Перевод: со всех языков на английский

с английского на все языки

धनधानी

  • 1 धनधाङ्य


    dhána-dhāṅya
    n. money andᅠ grain (-nyâ̱dhika mfn. rich in money andᅠ grain MW.);

    a spell for restraining certain magical weapons R.

    Sanskrit-English dictionary > धनधाङ्य

  • 2 धनधानी


    dhána-dhānī
    ( dhána-) f. receptacle for valuable articles TĀr.

    Sanskrit-English dictionary > धनधानी

  • 3 धन


    dhána
    n. the prize of a contest orᅠ the contest itself (lit. a running match, race, orᅠ the thing raced for;

    hitáṉ dhâ̱nam, a proposed prize orᅠ contest;
    dhanaṉ-ji, to win the prize orᅠ the fight) RV. ;
    booty, prey ( dhanam-bhṛi Ā., to carry off the prize orᅠ booty) RV. AV. ;
    any valued object, (esp.) wealth, riches, (movable) property, money, treasure, gift RV. etc. etc.;
    capital (opp. to vṛiddhi interest) Yājñ. II, 58 ;
    = go-dhana Hariv. 3886 ;
    (arithm.) the affirmative quantity orᅠ plus (opp. to ṛiṇa, kshaya, vyaya, hāni);
    N. of the 2nd mansion Var. ;
    m. N. of a merchant HPariṡ. Siṇhâs. ;
    - धनकाम
    - धनकाम्य
    - धनकेलि
    - धनकोश
    - धनक्रीती
    - धनक्रीता
    - धनक्षय
    - धनगर्व
    - धनगर्वित
    - धनगिरि
    - धनगुप्त
    - धनगोप्तृ
    - धनचन्द्र
    - धनच्छू
    - धनच्युत
    - धनजात
    - धनजित्
    - धनंजय
    - धननाममाला
    - धनतम
    - धनतृप्ति
    - धनतृष्णा
    - धनत्यज्
    - धनद
    - धनदण्ड
    - धनदत्त
    - धनदर्प
    - धनदा
    - धनदायिन्
    - धनदेव
    - धनधर्म
    - धनधर्मन्
    - धनधानी
    - धनधाङ्य
    - धननास
    - धननेतृ
    - धनंददा
    - धनपति
    - धनपर
    - धनपाल
    - धनपिशाचिका
    - धनपिशाची
    - धनप्रिय
    - धनभक्ष
    - धनमद
    - धनमित्र
    - धनमूल
    - धनमूल्य
    - धनमोहन
    - धनयौवनशालिन्
    - धनरक्ष
    - धनरक्षक
    - धनरूप
    - धनर्च
    - धनर्चि
    - धनर्ण
    - धनलुब्ध
    - धनलोभ
    - धनलोभिन्
    - धनव
    - धनवत्
    - धनवर्जित
    - धनवर्मन्
    - धनविपर्यय
    - धनविभाग
    - धनवृद्ध
    - धनवृद्धि
    - धनव्यय
    - धनश्री
    - धनसंचय
    - धनसंचयन
    - धनसंचयिन्
    - धनसनि
    - धनसम्पत्ति
    - धनसम्पद्
    - धनसम्मत
    - धनसा
    - धनसाति
    - धनसाधन
    - धनसू
    - धनस्थ
    - धनस्थान
    - धनस्पृत्
    - धनस्वामिन्
    - धनहर
    - धनहरिन्
    - धनहारक
    - धनहारिन्
    - धनहार्य
    - धनहीन
    - धनहृत्

    Sanskrit-English dictionary > धन

  • 4 अधिक _adhika

    अधिक a. [abbreviation of अध्यारूढ; अध्यारूढशब्दात् कन् उत्तरपदलोपश्च P.V.2.73].
    1 More, additional, greater (opp. ऊन or सम); तदस्मिन्नधिकम् P.V.2.45. (In comp. with numerals) plus, greater by; अष्टाधिकं शतम् 1 plus 8 = 18; चत्वारिंशतो$धिकाः = ˚चत्वारिंशाः more than 4; नवाधिकां नवतिम् R.3.69; एकाधिकं हरेज्जयेष्टः Ms.9.117.
    -2 (a) Surpassing in quantity, more numerous, copious, excessive, abundant; in comp. or with instr.; श्वासः प्रमाणाधिकः Ś.1.29. more than the usual measure. (b) Inordinate, grown, increased, become greater; abounding in, full of; strong in; ˚क्रोध R.12.9; वयो$धिकः Ms.4.141 senior in years; शिशुरधिकवयाः Ve.3.32. old, advanced in years; भवनेषु रसाधिकेषु v. l. (सुधारितेषु) पूर्वं Ś.7.2; करोति रागं हृदि कौतुकाधिकं K.2.; रसाधिके मनसि Śi.17.48 abounding in.
    -3 (a) More, greater, stronger, mightier, more violent or intense; अधिकां कुरु देवि गुरुभक्तिम् K.62; ऊनं न सत्त्वेष्वधिको बबाधे R.2.14 the stronger animal did not prey on the weaker; पुमान्पुंसो$धिके शुक्रे स्त्री भवत्यधिके स्त्रियाः Ms.3.49; अधिकं मेनिरे विष्णुम् Rām.; अधिकं मित्रम् Pt.2; यवीयान्गुणतो$धिकः Ms.11.185;9.154. (b) Superior to, better than; higher than [with abl. or in comp.); प्रमाणादधिकस्यापि मत्तदन्तिनः Pt.1.327; सेनाशते- भ्यो$धिका बुद्धिः Mu.1.27 surpassing, more than a match for &c.; विधेरधिकसंभारः R.15.62 more than what was sanctioned by rules; तपस्विभ्यो$धिको योगी Bg.6.46; ब्रह्म प्रदानेभ्यो$धिकम् Y.1.212; अश्वाधिको राजा H.3.77 strong in cavalry; धनधान्याधिको वैश्यः H.4.21 excels in, is supe- rior by reason of; लोकाधिकं तेजः Mu.4.1 superior to; sometimes with gen.; पञ्चदशानां भ्रातणामधिको गुणैः K.136.
    -4 Later, subsequent, further than (of time); राजन्य- बन्धोर्द्वाविंशे (केशान्तो विधीयते) वैश्यस्य द्वयधिके ततः Ms.2.65.2 years later i. e. in the 24th year; sometimes with gen.; ममाधिका वा तुल्या वा Rām.
    -5 Eminent, uncommon, special, peculiar (असाधारण); विद्या नाम नरस्य रूपमधिकम् Bh.2.2 superior or uncommon form or beauty; धर्मो हि तेषामधिको विशेषः H. Pr.25; इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहो$धिको विप्रे याजनाध्यनापने तथा ॥ Y.1.118; some- times used in the comparative in the above senses; क्लेशो$धिकतरस्तेषाम् Bg.12.5; ˚तरमिदानीं राजते राजलक्ष्मीः V. 5.22; स्वर्गादधिकतरं निर्वृत्तिस्थानम् Ś.7.
    -6 Redundant, super- fluous; ˚अङ्ग having a redundant limb; नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् Ms.3.8.
    -7 Intercalated, intercalary (as a month &c.)
    -8 Inferior, secondary.
    -कम् 1 Surplus, excess, more; लाभो$धिकं फलम् Ak.
    -2 Abun- dance, redundancy, superfluity.
    -3 A figure of speech equivalent to hyperbole; आश्रयाश्रयिणोरेकस्याधिक्ये$धिक- मुच्यते । किमधिकमस्य ब्रूमो महिमानं वारिधेईरिर्यत्र । अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥ अत्र आश्रयस्याधिक्यम् । युगान्तकालप्रतिसंहृता- त्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विपस्तपो- धनाभ्यागमसंभृता मुदः ॥ S. D; महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणौ स्यातां तनुत्वे$यधिकं तु तत् ॥ K. P.1. -adv.
    1 More, in a greater degree; स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ R.4.1; shone the more; 3.18; यस्मिन्नैवा- धिकं चक्षुरारोपयति पार्थिवः Pt.1.243; oft. in comp.; इयम- धिकमनोज्ञा Ś.1.2; ˚सुरभि Me.21.
    -2 Exceedingly, too much.
    -Comp. -अङ्ग a. (
    -ङ्गी f.) having a redundant limb. Ms.3.8. (see above
    -6) (
    -ङ्गम्) [अधिको$ङ्गात्] a sash, girdle or belt worn over the mail coat.
    -अधिक a. more and more, out-doing one another.
    -अर्थ a. exaggerated; ˚वचनम् exaggeration, an exag- gerated statement or assertion (whether of praise or of censure); कृत्यैरधिकार्थवचने P.II,1.33; (˚नम् = स्तुति- निन्दाफलकमर्थवादवचनम्; e. g. वातच्छेद्यं तृणम् i. e. so light and weak; काकपेया नदी so deep and full).
    -ऋद्धि a. abun- dant, prosperous; ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः R.19.5.
    -तिथिः, f.
    -दिनं, -दिवसः an intercalated day.
    -दन्तः = अधिदन्तः
    -मांसार्मन् = अधिमांस q. v.
    -वाक्योक्तिः f. exaggeration, hyperbole.
    -षाष्टिक- साप्ततिक a. containing or costing more than 6 or 7.

    Sanskrit-English dictionary > अधिक _adhika

  • 5 राष्ट्रम् _rāṣṭram

    राष्ट्रम् [राज्-ष्ट्रन् Uṇ.4.167]
    1 A kingdom, realm, empire; राष्ट्रदुर्गबलानि च Ak; सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभि- वृद्धये Ms.7.19;1.61.
    -2 A district, territory, country, region; as in महाराष्ट्र; नगराणि च राष्ट्राणि धनधान्य- युतानि च Rām.1.1.93; स्वराष्ट्रे न्यायवृत्तः स्यात् Ms.7.32.
    -3 The people, nation, subjects; तस्य प्रक्षुभ्यते राष्ट्रम् Ms. 9.254.
    -ष्ट्रः, -ष्ट्रम् Any national or public calamity.
    -Comp. -अभिवृद्धिः increase of a kingdom.
    -कर्षणम् distressing a kingdom; तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् Ms.7.112.
    -तन्त्रम् administration.
    -पतिः, -पालः a sovereign.
    -भेदः division of a kingdom.

    Sanskrit-English dictionary > राष्ट्रम् _rāṣṭram

  • 6 समृद्धिः _samṛddhiḥ

    समृद्धिः f.
    1 Great growth, increase, thriving; मधु- समृद्धिसमेधितमेधया Śi.6.2.
    -2 Prosperity, opulence, af- fluence; मैत्री चाप्रणयात् समृद्धिरनयाच्छीलं खलोपासनात् (विनश्यति) Pt.1.169; Bh.2.42.
    -3 Wealth, riches.
    -4 Exu- berance, profusion, abundance; as in धनधान्यसमृद्धिरस्तु.
    -5 Power, supremacy.

    Sanskrit-English dictionary > समृद्धिः _samṛddhiḥ

  • 7 स्फीतिः _sphītiḥ

    स्फीतिः f.
    1 Growth, increase, enlargement.
    -2 Abundance, copiousness, plenty; धनधान्यस्य च स्फीतिः सदा मे वर्ततां गृहे.
    -3 Prosperity.

    Sanskrit-English dictionary > स्फीतिः _sphītiḥ

См. также в других словарях:

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»