरगुरुवनेषु साङ्गहारम् Ki.7.37. Ku.7.91.
    -हारिः [अङ्गं ह्रियते$त्र; हृ-बा˚णि]
    1 gesticula- tion.
    -2 stage; dancing hall.
    -हीन a. [तृ. त.]
    1 muti- lated, deprived of some defective limb (अङ्गं हीनं यथो- चितप्रमाणात् अल्पं यस्य) according to Suśruta a man is so born, if the mother's दोहद has not been duly fulfilled (सा प्राप्तदौर्हृदा पुत्रं जनयेत गुणान्वितम् । अलब्धदौर्हृदा गर्भे लभेता- त्मनि वा भयम् ॥ येषु येष्विन्द्रियार्थेषु दौर्हृदे वै विमानना । जायते तत्सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥).

    Sanskrit-English dictionary > अङ्गम् _aṅgam

  • 116 अचल _acala

    अचल a. Steady, immovable, motionless, fixed, permanent; चित्रन्यस्तमिवाचलं चामरम् V.1.5; तपसे$धिवस्तु- मचलामचलः Ki.6.18; समाधावचला बुद्धिस्तदा योगमवाप्स्यसि Bg. 2.53.; यत्र स्थाणुरिवाचलः Ś.7.11. immovable.
    -लः 1 A mountain; (rarely) a rock.
    -2 A bolt or pin (शङ्कु).
    -3 The number seven.
    -4 N. of Śiva, of the soul, of the first of the 9 deified persons among Jainas.
    -ला The earth (so called because the earth is immovable according to one view, or, according to Ārya Bhaṭṭa who rejects this view, अचलाः पर्वताः सन्त्यत्र, अस्त्यर्थे अच्; अचलत्वात् स्वकक्षातो बहिर्गमनाभावाद्वा). cf. अचलः पर्वते वृक्षे कीलावसुधयोः स्त्रियाम् Nm.
    -लम् Brahman.
    -Comp -कन्यका, - सुता, -दुहिता, -तनया &c. N. of Pārvat&imcr;, daughter of the Himālaya mountain.
    -कीला (ब.) the earth (immov- ably fixed or pinned.
    -ज, -जात a. mountain-born. (
    -जा-जाता) N. of Pārvatī.
    -त्विष् a. [अचला त्विट् यस्य] of fixed or permanent lustre or colour. (-m, ˚ट्) a cuckoo (बहुप्रक्षालनेनापि मालिन्यानपगमात् स्थिरा त्विट्). (f.) permanent colour.
    -द्विष् m. [अचलान् द्वेष्टि, द्विष् -क्विप्] the enemy of mountains, epithet of Indra who clipped off their wings.
    -धृतिः f. a metre of four lines of 16 short 1syllables each (गीत्यार्या)
    -पतिः, -राट् lord of moun- tains, N. of Himālaya or Meru; समुद्र इव दुर्बोधः सत्त्वेनाचल- राडिव Bhāg 4.22.58. so ˚अधिपः, ˚श्रेष्ठः.
    -सप्तमी N. of a book in the भविष्योत्तरपुराण; the 7th day of the bright half of Āśvina.

    Sanskrit-English dictionary > अचल _acala

  • 117 अजीगर्तः _ajīgartḥ

    अजीगर्तः [अज्यै गमनाय गर्तम् अस्य]
    1 (One that has a hole to go into) a serpent.
    -2 N. of a Brāhmaṇa in the family of भृगु and father of शुनःशेप.

    Sanskrit-English dictionary > अजीगर्तः _ajīgartḥ

  • 118 अतर्कित _atarkita

    अतर्कित a. Unthought of, unexpected सममेव गतो$- स्यतर्कितां गतिमङ्गेन च जीवितेन च Ku.4.22; Bh.3.137. ˚गमनेन Mu.4.
    -तम् adv. Unexpectedly.
    -Comp. -आगत-उपनत a. occuring or befalling unexpectedly, quite accidental, sudden; दर्शनोल्लासितलोचनया अनया Māl.3; ˚उपपन्नं दर्शनम् Ku.6.54.

    Sanskrit-English dictionary > अतर्कित _atarkita

  • 119 अद्धा _addhā

    अद्धा ind. [अत्यते अत् तं सन्ततं गमनं ज्ञानं वा दधाति क्विप् Tv.]
    1 Truly, clearly, surely, undoubtedly, in truth, really, certainly, indeed; को अद्धा वेद Rv.1.129.6. अद्धा श्रियं पालितसङ्गराय प्रत्यर्पयिष्यति R.13.65.
    -2 Manifestly, clearly; व्यालांधिपं च यतते परिरब्धुमद्धा Bv.1.95.
    -3 in this way, thus; ˚कृ = साक्षात्कृ.
    -Comp. -पुरुष a right or true man.
    -बोधेयाः (pl.) N. of a school of the Śukla Yajurveda.
    -लोहकर्ण a. having ears clearly or quite red.

    Sanskrit-English dictionary > अद्धा _addhā

  • 120 अधिगम्य _adhigamya _गमनीय _gamanīya _गन्तव्य _gantavya

    अधिगम्य गमनीय गन्तव्य pot. p. Attainable. &c.

    Sanskrit-English dictionary > अधिगम्य _adhigamya _गमनीय _gamanīya _गन्तव्य _gantavya

См. также в других словарях:

  • gamana — गमन …   Indonesian dictionary

  • gamanâ̱bādha — गमनाबाध …   Indonesian dictionary

  • gamanâ̱rha — गमनार्ह …   Indonesian dictionary

  • gamanikā — गमनिका …   Indonesian dictionary

  • gamanīya — गमनीय …   Indonesian dictionary

  • Gaman — Infobox Film | name = Gaman director = Muzaffar Ali producer = Muzaffar Ali writer = Hriday Lani starring = Farooq Shaikh Jalal Agha Sulabha Deshpande Nana Patekar Smita Patil Gita Siddharth music = Jaidev Shahryar (lyrics) lyrics = Shahryar… …   Wikipedia

  • Narayan Hari Apte — (नारायण हरी आपटे)  India Born November 7, 1899(1899 11 07 …   Wikipedia

  • a-gamyā-gamana — अगम्यागमन …   Indonesian dictionary

  • a-gamyā-gamanīya — अगम्यागमनीय …   Indonesian dictionary

  • abhi-gamana — अभिगमन …   Indonesian dictionary

  • abhy-ā-gamana — अभ्यागमन …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»