Перевод: со всех языков на английский

с английского на все языки

पटशातक

  • 1 पटशातक


    paṭa-ṡātaka
    m. orᅠ n. = pārīraṇa L.

    Sanskrit-English dictionary > पटशातक

  • 2 छिद्र _chidra

    छिद्र a. [छिद्-रक्, छिद्र-अच् वा] Pierced, containing holes.
    -द्रम् 1 A hole, slit, cleft, fissure, rent, pit, opening, crack; नव छिद्राणि तान्येव प्राणस्यायतनानि तु Y.3.99; Ms.8.239; अयं पटश्छिद्रशतैरलङ्कृतः Mk.2.9; so काष्ठ˚, भूमि˚ &c.
    -2 A defect, flaw, blemish; त्वं हि सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ Mb; सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् Rām.7.36.39.
    -3 A vulnerable or weak point, weak side, imperfec- tion, foible; नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत् कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ Ms.7.15,12; छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः H.1.81. (where छिद्र means a hole also); Pt.3.39; Pt.2.38; Proverb: छिद्रेष्वनर्था बहुली- भवन्ति 'misfortunes never come single'.
    -4 (Astr.) N. of the eighth house.
    -5 Division; भूमिच्छिद्रविधानम् Kau. A.2.2;
    -6 Space; भूतानां छिद्रदातृत्वं बहिरन्तरमेव च Bhāg.3.26.34.
    -7 Sky; नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव Bhāg.12.4.3.
    -Comp. -अनुजीविन्, -अनुसंधानिन्, -अनुसारिन्, अन्वेषिन् a.
    1 looking out for faults or flaws.
    -2 seeking the weak points of another, picking holes, censorious; सर्पाणां दुर्जनानां च परच्छिद्रानुजीविनाम् Pt.1.
    -अन्तर् m. a cane, reed.
    -आत्मन् a. one who exposes his weak points to the attack of others.
    -कर्ण a. having the ear pierced.
    -दर्शन a.
    1 exhibiting faults.
    -2 seeking the weak points.
    -दर्शिन् a. observing faults, a captious critic.

    Sanskrit-English dictionary > छिद्र _chidra

  • 3 पटः _paṭḥ _टम् _ṭam

    पटः टम् [पट् वेष्टने करणे घञर्थे कः]
    1 A garment, rai- ment, cloth, a piece of cloth; अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः &c. Mk.2.9; मेघाः स्रवन्ति बलदेवपटप्रकाशाः 5.45.
    -2 Fine cloth.
    -3 A veil, screen.
    -4 A tablet, plate or piece of cloth for writing or painting upon.
    -टः Anything well made or polished.
    -टम् A thatch, roof.
    -Comp. -अञ्चलः the hem of a garment.
    -उटजम् 1 a tent.
    -2 a mushroom; L. D. B.
    -उत्तरीयम् an upper garment.
    -कर्मन् n. weaving, business of the loom.
    -कारः 1 a weaver.
    -2 a painter.
    -कुटी f.,
    -छिदा a shred of cloth; पटच्छिदाकालिकपुष्पजाः स्रजः N.15.14;
    -मण्डपः, -वापः, वेश्मन् n. a tent; प्रभोर्निवासाः पटवेश्मभिर्बभुः Śi.12.63. Hch. Uttarabhāga; उल्लोचैः काण्डपटकैः अनेकैः पट मण्डपैः Śiva B.22.61; नवैरुत्तम्भितस्तम्भैर्मण्डितं पटमण्डपैः Śiva B.17.68.
    -गत a. painted.
    -भासः the interstices in a lattice-window; पटभाससूक्ष्मच्छिद्रालक्षिता Dk.2.
    -वासः 1 a tent.
    -2 a petticoat.
    -3 perfumed powder; Ratn.1; परागैः पुष्पाणां प्रकटपटवासव्यतिकरः Nāg.3.7.
    -4 a cover (पिधान); निजरजः पटवासमिवाकिरत् Śi.6.37.
    -वाद्यम् a kind of cymbal.
    -वासकः perfumed powder.

    Sanskrit-English dictionary > पटः _paṭḥ _टम् _ṭam

  • 4 पट


    paṭa
    m. (n. L. ;

    ifc. f. ā) woven cloth, cloth, a blanket, garment, veil, screen MBh. Kāv. etc. (cf. marut-, vāta-);
    a painted piece of cloth, a picture Yājñ. Kād. ;
    monastic habit Kāraṇḍ. ;
    a kind of bird Lalit. ;
    Buchanania Latifolia L. ;
    = puras-kṛita L. ;
    (ī) f. a narrow piece of cloth, the hem orᅠ edge of a garment Bālar. Hcar. ;
    the curtain of a stage L. (cf. apaṭī);
    n. a thatch orᅠ roof (= paṭala) L. ;
    - पटकार
    - पटकुटी
    - पटगत
    - पटचौर
    - पटभेदन
    - पटमण्डप
    - पटमय
    - पटवर्धन
    - पटवाद्य
    - पटवाप
    - पटवास
    - पटवासक
    - पटवासिनी
    - पटवेश्मन्
    - पटशातक

    Sanskrit-English dictionary > पट

См. также в других словарях:

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»