Перевод: со всех языков на английский

с английского на все языки

अजवाह

  • 1 अजवाह


    ajá-vāha
    m. N. of a district

    Sanskrit-English dictionary > अजवाह

  • 2 अजवीथी


    ajá-vīthī
    f. « goat's road»

    N. of one of the three divisions of the southern path, orᅠ one of the three paths in which the sun, moon, andᅠ planets move, comprehending the asterisms mūla, pūrvâ̱shāḍha, andᅠ uttarâ̱shāḍha

    Sanskrit-English dictionary > अजवीथी

  • 3 अज


    ajá
    1) m. a drove, troop (of Maruts) AV. ;

    a driver, mover, instigator, leader;
    N. of Indra, of Rudra, of one of the Maruts <ajáéka-pā́ RV., andᅠ ajáéka-pāda AV. >, of Agni, of the sun, of Brahmā., of Vishṇu, of Ṡiva, of Kāma (cf. 2. a-ja);
    the leader of a flock;
    a he-goat, ram
    + cf. Gk. αἴξ, αἰγός;
    Lith. oṡys;
    the sign Aries;
    the vehicle of Agni;
    beam of the sun (Pūshan);
    N. of a descendant of Visvāmitra, andᅠ of Daṡaratha's orᅠ Dīrghabāhu's father;
    N. of a mineral substance;
    of a kind of rice;
    of the moon;
    (ā́s) m. pl. N. of a people RV. VII, 18, 19 ;
    of a class of Ṛishis MBh. ;
    (ā) f. N. of Prakṛiti, of Māyā orᅠ Illusion seeᅠ a-jā (s.v. 2. a-jā);
    a she-goat;
    N. of a plant whose bulbs resemble the udder of a goat Suṡr. ;
    - अजकर्ण
    - अजकर्णक
    - अजकूला
    - अजक्षीर
    - अजगन्धा
    - अजगन्धिका
    - अजगन्धिनी
    - अजगर
    - अजगल्लिका
    - अजजीवन
    - अजजीविक
    - अजता
    - अजत्व
    - अजात्व
    - अजदण्डी
    - अजदेवता
    - अजनामक
    - अजप
    - अजपथ
    - अजपद
    - अजपाद
    - अजपाद्
    - अजपार्श्व
    - अजपाल
    - अजबभ्रु
    - अजभक्ष
    - अजमायु
    - अजमार
    - अजमीढ
    - अजमीळह
    - अजमुख
    - अजमेरु
    - अजमोद
    - अजमोदा
    - अजमोदिका
    - अजर्षभ
    - अजलम्बन
    - अजलोमन्
    - अजलोमी
    - अजवस्ति
    - अजवाह
    - अजवीथी
    - अजशृङ्गी
    - अजस्तुन्द
    - अजहा
    - अजाकृपाणीय
    - अजाक्षीर
    - अजागल
    - अजागलस्तन
    - अजाजीव
    - अजातौल्वलि
    - अजाद
    - अजादनी
    - अजादि
    - अजान्त्री
    - अजापयस्
    - अजापालक
    - अजावि
    - अजाविक
    - अजाश्व
    - अजैकपाद्
    - अजैडक

    Sanskrit-English dictionary > अज

  • 4 अज _aja

    अज a. [न जायते; जन्-ड. न. त.] Unborn, existing from all eternity; यो मामजमनादिं च वेत्ति लोकमहेश्वरम् Bg.1. 3; अजस्य गृह्णतो जन्म R.1.24.
    -जः 1 The 'unborn', epithet of the Almighty Being; न हि जातो न जाये$हं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ Mb.; also a N. of Viṣṇu, Śiva or Brahmā.
    -2 The (individual) soul (जीवः) अजो नित्यः शाश्वतो$यं पुराणो न हन्यते हन्यमाने शरीरे Bg.2.2.
    -3 A ram, he-goat (अजेन ब्रह्मणा दक्षयज्ञभङ्गसमये मेषरूपग्रहणेन पलायमानत्वात् अजाधिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम् Tv.]
    -4 The sign Aries.
    -5 A sort of corn or grain; अजैर्यष्टव्यं तत्राजा व्रीहयः Pt.3.
    -6 Mover, leader (Ved.), said of Indra, Maruts, &c.; a drove.
    -7 N. of a mineral substance (माक्षिकधातु).
    -8 N. of the Moon or Kāmadeva (आत् विष्णोर्जायते इति; cf. चन्द्रमा मनसो जातः).
    -9 A vehicle of the sun.
    -1 N. of the father of Daśa- ratha and grand-father of Rāma; so called because he was born on the Brāhma Muhūrta.
    -11 N. of a Ṛiṣi. cf. अजो हरौ हरे कामे विधौ छागे रघोः सुते । Nm.
    -Comp. -अदः [अजम् अत्तीति; अद्-कर्मण्यण् P.III.2.9.] N. of the ancestor of a warrior tribe, P.IV.1.171.
    -अदनी [अजैः तृप्त्या अन्यैः दुःखस्पर्शत्वे$पि अद्यते; अद् कर्मणि ल्युट्] a kind of prickly nightshade, दुरालभा (Mar. धमासा).
    -अन्त्री [अजस्य अन्त्रमिव अन्त्रं तदाकारवती मञ्जरी यस्याः] N. of a pot- herb Convolvulus Argenteus, नीलबुह्ना. (Mar. शंखवेल ?)
    -अविकम् [अजाश्चावयश्च तेषां समाहारः द्वन्द्व] goats and sheep; small cattle; अजाविके तु संरुद्धे Ms.8.235. खरोष्ट्र- महिषीश्चैव यच्च किञ्चिदजाविकम् Mb.1.113.35.
    -अश्वम् goats and horses. (
    -श्वः) the Sun or Pūṣan, who has goats for the horses.
    -एकपाद्-दः [अजस्य छागस्य एकः पाद इव पादो यस्य] N. of one of the 11 Rudras, or of the asterism पूर्वाभाद्रपदा presided over by that deity.
    -एडकम् [अजाश्च एडकाश्च तेषां समाहारः] goats and rams.
    -कर्णः -कर्णकः [अजस्य कर्णं इव पर्णं यस्य-स्वार्थे कन्] N. of the plant असनवृक्ष Terminalia Alata Tomentosa; of another tree साल Shorea Robusta.
    -गन्धा [अजस्य गन्ध इव गन्धो यस्याः सा] the shrubby basil, वनयामानी.
    -गन्धिका a kind of वर्वरीशाक (Mar. तिलवणी, कानफोडी).
    -गन्धिनी = अजशृङ्गी q. v.
    -गरः [अजं छागं गिरति भक्षयति; गॄ-अच्] a huge ser- pent (boa-constrictor) who is said to swallow goats. (
    -री) N. of a plant.
    -गल See अजागल below.
    -गल्लिका [अजस्य गल्ल इव] an infantile disease (Mentagra).
    -जीवः, -जीविकः [अजैस्तच्चारणेन जीवति; अजा एव जीविका यस्य वा] a goat-herd; so -˚पः, -˚पालः.
    -दण्डी [अजस्य ब्रह्मणो दण्डो यस्याः सा] ब्रह्मदण्डी a kind of plant (ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाष्ठेन करणात् तथात्वम्).
    -देवता 1 N. of the 25th asterism. पूर्वाभाद्रपदा.
    -2 fire, the presiding deity of goats (रौद्री धेनुर्विनिर्दिष्टा छाग आग्नेय उच्यते).
    -नामकः [अजः नाम यस्य सः कप्] a mineral substance.
    -नाशनः A wolf.
    -पतिः 1 the best of goats.
    -2 N. of Mars; lord of the sign Aries.
    -पथः = अजवीथिः q. v.
    -पदः, -पाद्-दः N. of a Rudra; See अजैकपाद above.
    -बन्धुः [अजस्य बन्धुरिव मूर्खत्वात्] a fool (silly like the goat).
    -भक्षः [अजैर्भक्ष्यते असौ भक्ष्-कर्मणि घञ्] N. of the वर्वरी plant (तिळवण the leaves of which are very dear to goats).
    -मायु a. Ved. bleating like a goat (a frog) गोमायुरेक अजमायुरेकः Rv.7. 13.6,1.
    -मारः [अजं मारयति विक्रयार्थं; मृ-णिच्-अण्]
    1 a butcher.
    -2 N. of a country (the modern Ajmeer, which, it is supposed, formerly abounded in butchers).
    -3 N. of a tribe (गण).
    -मीढः [अजो मीढो यज्ञे सिक्तो यत्र ब.]
    1 N. of the place called Ajmeer.
    -2 N. of the eldest son of Hasti, born in the family of Puru, son of Yayāti.
    -3 N. of a son of सुहोत्र and author of some Vedic hyms like Rv.4.43.
    -4 surname of Yudhisṭhira.
    -मुख a. goat-faced. (
    खः) N. of a Prajāpati (Dakṣa). When Dakṣa reviled Śiva at his sacrificial session, Vīrabhadra pulled out his face, and afterwards at the request of Śiva himself he put up a goat's face in place of the original human one. (
    -खी) N. of a Rākṣasī kept to watch over Sītā in the Aśoka garden at Laṅkā.
    -मोदा, -मोदिका [अजस्य मोद इव मोदो गन्धो यस्याः, अजं मोदयतीति वा] N. of a very useful medicinal plant, Common Carroway; the species called Apium Involucratum or Ligusticum Ajowan (Mar. ओंवा). अजमोदां च बाह्लीकं जीरकं लोध्रकं तथा । +Śiva. B.3.18
    -लम्बनम् [अज इव लम्ब्यते गृह्यते कृष्णवर्णत्वात् कर्मणि ल्युट्] antimony. (Mar. सुरमा).
    -लोमन्, -लोमी -मा [अजस्य लोमेव लोममञ्जरी यस्य-स्याः वा] cowage, Carpopogon Pruriens (Mar. कुहिली).
    -वस्तिः [अजस्य वस्तिरिव वस्ति- र्यस्य] N. of a sage, or of a tribe sprung from him.
    -वीथिः -थी f. [अजेन ब्रह्मणा निर्मिता वीथिः शाक त.]
    1 one of the three divisions of the southern path comprehending the three asterisms मूल, पूर्वाषाढा and उत्तराषाढा; a sort of heavenly passage (गगनसेतु, यमनाला); पितृयानो$- जवीथ्याश्च यदगस्त्यस्य चान्तरम् Y.3.184.
    -2 goat's path.
    -शृङ्गी [अजस्य मेषस्य शृङ्गमिव फलं यस्याः सा] N. of a plant, विषाणी or Odina Wodier, highly medicinal, (Mar. मेंढशिंगी), See मेषशृङ्गी.

    Sanskrit-English dictionary > अज _aja

См. также в других словарях:

  • ajá-vāha — अजवाह …   Indonesian dictionary

  • ajá-vīthī — अजवीथी …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»