Перевод: со всех языков на английский

с английского на все языки

अनन्तचतुर्दशी

  • 1 अनन्तचतुर्दशी


    an-antá-caturdaṡī
    f. the fourteenth lunar day ( orᅠ full moon) of Bhādra, when Ananta is worshipped

    Sanskrit-English dictionary > अनन्तचतुर्दशी

  • 2 अनन्त _ananta

    अनन्त a. [नास्ति अन्तो यस्य] Endless, infinite, eternal, boundless, inexhaustible; ˚रत्नप्रभवस्य यस्य Ku.1.3.
    -न्तः 1 N. of Viṣṇu; गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तं गुणानां जानन्ति (नास्यान्तमधिगच्छन्ति) तेनानन्तो$यमुच्यते ॥; also of Viṣṇu's couch, the serpent -Śeṣa; of Kṛiṣṇa and his brother; of Siva, the 14th Arhat; Vāsuki, the lord of serpents अनन्तश्चास्मि नागानाम् Bg.1.29.
    -2 A cloud.
    -3 Talc.
    -4 N. of a plant (सिन्दु- वार) Vitex Trifolia (Mar. निरगुडी).
    -5 The asterism श्रवण.
    -6 A silken cord with 14 knots tied round the right arm on the अनन्तचतुर्दशी day.
    -7 The letter आ.
    -न्ता 1 The earth (the endless).
    -2 The number one.
    -3 Names of various females; N. of Pārvatī.
    -4 Names of various plants; शारिवा, अनन्तमूल (a very medicinal plant) दूर्वा, आमलकी, गुडूची, अग्निमन्थ, कणा, लाङ्गली, दुरालाभा, हरीतकी, अग्निशिखा, श्यामलता, पिप्पली.
    -न्ती A small silken cord tied round the left arm of a woman.
    -न्तम् 1 The sky, atmosphere.
    -2 Infinity, eternity.
    -3 Absolution, final beatitude; तदनन्ताय कल्पते Pt.2.72.
    -4 The Supreme Spirit, Brahman (परब्रह्म,); सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतिः । न व्यापित्वाद्देशतो$न्तो नित्यत्वान्नापि कालतः । न वस्तुतो$पि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा ॥
    -5 A sloping and a projecting member of the entabla- ture representing a continued pent-roof; अनन्तं चान्तरिक्षं च प्रस्तरं चाष्टधा लुपाः । Māna.18.174-175. cf. अनन्तः शेषविष्ण्वोश्चानवधौ क्लीबमम्बरे । स्त्रियां स्याच्छारिपादूर्वाविशल्याला- ङ्गलीषु च । हैमवत्यां गळूच्यां च...। Nm.
    -Comp. -आत्मन् m. the Supreme Spirit;
    -कर a. magnifying to any extent; P.III.2.21.
    - a. moving forever.
    -गुण a. possessed of endless merits; of countless or infinite possessed of endless merits; of countless or infinite number; प्लवङ्गानामनन्तगुणतैधते Mv.6.55.
    -चतुर्दशी, -˚व्रतम् [अनन्तस्य आराधनं यस्यां सा चतुर्दशी] the 14th day of the bright half of Bhādrapada when Ananta is worshipped
    -चरित्रः N. of a Bodhisattva.
    -जित् (अनन्तानि भूतानि जितवान्)
    1 N. of Vāsudeva, the conqueror of all.
    -2 N. of an Arhat deity.
    -तान a. of endless width, extensive.
    -तीर्थकृत् m.
    1 one who visits many places of polgimage.
    -2 a Jaina deity.
    -तृतीया the third day of the bright half of भाद्रपद, मार्गशीर्ष or वैशाख; नभस्ये वाथ वैशाखे मार्गशीर्षे$थवा पुनः । शुक्ल- पक्षतृतीयायां... उक्तानन्ततृतीयैषा सुतानन्दफलप्रदा.
    -दृष्टिः [अनन्ता दृष्टयो नेत्राणि यस्य] N. of Śiva, or of Indra.
    -देवः [अनन्तो देव इव]
    1 the serpent Seṣa.
    -2 [अनन्ते दीव्यति; दिव्-अच्] N. of Nārayaṇa who sleeps on Seṣa.
    -3 N. of the king of Kashmir.
    -नेमिः N. of the king of Mālava, a contemporary of शाक्यमुनि
    -पार a. of endless width, boundless; ˚रं किल शब्दशास्त्रम् Pt.1.
    -पालः N. of a warrior- chief in Kashmir.
    -मतिः N. of a Bodhisattva.
    -मायिन् a. of endless tricks, endlessly deceitful.
    -मूलः a medi- cinal plant (शारिवा).
    -राशिः an infinite quantity.
    -रूप a. of innumerable forms or shapes; epithet of Visnu.
    -वातः a disease of the head, resembling teta- nus.
    -विक्रमिन् N. of a Bodhisattva.
    -विजयः [अनन्तान् विजयते ध्वनिद्वारा अनेन] N. of Yudhiṣṭhira's conchshell. अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः Bg.1.16.
    -वीर्यः N. of the 23rd Jaina Arhat of a future age.
    -व्रतम् 1 See अनन्तचतुर्दशी above.
    -2 N. of the 12nd Adhyaya of the Bhaviṣyottara-Purāṇa.
    -शक्ति a. of boundless power, omnipotent, epithet of the Supreme Being.
    -शयनम् Travancore; Sriraṅgapaṭṭaṇa (because there are temples of Viṣṇu reclining on अनन्त Serpent).
    -शीर्ष N. of Visnu or the Supreme Being. (
    -र्षा) N. of the wife of Vāsuki.
    -शुष्म a. Ved. possessing endless strength; endlessly blowing.
    -श्री a. of boundless magnificence, an epithet of the Supreme Being.

    Sanskrit-English dictionary > अनन्त _ananta

  • 3 अनन्त


    an-antá
    mf (ā)n. endless, boundless, eternal, infinite;

    m. N. of Vishṇu;
    of Ṡesha (the snake-god);
    of Ṡesha's brother Vāsuki;
    of Kṛishṇa;
    of his brother Baladeva;
    of Ṡiva;
    of Rudra;
    of one of the Viṡva-devas;
    of the 14th Arhat, etc.;
    the plant Sinduvāra, Vitex Trifolia;
    Talc;
    the 23rd lunar asterism, Ṡravaṇa;
    a silken cord (tied round the right arm at a particular festival);
    the letter ā;
    a periodic decimal fraction? (ā) f. the earth;
    the number one;
    N. of Pārvatī andᅠ of various females, the plant Ṡārivā;
    Periploca Indica orᅠ Asclepias Pseudosarsa orᅠ Asthmatica (the root of which supplies a valuable medicine);
    (am) n. the sky, atmosphere;
    Talc
    - अनन्तकर
    - अनन्तग
    - अनन्तगुण
    - अनन्तचतुर्दशी
    - अनन्तचारित्र
    - अनन्तजित्
    - अनन्तता
    - अनन्ततान
    - अनन्ततीर्थ
    - अनन्ततीर्थकृत्
    - अनन्ततृतीया
    - अनन्ततृतीयाव्रत
    - अनन्तत्व
    - अनन्तदृष्टि
    - अनन्तदेव
    - अनन्तनेमि
    - अनन्तपार
    - अनन्तपाल
    - अनन्तभट्ट
    - अनन्तमति
    - अनन्तमायिन्
    - अनन्तमुल
    - अनन्तराम
    - अनन्तराशि
    - अनन्तरूप
    - अनन्तवत्
    - अनन्तवर्मन्
    - अनन्तवात
    - अनन्तविक्रमिन्
    - अनन्तविजय
    - अनन्तवीर्य
    - अनन्तव्रत
    - अनन्तशक्ति
    - अनन्तशयन
    - अनन्तशीर्षा
    - अनन्तशुष्म
    - अनन्तात्मन्
    - अनन्ताश्रम
    - अनन्तेश्वर

    Sanskrit-English dictionary > अनन्त

См. также в других словарях:

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»