Перевод: со всех языков на английский

с английского на все языки

स्कन्धतरु

  • 1 स्कन्धतरु


    skandhá-taru
    m. the cocoa-nut tree L.

    Sanskrit-English dictionary > स्कन्धतरु

  • 2 अनु _anu

    अनु ind. (Either used with nouns to form adverbial compounds, or as a prefix to verbs and verbal deriva- tives, or as a separable preposition with acc. and regarded as a कर्मप्रवचनीय).
    1 After, behind, along after (पश्चात्); सर्वे नारदमनु उपविशन्ति V.5; प्रमदामनु संस्थितः शुचा नृपतिः सन् R.8.72; तं गच्छन्त्यनु ये विपत्तिषु सदा ते तत्प्रतिष्ठाशया Mu.1. 14; असौ कुमारस्तमजोनुजातः R.6.78; रत्या न साशङ्कमनुप्रयातः Ku.3.23; क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् R.2. 24; अनुविष्णु = विष्णोः पश्चात् P.II.4.18. Sk.; तदनु कथयेर्मा- धवीयामवास्थाम् Māl.9.26 afterwards.
    -2 Along, alongside, by the side of, lengthwise यस्यचायामः P.II.1.16 जलानि सा तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् R.13.61; सो$श्वमेधश- तेनेष्ट्वा यमुनामनु वीर्यवान् । त्रिशताश्वान् सरस्वत्यां गङ्गामनु चतुःशतान् Mb.; अनुगङ्गं वाराणसी = गङ्गामन्वायतम् (गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षिता) situated alongside the Gaṅgā P.II.1.16 Sk.; आविर्भू- तप्रथममुकुलाः कन्दलीश्चानुकच्छम् Me.21; गिरिरिव अनुतटपुष्पितकर्णि- कारयष्टिः V.3.3 along the sides or slopes.
    -3 After, in consequence of, being indicated by; जपमनु प्रावर्षत् P.II 3.8 Sk. (हेतुभूतजपोपलक्षितं वर्षणम्); so वृक्षमनु विद्योतते विद्युत्.
    -4 With, along with (सहार्थे); connected with; नगीम- न्वसिता सेना P.I.4.85 Sk. (नद्या सह सम्बद्धा) उमास्तनोद्भेद- मनु प्रवृद्धः Ku.7.24. along with, contemporaneously; Śi. 8.56; दिवसो$नुमित्रमगमद्विलयम् 9.17.
    -5 Inferior or subordi- nate to, (मित्रलाभमनु लाभसम्पदः Ki.13.52 inferior, lower in value or importance; अनु हरिं सुराः = हरेर्हीनाः हीने); P.I.4.86 Sk.
    -6 In a particular relation or state (इत्थं- भूताख्याने प्रकारविशेषनिरूपणे); भक्तो विष्णुमनु Sk. (विष्णोरित्थं- भूतः, भक्तिविशेषयुक्तः) an ardent devotee of Viṣṇu; यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु Rām. favourably inclined or devoted to.
    -7 Having a part or share, participation; or one that claims a share of (भागे); भागो$स्यास्ति इति भागस्वामी; लक्ष्मीर्हरिमनु (हरेर्भागः) Sk., हरिस्वामिकभागवतीत्यर्थः.
    -8 Repetition, in a distributive sense, mostly in comp. (वीप्सार्थे, विषयतायाम्); अनुदिवसम् day by day, every day; अनुक्षणम् every moment; ˚वेलम् every time, frequently; वृक्षम् वृक्षमनु सिञ्चति Sk. waters tree after tree, i. e. every tree (यावद्वृक्षव्यापकः सेकः).
    -9 Towards, in the direction of, near, to, at (अनुर्यत्समया P.II.1.15); अनुवनमशनिर्गतः Sk.; ˚नदि Śi.7.24 near the river; प्रजिघाय कान्तमनु मुग्धतरः 9.55 to (प्रति); on or in, with the force of the locative; यदेतदस्यानुतटं विभाति 4.39,7.1; तस्माद्रच्छेरनुकनखलं शैलराजाव- तीर्णाम् (जह्नोः कन्याम्) Me.52.
    -1 In orderly succession, according to; अनुक्रमम् in regular order; अनुज्येष्ठम् = ज्येष्ठ- स्यानुपूर्व्येण in order of seniority; ˚पूर्वम्; अनुरूपम् = रूपस्य योग्यम् Sk.
    -11 Corresponding with, like, in imitation of; सर्वं मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः V.4.47; so अनुगर्ज् to roar after or in imitation of.
    -12 Following, conformable to (अनुगत); तथैव सो$भूदन्वर्थो राजा प्रकृतिरञ्ज- नात् R.4.12. (अनुगतो$र्थो यस्य).
    -13 With regard to, towards, in respect of; अर्घ्यदानमनु चोदितो वचः Śi.14,53; साधुर्देवदत्तो मातरमनु;
    -14 On account of, by reason of (with abl.); समस्तो वत लोको$यं भजते कारणादनु । त्वं तु निष्कारणादेव प्रीयसे वरवर्णिनि ॥ Rām. As a separable adverb अनु is used only in the Vedas and means after, afterwards, later on, now, at this time, again, once more, then, and further. (The senses of अनु as given by G. M. are:-- अनु वेदाध्ययनानुष्ठानसामीप्यपश्चाद्भावानुबन्धनसाम्याभीमुखहीनविसर्गं- लक्षणेषु; e. g. वेदे अनुवाकः; अनुष्ठाने अनुतिष्ठति; सामीप्ये अनुमेघं वर्षति; पश्चाद्भावे तदनु; अनुबन्धने अनुशेते; साम्ये अनुकरोति; आभिमुख्ये मातरमनुधावति वत्सः; हीने अनुहरिं सुराः; विसर्गे अनुजानीते; लक्षणे अनुवनमशनिर्गतः.) The senses of अनु may be thus expressed in verse:-- आयामे$परभावे च (पश्चादर्थे) वीप्सायां सन्निधौ तथा । इत्थंभूते लक्षणे च भागसादृश्ययोरपि ॥ योग्य- तायां तथा हीने तृतीयार्थे ह्यनुक्रमे । अर्थेष्वेतेषु बहुशो ह्यनुशब्दः प्रयुज्यते ॥.

    Sanskrit-English dictionary > अनु _anu

  • 3 स्कन्ध


    skandhá
    m. (accord. toᅠ Uṇ. IV, 206, from skand in the sense of « rising» ?) the shoulder, upper part of the back orᅠ region from the neck to the shoulder-joint (in men andᅠ animals) AV. etc. etc.;

    the stem orᅠ trunk of a tree (esp. that part of the stem where the branches begin) ṠāṇkhGṛ. MBh. etc.;
    a large branch orᅠ bough L. ;
    a troop, multitude, quantity, aggregate (cf. kari-, nara-sk-) MBh. BhP. ;
    a part, division (esp. a division of an army orᅠ a form of military array) MBh. Kāv. etc.;
    a chapter, section (of a book, system etc.) VarBṛS. Car. ;
    a tract, path, region (esp. of the winds, said to be seven) MBh. Hariv. ;
    (in phil.) the five objects of sense ( seeᅠ vishaya) W. ;
    (with Buddhists) the five constituent elements of being (viz. rūpa, « bodily form» ;
    vedanā, « sensation» ;
    saṉjñā, « perception» ;
    saṉskāra, « aggregate of formations» ;
    vijñāna, « consciousness orᅠ thought-faculty») MWB. 109 ;
    (with Jainas) the body (in the widest sense = piṇḍa) Sarvad. ;
    a partic. form of the Āryā metre Col.;
    a king, prince L. ;
    any article used at the coronation of a king (as a jar filled with consecrated water, an umbrella etc.) W. ;
    a sage, teacher ib. ;
    war, battle ib. ;
    an engagement, agreement ib. ;
    a heron ib. ;
    equality of height in the humps of a pair of draught oxen ib. ;
    = samparâ̱ya andᅠ bhadrâ̱di L. ;
    N. of a serpent-demon MBh. ;
    of a poet Cat. ;
    often w.r. for skanda;
    (ā) f. a branch L. ;
    a creeper L. ;
    - स्कन्धचाप
    - स्कन्धज
    - स्कन्धतरु
    - स्कन्धदेश
    - स्कन्धपरिनिर्वाण
    - स्कन्धपाद
    - स्कन्धपीठ
    - स्कन्धप्रदेश
    - स्कन्धफल
    - स्कन्धबन्धना
    - स्कन्धमणि
    - स्कन्धमय
    - स्कन्धमल्लक
    - स्कन्धमार
    - स्कन्धराज
    - स्कन्धरुह
    - स्कन्धवत्
    - स्कन्धवह
    - स्कन्धवाह
    - स्कन्धवाहक
    - स्कन्धवाह्य
    - स्कन्धविशाख
    - स्कन्धशाखा
    - स्कन्धशिरस्
    - स्कन्धशृङ्ग
    - स्कन्धस्तम्भि
    - स्कन्धस्वाति
    - स्कन्धस्वामिन्

    Sanskrit-English dictionary > स्कन्ध

См. также в других словарях:

  • Jikoku-ten — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Jôchô-ten — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Jōchō-ten — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Kômoku-ten — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Kōmoku-ten — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Shi-tennô — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Shi-tennō — Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Shi Tenno — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Shi Tennô — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • Shitennou — Shi Tennō Kōmoku ten au kondō du Tōdai ji …   Wikipédia en Français

  • skandhá-taru — स्कन्धतरु …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»