Перевод: со всех языков на все языки

со всех языков на все языки

षडश्रा

  • 1 षडशीत


    shaḍ-aṡīta
    mfn. 86th (ch. of MBh.)

    Sanskrit-English dictionary > षडशीत

  • 2 षडशीति


    shaḍ-aṡīti
    > f. 86 Sūryas. ;

    = - aṡīti-mukha Hcat. ;
    N. of various wks.;
    - cakra n. a mystical circle (shaped like a man < whose limbs are formed of the Nakshatras> for telling good orᅠ bad luck at the Shaḍ-aṡīti-mukha) L. ;
    tama mfn. 86th (ch. of R.);
    - mukha n. ( orᅠ ā f. scil. gati) the sun's entrance into the four signs (Pisces, Gemini, Virgo, andᅠ Sagittarius) Sūryas. Hcat.

    Sanskrit-English dictionary > षडशीति

  • 3 षडश्र


    shaḍ-aṡra
    ( Cat.),

    Sanskrit-English dictionary > षडश्र

  • 4 षडश्रक


    shaḍ-aṡraka
    ( Hcat.), orᅠ ( MBh. VarBṛS.) mfn. hexagonal (w.r. - asra etc.)

    Sanskrit-English dictionary > षडश्रक

  • 5 षडश्रा


    shaḍ-aṡrā
    f. Leea Hirta orᅠ Phllanthus Emblica L.

    Sanskrit-English dictionary > षडश्रा

  • 6 षडश्रि


    shaḍ-aṡri
    ( MBh. VarBṛS.) mfn. hexagonal (w.r. - asra etc.)

    Sanskrit-English dictionary > षडश्रि

  • 7 षडश्व


    shaḍ-aṡva
    mfn. provided with orᅠ drawn by six horses RV. MārkP.

    Sanskrit-English dictionary > षडश्व

  • 8 षड्


    shaḍ
    in comp. for shash

    - षडंस
    - षडंह्रि
    - षडक्ष
    - षडक्षर
    - षडक्षीण
    - षडङ्ग
    - षडङ्गक
    - षडङ्गिनी
    - षडङ्गुलि
    - षडङ्गुलिदत्त
    - षडङ्घ्रि
    - षडण्ड
    - षडधिक
    - षडन्वयमहारत्न
    - षडन्वयशाम्भवरश्मिपूजाक्रम
    - षडभिज्ञ
    - षडभिज्ञात
    - षडर
    - षडरत्नि
    - षडर्च
    - षडर्थनिर्णय
    - षडर्थसंक्षेप
    - षडवत्त
    - षडशीत
    - षडशीति
    - षडश्र
    - षडश्रक
    - षडश्रि
    - षडश्रा
    - षडश्व
    - षडष्टक
    - षडह
    - षडहोरात्र
    - षडात्मन्
    - षडानन
    - षडाम्नाय
    - षडायतन
    - षडार
    - षडावलि
    - षडाहुति
    - षडाहुतिक
    - षडिड
    - षडुत्तर
    - षडुद्याम
    - षडुन्नत
    - षडुन्नयनमहातन्त्र
    - षडुपसत्क
    - षडून
    - षडूर्मि
    - षडूषण
    - षडृक्ष
    - षडृच
    - षडृतु
    - षड्गण
    - षड्गत
    - षड्गया
    - षड्गर्भ
    - षड्गव
    - षड्गवीय
    - षड्गुण
    - षड्गुरुभाष्य
    - षड्गुरुशिष्य
    - षड्ग्रन्थ
    - षड्ग्रन्थि
    - षड्ग्रन्थिका
    - षड्ग्रहयोगशान्ति
    - षड्ग्रहशान्ति
    - षड्ज
    - षड्ढा
    - षड्ढोतृ
    - षड्दर्शन
    - षड्दर्शिनीनिघण्टु
    - षड्दर्शिनीप्रकरण
    - षड्दशन
    - षड्दुर्ग
    - षड्देवत्य
    - षड्धा
    - षड्धार
    - षड्बिन्दु
    - षड्भाग
    - षड्भागीया
    - षड्भाववादिन्
    - षड्भाषाचन्द्रिका
    - षड्भाषामञ्जरी
    - षड्भाषावार्त्तिक
    - षड्भाषासुबन्तरूपादर्श
    - षड्भाषाचन्तादर्श
    - षड्भुज
    - षड्योग
    - षड्रत्नकाव्य
    - षड्रथ
    - षड्रद
    - षड्रस
    - षड्रागचन्द्रोदय
    - षड्रात्र
    - षड्रेखा
    - षड्लवण
    - षड्वक्त्र
    - षड्वदन
    - षड्वर्ग
    - षड्वर्गिक
    - षड्वर्गीय
    - षड्वार्गिक
    - षड्वर्षिकमह
    - षड्वार्षिका
    - षड्विंश
    - षड्विंशक
    - षड्विंशत्
    - षड्विंशति
    - षड्विंशतिक
    - षड्विंशतिम
    - षड्विंशत्क
    - षड्विकारम्
    - षड्विदिक्संधान
    - षड्विद्यागम
    - षड्विद्यागमसांख्यायनतन्त्र
    - षड्विध
    - षड्विधान
    - षड्विन्ध्या
    - षड्वृष

    Sanskrit-English dictionary > षड्

  • 9 मणिः _maṇiḥ

    मणिः [मण्-इन् स्त्रीत्वपक्षे वा ङीप्] (Said to be f. also, but rarely used)
    1 A jewel, gem, precious stone; मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः H.2.68; अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति Bv.1.73; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4;3.18.
    -2 An ornament in general.
    -3 Any- thing best of its kind; cf. रत्न.
    -4 A magnet, loadstone.
    -5 The wrist.
    -6 A water-pot.
    -7 Clitoris.
    -8 Glans penis.
    -9 A crystal; क्वचिन्मणिनिकाशोदाम् (नदीम्) Rām. 2.95.9.
    -1 The fleshy excrescence on the neck of a goat (also written मणी in these senses).
    -11 An ingot, a lump (of gold); यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् Ch. Up.6.1.5.
    -Comp. -इन्द्रः, -राजः a diamond.
    -कण्ठः the blue jay.
    -कण्ठकः a cock.
    -कर्णिका, -कर्णी N. of a sacred pool in Benares.
    -काचः the feathered part of an arrow.
    -काञ्चनयोगः a rare combination of mutually worthy things.
    -काननम् the neck.
    -कारः a lapidary, jeweller; मणिकाराश्च ये केचित् Rām.2.83.12.
    -गुणः a quality of gems; षडश्रश्चतुरश्रो वृत्तो वा, तीव्ररागसंश्थानवानच्छः स्निग्धो गुरुरर्चिष्मानन्तर्गतप्रभः प्रभानु- लेपी चेति मणिगुणाः Kau. A.2.11.29.
    -ग्रीवः a son of Kubera.
    -तारकः the crane or Sārasa bird.
    -तुण्डः a striped hyena; Nighaṇṭaratnākara.
    -तुलाकोटिः a foot ornament consisting of jewels.
    -दण्ड a. having a handle adorned with jewels.
    -दर्पणः a jewelled mirror.
    -दीपः 1 a lamp having jewels; मणिदीपप्रकाशितं...... पश्येदं रङ्गमन्दिरम्
    -2 a jewel serving as a lamp.
    -दोषः a flaw or defect in a jewel.
    -द्वीपः 1 the hood of the serpent Ananta.
    -2 N. of a fabulous island in the ocean of nectar; सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे । मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे Saundaryalaharī.
    -धनुः m.,
    -धनुस् n. a rainbow.
    -पाली a female keeper of jewels.
    -पुष्पकः N. of the conchshell of Sahadeva; नकुलः सहदेवश्च सुघोषमणिपुष्पकौ Bg.1.16.
    -पूरः 1 the navel,
    -2 a kind of bodice richly adorned with jewels.
    (-रम्) 1 N. of a town in Kaliṅga.
    -2 the pit of the stomach, or a mystical circle on the navel (also मणि- पूरक); तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् ।...... मणिवद् भिन्नं तत्पद्मं मणिपूरं तथोच्यते Yogagrantha. ˚पतिः an epithet of Babhruvāhana.
    -प्रवेकः a most excellent jewel.
    -प्रभा N. of a metre.
    -बन्धः 1 the wrist; रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते Ś.7.
    -2 the fastening of jewels; R.12.12; मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः Garuḍa P.
    -3 a kind of metre.
    -बन्धनम् 1 fastening on of jewels, a string or ornament of pearls.
    -2 that part of a ring or bracelet where the jewels are set; collet; Ś.6.
    -3 the wrist;...... मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.13.
    -बीजः, -वीजः the pomegranate tree.
    -भावरः an Indian crane; Nighaṇṭaratnākara.
    -भित्तिः f. N. of the palace of Śesa.
    -भूः f. a floor set with jewels.
    -भूमिः f.
    1 a mine of jewels.
    -2 a jewelled floor, floor inlaid with jewels.
    -मण्डपः 1 N. of the residence of Śeṣa.
    -2 a crystal hall.
    -मन्तकम् a variety of diamonds; Kau. A.2.11.29.
    -मन्थम् rock-salt; क्वणन्मणिमन्थभूधर भवशिला- लेहायेहाचणो लवणस्यति N.19.18.
    -माला 1 a string or necklace of jewels.
    -2 lustre, splendour, beauty.
    -3 a circular impression left by a bite (in amorous sports).
    -4 N. of Lakṣmī.
    -5 N. of a metre.
    -मेखल a. girdled with gems.
    -यष्टिः m., f. a jewelled stick, a string of jewels.
    -रत्नम् a jewel, gem.
    -रागः the colour of jewels. (
    -गम्) vermilion.
    -विग्रह a. jewelled; काञ्चनीं मणिविग्रहाम् Rām.6.128.75.
    -विशेषः an excellent jewel.
    -शिला a jewelled slab.
    -सरः a necklace; मणिसरममलं तारकपटलं नखदशशशिभूषिते Gīt.
    -शृङ्गः the god of the sun.
    -सूत्रम् a string of pearls.
    -सोपानम् a jewelled staircase.
    -स्तम्भः a pillar inlaid with jewels.
    -हर्म्यम् a jewelled or crystal palace.

    Sanskrit-English dictionary > मणिः _maṇiḥ

  • 10 षष् _ṣaṣ

    षष् num. a. (used in pl., nom. षट्; gen. षण्णाम्) Six; तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् Ms.1.16;8.43.
    -Comp. -अंशः (ष़डंशः) a sixth part.
    -अक्षीणः (षडक्षीणः) a fish.
    -अङ्गम् (ष़डङ्गम्) 1 (a) six parts of the body taken collectively: जङ्घे बाहू शिरो मध्यं षडङ्गमिदमुच्यते । (b) The other six parts of the body are 'हृदयशिरःशिखा- नेत्रकवचास्त्राणि' as in Māl.5.2 (नित्यं न्यस्तषडङगचक्रनिहितं हृत्पद्यमध्योदितम्); cf. com. on the verse.
    -2 the six works auxiliary to the Veda; शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चितिः । ज्योतिषामयनं चैव षडङ्गो वेद उच्यते ॥ see वेदाङ्ग also. ˚विद् knowing the six वेदाङ्गs; Ms.3.145.
    -3 six auspicious things, i. e. the six things obtained from a cow; गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना । षडङ्गमेतन्माङ्गल्यं पठितं सर्वदा गवाम् ॥
    -3 any set of six articles.
    ˚जत् m. N. of Viṣṇu.
    -अङ्घ्रिः (षडङ्घ्रिः) a bee; किमिह बहु षडङ्घ्रे गायसि त्वम् Bhāg.1.47.14.; Śi.1.4.
    -अधिक a. (
    -षडधिक) exceeded by six; षडधिकदशनाडीचक्रमध्यस्थितात्मा Māl.5.1.
    -अभिज्ञः (षडभिज्ञः) a Buddhist deified saint.
    -अशीत (षडशीत) eighty-sixth.
    -अशीतिः f.
    (-ष़डशीतिः) 1 eighty-six.
    -2 N. of the four passages of the sun from one zodiacal sign to the other; L. D. B.
    -अष्टकम् (in astr.) a particular Yoga.
    -अहः (ष़डहः) a period of six days.
    -आननः, -वक्त्रः, -वदनः, (षडाननः, षड्वक्त्रः, षड्वदनः) epithets of Kārtikeya; षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु R.14.22.
    -आम्नायः (षडाम्नायः) the six-fold Tantra.
    -ऊर्मिः the six waves of existence.
    -ऊषणम् (ष़डूषणम्) six spices taken collectively; पञ्चकोलं समरिचं षडूषणमुदाहृतम्.
    -ऋतुः m. pl. the six seasons (i. e. वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त and शिशिर).
    -कर्ण a. (
    -षट्कर्ण) heard by six ears; i. e. by a third person other than the speaker and the person spoken to; told to more than one listener (as a counsel, secret &c.); षट्कर्णो भिद्यते मन्त्रः Pt.1.99. (
    -र्णः) a kind of lute.
    -कर्मन् n.
    (षट्कर्मन्) 1 the six acts or duties enjoined on a Brāhmaṇa; they are अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्माण्यग्र- जन्मनः ॥ Ms.1.75.
    -2 the six acts allowable to a Brāhmaṇa for his subsistence:- उच्छं प्रतिग्रहो भिक्षा वाणिज्यं पशुपालनम् । कृषिकर्म तथा चेति षट्कर्माण्यग्रजन्मनः ॥.
    -3 the six acts that may be performed by means of magic:- शान्ति, वशीकरण, स्तम्भन, विद्वेष, उच्चाटन and मरण.
    -4 the six acts belonging to the practice of Yoga:- धौतिर्वस्ती तथा नेती नौलिकी (नौलिकः) त्राटकस्तथा । कपालभाती चैतानि षट्कर्माणि समाचरेत् ॥ (-m.)
    1 a Brāhmaṇa skilled in the above six acts.
    -2 one well-versed in the Tantra magical rites.
    -कोण a. (
    -षट्कोण) hexangular.
    (-णम्) 1 a hexagon.
    -2 the thunderbolt of Indra.
    -3 a diamond.
    -गया the sixfold gayā; गयागजो गयादित्यो गायत्री च गदाधरः । गया गयासुरश्चैव षड्गया मुक्तिदायकाः ॥
    -गवम् (षड्गवम् 1 a team or yoke of six oxen.
    -2 a yoke of six (sometimes after the names of other animals); i. e. हस्ति˚, अश्व˚ 'six elephants, horses &c.'.
    -गवीय a. drawn by six oxen; न यद्वहेच्छकटं षड्गवीयम् Mb.8.76.17.
    -गुण a.
    (-षड्गुण) 1 sixfold.
    -2 having six attributes.
    (-णम्) 1 an assem- blage of six qualities.
    -2 the six expedients to be used by a king in foreign politics; see under गुण (21); cf. षाड्गुण्य also.
    -ग्रन्थः a kind of Karañja tree.
    -ग्रन्थि n. (
    -षड्ग्रन्थि) the root of long pepper.
    -ग्रन्थिका (षड्- ग्रन्थिका) zedoary (शठी).
    -चक्रम्, (षट्चक्रम्) the six my- stical circles of the body, i. e. मूलाधार, स्वाधिष्ठान, मणिपूर, अनाहत, विशुद्ध and आज्ञाख्य.
    -चत्वारिंशत् (षट्चत्वारिंशत्) forty-six.
    -चरणः (षट्चरणः) -1 a bee.
    -2 a locust.
    -3 a louse.
    -जः, (ष़ड्जः) the fourth (or first according to some) of the seven primary notes of the Indian gamut; so called because it is derived from the six organs: नासां कण्ठमुरस्तालु जिह्वां दताञ्श्च संस्पृशन् । षड्जः सञ्जायते (षढ्भ्यः संञ्जायते) यस्मात्तस्मात् षड्ज इति स्मृतः ॥ it is said to resemble the note of peacocks; षड्जं रौति मयूरस्तु Nārada; षड्जसंवादिनीः केकाः द्विधा भिन्नाः शिखण्डिभिः R.1.39.
    -तन्त्री N. of the six philosophical systems.
    -त्रिंशत् f. (
    -षट्त्रिंशत्) thirty-six; (
    -षट्रत्रिंश a. thirtysixth).
    -तिलिन् m. one performing six acts with sesamum seeds; तिलोद्वतीं तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥
    -दर्शनम् (षड्दर्शनम्) the six principal systems of Hindu philosophy; they are: सांख्य, योग, न्याय, वैशेषिक, मीमांसा and वेदान्त. (
    -नः) one conversant with the above six systems.
    -दीर्घः the six long vowels: आ, ई, ऊ, ऐ, औ.
    -दुर्गम्, (षड्दुर्गम्) the six kinds of forts taken collectivelly; धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च । मनुष्यदुर्गं मृद्दुर्गं वनदुर्गमिति क्रमात् ॥
    -नवतिः f. (
    -षण्णवतिः) ninety-six.
    -पञ्चाशत् f. (
    -षट्पञ्चाशत्) fifty-six.
    -पदः (षट्पदः) 1 a bee; न पङ्कजं तद्यदलीनषट्पदं न षट्पदो$सौ न जुगुञ्ज यः कलम् Bk.2.19; Ku.5.9; R.6.69.
    -2 a louse.
    -3 a verse consisting of six padas. ˚अथितिः
    1 the mango tree.
    -2 the Champaka tree. ˚आनन्दवर्धनः the Aśoka or Kiṅkirāta tree. ˚ज्य a. having bees for the bow-string (as the bow of Cupid); प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् Me.75. ˚प्रियः the tree called नाग- केशर.
    -पदी (षट्पदी) 1 a stanza consisting of six lines.
    -2 a female bee.
    -3 a louse.
    -4 the six states ('यो$शनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति श्रुत्युक्ताः Mb. 3.314.9 Com.):-- hunger, thrist, sorrow, disordered intellect, old age and death; other version is:-- कामक्रोधौ लोभमोहौ मदमानौ च षट्पदी ।.
    -पादः (षट्पादः) a bee.
    -प्रज्ञः, (षट्प्रज्ञः) 1 one who is well acquainted with six subjects i. e. the four Puruṣārthas or objects of human existence, the nature of the world, and the nature of the Supreme Sprit; धर्मार्थकाममोक्षेषु लोक- तत्त्वार्थयोरपि । षट्सु प्रज्ञा तु यस्यासौ षट्प्रज्ञः परिकीर्तितः ॥
    -2 a lustful or licentious man.
    -3 a good-hearted neighbour.
    -बिन्दुः (षड्बिन्दुः) an epithet of Viṣṇu.
    -भागः (षड्भागः) a sixth part, one-sixth; तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः Ś.2.14; Ms.7.131;8.33.
    -भाववादिन् a maintainer of the theory of the six भावs (i. e. द्रव्य, गुण, कर्मन्, सामान्य, विशेष and समवाय).
    -भुज a.
    (-षड्भुज) 1 six-armed.
    -2 six-sided, hexagonal. (
    -जः) a hexa- gon.
    (-जा) 1 an epithet of Durgā.
    -2 the water- melon.
    -मतस्थापकः (षण्मतस्थापकः) N. of Śaṁkarāchārya.
    -मासः (षण्मासः) a period of six months. ˚निचय a. one who has a store (of food) sufficient for six months; Ms.6.18.
    -मासिक a. (
    -षण्मासिक) half-yearly, occurring every six months.
    -मुखः (षण्मुखः) an epithet of Kārtikeya; स गुणानां बलानां च षण्णां षण्मुख- विक्रमः R.17.67; Mv.1.33. (खा) a water-melon.
    -रसम्, -रसाः (m. pl.) (
    -षड्रसम् &c.) the six flavours taken collectively; see under रस.
    -रात्रम् (षड्रात्रम्) a period of six nights.
    -रेखा, (षड्रेखा) a water-melon.
    -वर्गः (षड्वर्गः) 1 an aggregate of six things.
    -2 espe- cially, the six enemies of mankind; (also called षड्रिपु); कामः क्रोधस्तथा लोभो मदमोहौ च मत्सरः; कृतारिषड्वर्गजयेन Ki.1 9; व्यजेष्ठ षड्वर्गम् Bk.1.2.
    -3 the five senses and Manas.
    -र्विशम् N. of a Brāhmaṇa belonging to the Sāma Veda.
    -विंशतिः f. (
    -षड्विंशतिः)twenty-six; (
    -षड्विंश twentysixth).
    -विध (षड्विध) a. of six kinds, sixfold; षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया R.4.26.
    -शास्त्रिन् m. one conversant with the six Śāstras or darśanas.
    -षष्टिः f. (
    -षट्षष्टिः) sixty-six.
    -सप्ततिः (षट्सप्ततिः) seventy-six.

    Sanskrit-English dictionary > षष् _ṣaṣ

См. также в других словарях:

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»