Перевод: со всех языков на все языки

со всех языков на все языки

हठविद्या

  • 1 हठविद्या


    haṭha-vidyā
    f. the science orᅠ method of forced meditation Cat.

    Sanskrit-English dictionary > हठविद्या

  • 2 दिष्ट _diṣṭa

    दिष्ट p. p. [दिश्-कर्मणि-क्त]
    1 Shown, indicated, assigned, pointed out.
    -2 Described, referred to.
    -3 Fixed, settled.
    -4 Directed, ordered &c.
    -5 Destined (दैवविहित); न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन Mb.3.135.55.
    -ष्टः Time.
    -ष्टम् 1 Assignment, allotment
    -2 Fate, destiny, good or ill-luck; भो दिष्टम् Ś.2. यश्च दिष्टपरो लोके यश्चापि हठवादिकः । उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते ॥ Mb.3.32.13.
    -3 Order, direction, command; सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः Bhāg.4.28.1.
    -4 Aim, object.
    -5 An appointed place; तं प्रेतं दिष्टमितो$ग्नय एव हरन्ति Ch. Up.5.9.2.
    -Comp. -अन्तः 'the end of one's appointed time', death; दिष्टान्तमाप्स्यति भवानपि पुत्रशोकात् R.9.79; Rām.2.65.28.
    -गतिः f. death; याजमानासम्भवादशक्यं हि दिष्टगतौ उत्तरं तन्त्रं कर्तुम् ŚB. on Ms.1.2.57. Hence दिष्टां गतिं गम् = To die. तस्मिंश्च दिष्टां गतिं गते फलं दर्शयति यो दीक्षितानां प्रमीयेत अपि तस्य फलमिति । ŚB. on MS.6.3.24.
    -दृश् m. the god; यस्य तुष्यति दिष्टदृक् Bhāg.4.21.23.
    -भाज् God. N.11.129. Chaṇḍū Paṇḍita com.
    -भावः death; दिष्टभावं गतस्यापि विषये मोदते प्रजा Mb.5.133.37.
    -भुक् a. reaping the fruit as destined or ordained by god; वसे$न्यदपि संप्राप्तं दिष्टभुक् तुष्टधीरहम् Bhāg.7.13.39.

    Sanskrit-English dictionary > दिष्ट _diṣṭa

  • 3 हठः _haṭhḥ

    हठः 1 Violence, force.
    -2 Oppression, rapine.
    -3 Obstinacy.
    -4 Absolute necessity.
    -5 Going in the rear of an enemy.
    -6 Pistia Stratiotes (आकाशमूली).
    -7 An unexpected gain; अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः । तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ Mb.3.32.16 (com. अचिन्तितस्यातर्कितस्य च लाभो हठः). (हठेन and हठात् are used adverbially in the sense of 'forcibly', 'violent- ly', 'suddenly', 'against one's will'; अम्बालिका च चण्डवर्मणा हठात् परिणेतुमात्मभवनमनीयत् Dk.; वानरान् वारयामास हठेन मधुरेण च Rām.
    -Comp. -आदेशिन् a. prescribing forcible measures against.
    -आयात a. absolutely necessary, indispensable.
    -पर्णी moss.
    -बुद्धिः the belief in the unexpected gain (without doing any effort); तथैव हठदुर्बुद्धिः शक्तः कर्मण्यकर्मकृत् Mb.3.32.15.
    -योगः a parti- cular mode of Yoga or practising abstract meditation, (so called, as distinguished from राजयोग q.v., because it is very difficult to practise; it may be performed in various ways, such as by standing on one leg, holding up the arms, inhaling smoke with the head inverted &c.).
    -वादिन् m. one using force obstinately; दुर्ग्राह्यविद्विषद्दुर्गग्राहिणा हठवादिना Śiva B.31.59.
    -वादिकः a चार्वाक type person; see हठबुद्धिः (प्राग्जन्माभावात् अकृतमेवोप- स्थास्यतीति वदन्); Mb.3.32.13.
    -विद्या the science of forced meditation.

    Sanskrit-English dictionary > हठः _haṭhḥ

  • 4 हठ


    haṭha
    m. violence, force (ibc., ena, andᅠ āt, « by force, forcibly») R. Rājat. Kathās. etc.;

    obstinacy, pertinacity (ibc. andᅠ āt, « obstinately, persistently») Pañcat. Kathās. ;
    absolute orᅠ inevitable necessity (as the cause of all existence andᅠ activity;
    ibc., āt, andᅠ ena, « necessarily, inevitably, by all means») MBh. Kāv. etc.;
    = haṭha-yoga Cat. ;
    oppression W. ;
    rapine ib. ;
    going in the rear of an enemy L. ;
    Pistia Stratiotes L. ;
    - हठकर्मन्
    - हठकामुक
    - हठतत्त्वकौमुदी
    - हठदीप
    - हठदीपिका
    - हठपर्णी
    - हठप्रदीपिका
    - हठयोग
    - हठयोगिन्
    - हठरत्नावली
    - हठविद्या
    - हठशर्मन्
    - हठसंकेतचन्द्रिका

    Sanskrit-English dictionary > हठ

См. также в других словарях:

  • haṭha-vidyā — हठविद्या …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»