Перевод: со всех языков на английский

с английского на все языки

पञ्चमभागीय

  • 1 पञ्चमभागीय


    pañcamá-bhāgīya
    mfn. belonging to the fifth part KātyṠr. ;

    1/5 (of a Purusha) long Ṡulbas.

    Sanskrit-English dictionary > पञ्चमभागीय

  • 2 अन्त _anta

    अन्त a. [अम्-तन् Uṇ.3.86]
    1 Near.
    -2 Last.
    -3 Handsome, lovely; Me.23; दन्तोज्ज्वलासु विमलोपलमे- खलान्ताः Śi.4.4, (where, however, the ordinary sense of 'border' or 'skirt' may do as well, though Malli. renders अन्त by रम्य, quoting the authority of शब्दार्णव - 'मृताववसिते रम्ये समाप्तावन्त इष्यते').
    -4 Lowest, worst.
    -5 Youngest.
    -तः (n. in some senses)
    1 (a) End, limit, boundary (in time or space); final limit, last or extreme point; स सागरान्तां पृथिवीं प्रशास्ति H.4.5 bounded by the ocean, as far as the sea; अपाङ्गौ नेत्रयो- रन्तौ Ak.; उद्युक्तो विद्यान्तमधिगच्छति H.3.114 goes to the end of, masters completely; श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः (where अन्त also means end or destruction); जीवलोकसुखानामन्तं ययौ K.59 enjoyed all worldly pleasures; आलोकितः खलु रमणीयानामन्तः K.124 end, furthest extremity; दिगन्ते श्रूयन्ते Bv.1.2.
    -2 Skirt, border, edge, precinct; a place or ground in general; यत्र रम्यो वनान्तः U.2.25 forest ground, skirts of the forest; ओदकान्तात् स्निग्धो जनो$नुगन्तव्यः Ś.4; उपवनान्तलताः R.9.35 as far as the borders or skirts; वृत्तः स नौ संगतयोर्वनान्ते R.2.58,2.19; Me.23. Upper part (शिरोभाग); महा- र्हमुक्तामणिभूषितान्तम् Rām.5.4.3.
    -3 End of a texture, edge, skirt, fringe or hem of a garment; वस्त्र˚; पवनप्रनर्तितान्तदेशे दुकूले K.9 (by itself in Veda).
    -4 Vicinity, proximity, neighbourhood, presence; नाधीयीत श्मशानान्ते ग्रामान्ते Ms. 4.116; Y.2.162; जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद् बहिः 1.143; गङ्गाप्रपातान्तविरूढशष्पम् (गह्वरम्) R.2.26; पुंसो यमान्तं व्रजतः P.2.115 going into the vicinity or presence of Yama; अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् S. D.; यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहि Śat. Br. (These four senses are allied).
    -5 End, conclusion, termination (opp. आरम्भ or आदि); सेकान्ते R.1.51; दिनान्ते निहितम् R.4.1; मासान्ते, पक्षान्ते, दशाहान्ते &c.; एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य Pt.2.175; व्यसनानि दुरन्तानि Ms.7.45; दशान्तमुपेयिवान् R.12.1 going to the end of the period of life (end of the wick); व्यसनं वर्धयत्येव तस्यान्तं नाधिगच्छति Pt.2.18; oft. in comp. in this sense, and meaning 'ending in or with', 'ceasing to exist with', 'reaching to the end'; तदन्तं तस्य जीवितम् H.1.91 ends in it; कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ Pt.5.76; विशाखान्ता गता मेघा प्रसूत्यन्तं च यौवनम् । प्रणामान्तः सतां कोपो याचनान्तंहि गौरवम् ॥ Subhā. फलोदयान्ताय तपःसमाधये Ku.5.6 ending with (lasting till) the attainment of fruit; यौवनान्तं वयो यस्मिन् Ku.6.44; R.11.62,14.41; विपदन्ता ह्यविनीतसंपदः Ki.2.52; युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः Ms.1.73 at the end of 1 Yugas; प्राणान्तं दण़्डम् Ms.8.359 capital punishment (such as would put an end to life).
    -6 Death, destruc- tion; end or close of life; धरा गच्छत्यन्तं Bh.3.71 goes down to destruction; योगेनान्ते तनुत्यजाम् R.1.8; एका भवेत्स्वस्तिमती त्वदन्ते 2.48;12.75; ममाप्यन्ते Ś.6; अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति Udb.; औषध्यः फलपाकान्ताः Ms.1.46; अन्तं या To be destroyed, perish, be ruined.
    -7 (In gram.) A final syllable or letter of a word; अजन्त ending in a vowel; so हलन्त, सुबन्त, तिडन्त &c.
    -8 The last word in a compound.
    -9 Ascertainment, or settlement (of a question); definite or final settle- ment; pause, final determination, as in सिद्धान्त; न चैव रावणस्यान्तो दृश्यते जीवितक्षये Rām.6.17.58 उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः Bg.2.16 (सदसतोः इत्यर्थः).
    -1 The last portion or the remainder (n. also); निशान्तः; वेदान्तः &c. वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितो$न्यांश्च संपठेत् ॥ Bṛihadyogi- yājñavalkya Smṛiti 12.34.
    -11 Underneath, inside, inner part; युष्मदीयं च जलान्ते गृहम् Pt.4 in water, underneath water; सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति Pt.1.22 does not penetrate or dive into, sound, fathom; आशङ्कितस्यान्तं गच्छामि M.3 shall dive deep into, fully satisfy, my doubts.
    -12 Total amount, whole number or quantity.
    -13 A large number.
    -14 Nature, condition; sort, species; मम मोक्षस्य को$न्तो वै ब्रह्मन्ध्यायस्व वै प्रभो Mb.12.282.32. एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः Ms.1.5.
    -15 Disposition; essence; शुद्धान्तः
    -16 Division (विभाग); ते$नया कात्यायन्या$न्तं करवाणीति Bri. Up.2.4.1. [cf. Goth. andeis, and; Germ. ende and ent; also Gr. anti; L. ante]. cf. अन्तस्तु भागे$- वसिते रचनायां च तत्परे । मृतौ निषेवणे रम्ये समाप्तावग्रमध्ययोः ॥ स्वरूपे च समीपे च पुंलिङ्गे$पि प्रकीर्तितः । Nm.
    -Comp. -अवशा- यिन् m. [अन्ते पर्यन्तदेशे अवशेते] a chāṇḍāla.
    -अवसायिन् [नखकेशानामन्तं अवसातुं छेत्तुं शीलमस्य, सो-णिनि]
    1 a barber.
    -2 a chāṇḍāla, low caste.
    -3 N. of a sage, see अन्त्याव- सायिन् (अन्ते पश्चिमे वयसि अवस्यति तत्त्वं निश्चिनोति).
    -उदात्त a. having the acute accent on the last syllable. (
    -त्तः) the acute accent on the last syllable; P.VI,1.199.
    -ओष्ठः The lower lip (अधरोष्ठ); रुधिरं न व्यतिक्रामदन्तोष्ठादम्ब मा शुचः Mb.11.15.16.
    -कर, -करण,-कारिन् a. causing death or destruction, fatal, mortal, destructive; क्षत्रिया- न्तकरणो$पि विक्रमः R.11.75 causing the destruction of; राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् Ms.9.221; अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः Bk.
    -कर्मन् n. death, destruction; षो अन्तकर्मणि Dhātupāṭha.
    -कालः, -वेला time or hour of death; स्थित्वा स्यामन्तकाले$पि ब्रह्मनिर्वाणमृच्छति Bg.2.72.
    -कृत् m. death; वर्जयेदन्तकृन्मर्त्यं वर्जयेदनिलो$नलम् Rām.
    -कृद्दशाः N. of the eighth of the twelve sacred Aṅga texts of the Jainas (containing ten chapters).
    - a. having gone to the end of, thoroughly conversant or familiar with, (in comp.); शाखान्तगमथाध्वर्युम् Ms.3.145.
    -गति, -गामिन् a. perishing. प्राप्तो$न्तगामी विपरीतबुद्धिः Rām.6.59.94.
    -गमनम् 1 going to the end, finishing, completing; प्रारब्धस्य ˚नं द्वितीयं बुद्धिलक्षणम्
    -2 death, perishing, dying.
    -चक्रम् Reading of omens and augury; Kau. A.
    -चर a.
    1 walking about, going to the borders or frontiers.
    -2 completing or finishing (as a business &c.).
    - a. last born.
    -दीपकम् a figure of speech (in Rhetoric).
    -परिच्छदः a. cover, covering utensil. राजतान्तपरिच्छदां दिव्यपायससंपूर्णां पात्रीम् Rām.1.16.14.
    -पालः 1 a frontier-guard, guarding the frontiers; विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् Rām.5.6.9. ˚दुर्गे M.1; त्वदीयेनान्तपाले- नावस्कन्द्य गृहीतः ibid.
    -2 a door-keeper (rare). सुद्युम्न- स्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् Mb.12.23.29.
    -भव, -भाज् a. being at the end, last.
    -लीन a. hidden, con- cealed.
    -लोपः dropping of the final of a word. (न्ते˚)
    -वासिन् a. dwelling near the frontiers, dwelling close by. -m. [अन्ते गुरुसमीपे वस्तुं शीलं यस्य]
    1 a pupil (who always dwells near his master to receive instruction); P.IV.3.14;VI.2.36.; Ms.4.33.
    -2 a chāṇḍāla (who dwells at the extremity of a village).
    -वेला = ˚कालः q. v.
    -व्यापत्तिः f. change of the final syllable, as in मेघ from मिह् Nir.
    -शय्या 1 a bed on the ground.
    -2 the last bed, death-bed; hence death itself.
    -3 a place for burial or burning.
    -4 a bier or funeral pile.
    -संश्लेषः union (सन्धि), joint; सुखदुःखान्तसंश्लेषम् (काल- चक्रम्) Mb.14.45.3.
    -सत्क्रिया last rites, funeral ceremonies, obsequies.
    -सढ् m. pupil; तमुपासते गुरुमिवा- न्तसदः Ki.6.34.
    -स्वरितः the svarita accent on the last syllable of a word.

    Sanskrit-English dictionary > अन्त _anta

  • 3 अभ्रम् _abhram

    अभ्रम् [अभ्र्-अच्; but more correctly अप्-भृ; अपो बिभर्ति भृ-क; अभ्रम् अब्भरणात् Nir. being filled with water]
    1 A cloud; अग्निर्वै धूमो जायते धूमादभ्रमभ्राद् वृष्टिः Śat. Br.; अभ्रं वा अपां भस्म; धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति Ch. Up.V.1.5.6. (these quotations show the conception of the ancient Ṛiṣis about the formation of clouds).
    -2 Atmosphere, sky; परितो विपाण्डु दधदभ्रशिरः Śi.9.3. See अभ्रंलिह &c.
    -3 Talc, mica. (Mar. अभ्रक)
    -4 Gold.
    -5 Camphor.
    6- A kind of reed; Calamus Rotang (वेतस्, वेत्र).
    -7 Cyperus Rotundus (मुरता). (Mar. नागरमोथा)
    -8 (In arith.) A zero or cypher. [cf. L. imber, Gr. ombros, appros; Zend awra, Pers. abr]
    -Comp. -अवकाशः clouds as the only shelter; fall of rain.
    -अवकाशिक, -काशिन् a. exposed to the rain (and so practising penance), not seeking shelter from the rain; अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः Mb.12. 244.1; ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः Ms.6.23.
    -उत्थः 'sky born', the thunderbolt of Indra.
    -कूटम् a peak of a (mountain-like) cloud.
    -गङ्गा the heavenly river; K.5.
    -घनः a mass of clouds; वर्षात्ययेन रुचमभ्र- घनादिवेन्दोः R.13.77.
    -जा a. Ved. born from clouds, caused by vapours, यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च Av.1.12.3.
    -नागः one of the elephants supporting the globe; N. of Airāvata.
    -पथः 1 atmos- phere.
    -2 balloon.
    -पिशाचः, -चकः 'sky-demon', epithet of Rāhu.
    -पुष्पः N. of a cane (Mar. वेत) Calamus Rotang. See अभ्र (6).
    (-ष्पम्) 1 water.
    -2 'a sky flower', anything impossible, a castle in the air.
    -प्रुष् (ट्) f. sprinkling of clouds, rain. -अभ्रप्रुषो न वाचा प्रुषा वसु Rv.1.77.1.
    -मांसी N. of a plant (जटामांसी).
    -मातङ्गः Indra's elephant, Airāvata.
    -माला, -वृन्दम् a line, succession, or mass of clouds; मयूरकेकाभिरिवाभ्रवृन्दम् R.7.69.13.76,16.25; मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् Me.65.
    -रोहम् the lapis lazuli (लाजवर्त, आकाशमणि)
    -लिप्ती 1 sky covered with a few clouds.
    -2 a woman smeared with mustā grass.
    -वर्ष a. Ved. rained upon, sprinkled with water. (
    -र्षः) down-pour of rain.
    -वाटिकः, -का N. of a tree (आभ्रातक; Mar. अंबाडा).
    -विलायम् ind. just as clouds melt away; विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि Ki.11.79.

    Sanskrit-English dictionary > अभ्रम् _abhram

  • 4 पञ्चम


    pañcamá
    mf (ī)n. the fifth VS. AV. etc. etc. (cf. Pāṇ. 5-2, 49);

    forming the 5th part (with orᅠ sc. aṉṡa = 1/5) TBr. Mn. etc.;
    = rucira orᅠ daksha L. ;
    m. (in music) the 5th (later 7th) note of the gamut (supposed to be produced by the air drawn from 5 parts of the body) MBh. Sāh. ;
    - rāga Gīt. ;
    the 21st Kalpa (called after the musical note) VāyuP. ;
    the 5th consonant of a Varga (i.e. the nasal) VPrāt. Pāṇ. Sch. ;
    N. of a Muni Cat. ;
    (ī) f. seeᅠ below;
    n. the fifth part, 1/5 (cf. above andᅠ Pāṇ. 5-3, 49);
    copulation (as the 5th of the Tattvas. of the Tāntrikas;
    cf. pañca-tattva);
    (am) ind. for the fifth time, fifthly TBr. Mn. VIII, 125. ;
    - पञ्चमभागीय
    - पञ्चमराग
    - पञ्चमवत्
    - पञ्चमविलास
    - पञ्चमसारसंहिता
    - पञ्चमस्वर

    Sanskrit-English dictionary > पञ्चम

См. также в других словарях:

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»