Перевод: со всех языков на английский

с английского на все языки

क्षेत्रयमानिका

  • 61 प्रश्रयः _praśrayḥ _प्रश्रयणम् _praśrayaṇam

    प्रश्रयः प्रश्रयणम् 1 Respect, courtesy, civility, polite- ness, respectful or courteous behaviour, humility; वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः Ki.11.37; समागतैः प्रश्रय- नम्रमूर्तिभिः Śi.12.33; R.1.7,83; U.6.23; सप्रश्रयम् respectfully, modestly.
    -2 Love, affection, regard.
    -3 Resort, recourse (आश्रय); कपिकुलैः स्कन्धे कृतप्रश्रयः Pt.2.2.

    Sanskrit-English dictionary > प्रश्रयः _praśrayḥ _प्रश्रयणम् _praśrayaṇam

  • 62 प्रस्थानम् _prasthānam

    प्रस्थानम् 1 Going or setting forth, departure, moving, walking; प्रस्थानविक्लवगतेरवलम्बनार्थम् Ś.5.3; R.4.88; Me.43; प्रस्थानं वलयैः कृतम् Amaru.36.
    -2 Coming to मन्ये मत्पावनायैव प्रस्थानं भवतामिह Ku.6.61.
    -3 Sending away, despatching.
    -4 Procession, march.
    -5 A march, the march of an army or assailant; प्रस्थाने भूमिपालो दशदिवमसभिव्याप्य नैकत्र तिष्ठेत.
    -6 A method, system.
    -7 Death, dying.
    -8 An inferior kind of drama; see S. D.276,544.
    -9 A religious school, sect; प्रभिन्ने प्रस्थाने परिमितमदः पथ्यमिति च Mahimna 7.
    -1 Religious mendicancy; सप्रस्थानाः क्षात्रधर्मा विशिष्टाः Mb.12.64.22.
    -Comp. -त्रयी, -त्रयम् Bhagwadgītā, Upaniṣadas and Brahmasūtras.
    -दुन्दुभिः a drum giving the signal for marching.

    Sanskrit-English dictionary > प्रस्थानम् _prasthānam

  • 63 प्लव _plava

    प्लव a. [प्लु अच्]
    1 Swimming, floating.
    -2 Jumping, leaping.
    -3 Ved. Superior, excellent.
    -वः Swimming, floating.
    -2 Flood, swelling of a river.
    -3 A jump, leap; going by leaps or jumps; ते रथैर्देवधिष्ण्याभैर्हयैश्च तरल- प्लवैः Bhāg.1.82.7.
    -4 A raft, float, canoe, small boat; नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे Rām.2.89.2 (com. प्लवा वेणुतृणादिनिर्मिताः); नाशयेच्च शनैः पश्चात् प्लवं सलिलपूरवत् Pt. 2.42; सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि Bg.4.36; Ms.4.194; 11.19; Ve.3.25.
    -5 A frog; हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रसादितम् Rām.3.35.18.
    -6 A monkey; दधि हृत्वा बक- श्चापि प्लवो मत्स्यानसंस्कृतान् Mb.13.111.99.
    -7 A declivity, slope.
    -8 An enemy.
    -9 A sheep.
    -1 A man of a low tribe, a Chāṇḍāla.
    -11 A net or snare for catching fish.
    -12 The fig-tree.
    -13 The Kāraṇḍava bird, a kind of duck.
    -14 Five or more stanzas syntactically connected (= कुलक q. v.).
    -15 The prolated utterance of a vowel.
    -16 Returning, return.
    -17 Urging on, inciting.
    -18 Sound; L. D. B.
    -19 A kind of aquatic bird; Ms.5.12.
    -2 N. of a संवत्सर.
    -Comp. -कुम्भः a pitcher used as a support in swimming; स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ N.2.31.
    -गः 1 a monkey; स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि R.12.7.
    -2 a frog.
    -3 an aquatic bird, the diver.
    -4 the शिरीष tree.
    -5 N. of the sun's charioteer. ˚इन्द्रः Hanumat; Bhāg. ˚राजः The monkey chief Sugrīva; राघवप्लवगराजयोरिव प्रेम युक्तमितरे- तराश्रयम् Ki.13.57. (
    -गा) the sign of the zodiac called Virqo.
    -गतिः a frog.

    Sanskrit-English dictionary > प्लव _plava

  • 64 फलम् _phalam

    फलम् [फल्-अच्]
    1 Fruit (fig. also) as of a tree; उदेति पूर्वं कुसुमं ततः फलम् Ś.7.3; R.4.43;1.49.
    -2 Crop, produce; कृषिफलम् Me.16.
    -3 A result, fruit, consequence, effect; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.8; फलेन ज्ञास्यसि Pt.1; न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मणः R.8.22;1.33; अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् Bg.18.12.
    -4 (Hence) Reward, recompense, meed, retribution (good or bad); फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् R.12.37.
    -5 A deed, act (opp. words); ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् N.2.48 'good men prove their usefulness by deeds, not by words'.
    -6 Aim, object, purpose; परेङ्गितज्ञानफला हि बुद्धयः Pt.1.43; किमपेक्ष्य फलम् Ki.2.21, 'with what object in view; Me.56.
    -7 Use, good, profit, advantage; जगता वा विफलेन किं फलम् Bv.2.61.
    -8 Profit or interest on capital.
    -9 Progeny, offspring; तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः (त्यक्षामि) R.14.39.
    -1 A kernel (of a fruit).
    -11 A tablet or board (शारिफल).
    -12 A blade (of a sword).
    -13 The point or head of an arrow, dart &c.; barb; आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् । सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः । फलानि देशभेदेन भवन्ति बहुरूपतः ॥ Dhanur.64-5; फलयोगमवाप्य सायकानाम् Ms.7.1; Ki.14.52.
    -14 A shield.
    -15 A testicle; अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि Rām.1.48.27.
    -16 A gift.
    -17 The result of a calculation (in Math.)
    -18 Product or quotient.
    -19 Menstrual discharge.
    -2 Nutmeg.
    -21 A ploughshare.
    -22 Loss, disadvantage.
    -23 The second (or third) term in a rule-of-three sum.
    -24 Correlative equation.
    -25 The area of a figure.
    -26 The three myrobalans (त्रिफला).
    -27 A point on a die.
    -28 Benefit, enjoyment; ईश्वरा भूरिदानेन यल्लभन्ते फलं किल Pt.2.72.
    -29 Compensation; यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् Y.2.161.
    -3 A counterpart (प्रतिबिम्ब); तन्मायाफलरूपेण केवलं निर्विकल्पितम् Bhāg.11.24.3.
    -31 Shoulder-blade; तस्यां स फलके खड्गं निजघान ततो$ङ्गदः Rām.6.76.1.
    -Comp. -अदनः = फलाशनः q. v.; a parrot.
    -अधिकारः a claim for wages.
    -अध्यक्षः Mimu- sops Kauki (Mār. खिरणी).
    -अनुबन्धः succession or sequence of fruits or results.
    -अनुमेय a. to be inferred from the results or consequences; फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव R.1.2.
    -अनुसरणम् 1 rate of profits.
    -2 following or reaping consequences.
    -अन्तः a bamboo.
    -अन्वेषिन् a. seeking for reward or recompense (of actions).
    -अपूर्वम् The mystic power which produces the consequences of a sacrificial act.
    -अपेक्षा expectation of the fruits or consequences (of acts), regard to results.
    -अपेत a. useless, unfertile, unpro- ductive.
    -अम्लः a kind of sorrel. (
    -म्लम्) tamarind. ˚पञ्चकम् the five sour fruits; bergumot (जम्बीर), orange (नारिङ्ग), sorrel (आम्लवेतस), tamarind (चिञ्चा) and a citron (मातुलुङ्ग, Mar. महाळुंग).
    -अशनः a parrot.
    -अस्थि n. a cocoa-nut.
    -आकाङ्क्षा expectation of (good) re- sults; see फलापेक्षा.
    -आगमः 1 production of fruits, load of fruits; भवन्ति नम्रास्तरवः फलागमैः Ś.5.12.
    -2 the fruit season, autumn.
    -आढ्य a. full of or abounding in fruits. (
    -ढ्या) a kind of plantain.
    -आरामः a fruit- garden, orchard.
    -आसक्त a.
    1 fond of fuits.
    -2 attach- ed to fruits, fond of getting fruit (of actions done).
    -आसवः a decoction of fruit.
    -आहारः feeding or living on fruits, fruit-meal.
    -इन्द्रः a species of Jambū (Rājajambū).
    -उच्चयः a collection of fruits.
    -उत्तमा 1 a kind of grapes (having no stones).
    -2 = त्रिफला.
    -उत्पत्तिः f.
    1 production of fruit.
    -2 profit, gain. (
    -त्तिः) the mango tree (sometimes written फलोत्पति in this sense).
    -उत्प्रेक्षा a kind of comparison.
    -उदयः 1 ap- pearance of fruit, production of results or consequences, attainment of success or desired object; आफलोदयकर्मणाम् R.1.5;8.22.
    -2 profit, gain.
    -3 retribution, punishment.
    -4 happiness, joy.
    -5 heaven.
    -उद्गमः appear- ance of fruits; भवन्ति नम्रास्तरवः फलोद्गमैः Ś.5.12 (v. l.).
    -उद्देशः regard to results; see फलापेक्षा.
    -उन्मुख a. about to give fruit.
    - उपगम a. bearing fruit.
    -उपजीविन् a. living by cultivating or selling fruits.
    -उपभोगः 1 enjoyment of fruit.
    -2 partaking of reward.
    -उपेत a. yielding fruit, fruitful, fortile.
    -काम a. one who is desirous of fruit; धर्मवाणिजका मूढा फलकामा नराधमाः । अर्चयन्ति जगन्नाथं ते कामं नाप्नुवन्त्युत ॥ (मल. त. Śabda. ch.)
    -कामना desire of fruits or consequences.
    -कालः fruit- season.
    -केसरः the cocoanut tree.
    -कोशः, -षः, कोशकः the scrotum (covering of the testicles).
    -खण्डनम् frustration of fruits or results, disappointment.
    -खेला a quail.
    -ग्रन्थः (in astrol.) a work describing the effects of celestial phenomena on the destiny of men; Bṛi. S.
    -ग्रहः deriving benefit or advantage.
    -ग्रही, -ग्राहिन् a. (also फलेग्रहि and फलेग्राहिन्) fruitful, yielding or bearing fruit in season; श्लाध्यतां कुलमुपैति पैतृकं स्यान्मनोरथतरुः फलेग्रहिः Kir. K.3.6; Māl.9.39; भूष्णुरात्मा फलेग्रहिः Ait. Br. (शुनःशेप legend); फलेग्रहीन् हंसि वनस्पतीनाम् Bk.; द्वितीयो ह्यवकेशी स्यात् प्रथमस्तु फलेग्रहिः Śiva. B.16.27. (-m.) a fruit-tree.
    -ग्रहिष्णु a. fruitful.
    -चोरकः a kind of perfume (Mar. चोरओवा).
    - छदनम a house built of wooden boards.
    -तन्त्र a. aiming only at one's advantage.
    -त्रयम्, -त्रिकम् the three myrobalans (त्रिफला).
    -द, -दातृ, -प्रद a.
    1 productive, fruitful, bearing fruit; फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् Ms.11.142; गते$पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।...... अन्यत्र फलदा भवेत् ॥ Subhāṣ.
    -2 bringing in gain or profit.
    -3 giving a reward, rewarding. (
    -दः) a tree.
    -धर्मन् a. ripening soon and then falling on the ground, perishing; फेनधर्मा महाराज फलधर्मा तथैव च। निमेषादपि कौन्तेय यस्यायुरपचीयते Mb.3.35.2-3.
    -निर्वृत्ति f. final consequence or reward.
    -निवृत्तिः f. cessation of consequences.
    -निष्पत्तिः f.
    1 production of fruit.
    -2 attainment of reward.
    -परिणतिः f.,
    -परिणामः, -पाकः (
    -फलेपाकः also)
    1 the ripening of fruit.
    -2 the fulness of cousequences.
    -पाकः Carissa Carandas (Mar. करवंद).
    -पाकान्ता, -पाकावसाना an annual plant; ओषध्यः फलपाकान्ताः Ak.
    -पातनम् knocking down or gathering fruit.
    -पादपः a fruit-tree.
    -पूरः, -पूरकः the common citron tree; एतस्मिन् फलपूरबीजनिकरभ्रान्त्या नितान्तारुणे संप्राप्तेषु शुकेषु पञ्जरशुका निर्गन्तुमुद्युञ्जते । Rām. Ch.7.86.
    -प्रजननम् the produc- tion of fruit.
    -प्रदानम् 1 the giving of fruits.
    -2 a ceremony at weddings.
    -प्राप्तिः f. attainment of the desired fruit of object.
    -प्रिया 1 the Priyaṅgu plant.
    -2 a species of crow.
    -प्रेप्सु a. desirous of attaining results.
    -बन्धिन् a. forming or developing fruit.
    -भागः a share in any product or profit.
    -भागिन्, -भाज् a. partaking of a reward or profit; दातॄन् प्रतिग्रहीतॄ प्रतिग्रहीतॄश्च कुरुते फल- भागिनः Ms.3.143.
    -भावना The acquisition of a result; success; सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः N.14. 7.
    -भुज् m. a monkey; P. R.
    -भूमन् m. greater fruit; क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् MS.11.1.29.
    -भूयस्त्वम् (see फलभूमन् above); यथा कर्मसु सौर्यादिषु फलं कर्मणा क्रियत इति कर्माभ्यासे फलभूयस्त्वमेवमिहापि ŚB. on MS.11.1.29.
    -भूमिः f. a place where one receives the reward or recompense of his deeds (i. e. heaven or hell).
    -भृत् a. bearing fruit, fruitful.
    -भोगः 1 enjoyment of consequences.
    -2 usufruct.
    -मत्स्या the aloe plant.
    -मुख्या a species of plant (अजमोदा).
    -मूलम् fruits and roots; फलमूलाशिनौ दान्तौ Rāmarakṣā 18.
    -योगः 1 the attainment of fruit or the desired object; Mu.7.1.
    -2 wages, remuneration.
    -3 a stage in the perform- ance of a drama; सावस्था फलयोगः स्यात् यः समग्रफलागमः S. D.
    -राजन् m. a water-melon.
    -राशिः m. the 3rd term in the rule of three.
    -वन्ध्यः a tree barren of fruit.
    -वर्णिका jelly (?); Gaṇeśa P.2.149.
    -वर्तिः f. a coarse wick of cloth besmeared with some laxative and inserted into the anus for discharging the bowels, suppository.
    -वर्तुलम् a watermelon.
    -वल्ली a series of quotients.
    -विक्रयिन् a. a fruit-seller.
    -वृक्षः a fruit-tree.
    -वृक्षकः the bread-fruit tree.
    -शाडवः the pome- granate tree.
    -शालिन् a.
    1 bearing fruit, fruitful.
    -2 sharing in the consequences.
    -शैशिरः the Badara tree.
    -श्रेष्ठः the mango tree.
    -संस्थ a. bearing fruit.
    -संपद् f.
    1 abundance of fruit.
    -2 success.
    -3 prosperity.
    -साधनम् a means of effecting any desired object, realization of an object
    -सिद्धिः f.
    1 reaping fruit, attainment or realization of the desired object.
    -2 a prosperous result.
    -स्थानम् the stage in which results are enjoyed; Buddh.
    -स्थापनम् the sacrament called सीमन्तोन्नयन; फलस्थापनात् मातापितृजं पाप्मानमपोहति Hārīta.
    -स्नेहः a walnut tree.
    -हारी an epithet of Kālī or Durgā
    -हानिः loss of profit
    -हीन a. yielding no fruit or profit.
    -हेतु a. acting with a view to results.

    Sanskrit-English dictionary > फलम् _phalam

  • 65 भद्र _bhadra

    भद्र a. [भन्द्-रक् नि˚ नलोपः Uṇ.2.28]
    1 Good, happy, prosperous.
    -2 Auspicious, blessed; as in भद्रमुख.
    -3 Foremost, best, chief; पप्रच्छ भद्रं विजितारिभद्रः R.14. 31.
    -4 Favourable, propitious; भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः Ṛv.1.89.8.
    -5 Kind, gracious, excellent, friendly, good; often used in voc. sing. in the sense of 'my good sir', or 'my good friend', 'my good lady', 'my dear madam'.
    -6 Pleasant, enjoy- able, lovely, beautiful; न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव Pt.1.181.
    -7 Laudable, desirable, praiseworthy.
    -8 Beloved, dear.
    -9 Specious, plausible, hypocritical.
    -1 Skilful, expert; भद्रो$स्मि नृत्ये कुशलो$स्मि गीते Mb.4. 11.8.
    -द्रम् 1 Happiness, good fortune, welfare, blessing, prosperity; भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय Māl.1.3; 6.7; त्वयि वितरतु भद्रं भूयसे मङ्गलाय U.3.48; oft. used in pl. in this sense; सर्वो भद्राणि पश्यतु; भद्रं ते 'god bless you', 'prosperity to you'.
    -2 Gold.
    -3 A fragrant grass.
    -4 Iron, steel.
    -5 The seventh Karaṇa.
    -द्रः- 1 A bullock.
    -2 A species of wag-tail.
    -3 A term applied to a particular kind of elephants.
    -4 An im- postor, a hypocrite; Ms.9.258.
    -5 N. of Śiva.
    -6 An epithet of mount Meru.
    -7 The Devadāru tree.
    -8 A kind of Kadamba. (भद्राकृ means 'to shave'; भद्राकरणम् shaving).
    -Comp. -अङ्गः an epithet of Bala- rāma.
    -अश्वः N. of a Dvīpa.
    -आकार, -आकृति a. of auspicious features.
    -आत्मजः a sword.
    -आश्रयः the sandal tree.
    -आसनम् 1 a chair of state, splendid seat, a throne.
    -2 a particular posture in meditation.
    -ईशः an epithet of Śiva.
    -एला large cardamoms.
    -कपिलः an epithet of Śiva.
    -कल्पः N. of the present age; Buddh.
    -कान्तः a beautiful lover or husband.
    -कारक a. propitious.
    -काली N. of Durgā; जयन्ती मङ्गला काली भद्रकाली कपालिनी Durgāpūjāmantra; भद्रकाल्यै पुरुषपशु- मालभतापत्यकामः Bhāg.5.9.12.
    -काष्ठम् the tree called Devadāru.
    -कुम्भः a golden jar filled with water from a holy place, particularly from the Ganges (esp. used at the consecration of a king).
    -गणितम् The construction of magical diagrams.
    -गौरः N. of a mountain; Mark. P.
    -घटः, -घटकः a vessel from which a lottery is drawn
    -दारु m., n. a sort of pine.
    -नामन् m.
    1 a wag-tail.
    -2 the wood-pecker.
    -निधिः certain vessels of copper etc. fashioned for gifts; एवं तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोपयुक्ते Vāman P.
    -नृपतिः a gracious king.
    -पीठम् 1 a splendid seat, chair of state, throne; औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् Rām.2.14.34; उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् R.17.1.
    -2 a kind of winged insect.
    -बलनः an epithet of Balarāma.
    -मुख a. 'of an auspicious face', used as a polite address, 'good sir', 'gentle sir'; Ś.7; ततो भद्रमुखात्राहं स्थास्ये स्थाणु- रिवाचलः Mark. P. (
    -खी) good lady; V.2.
    -मुस्तकः (-मुस्ता) Cyperus Rotunda (Mar. नागरमोथा).
    -मृगः an epithet of a particular kind of elephant.
    -रेणुः N. of Indra's elephant.
    -वर्मन् m. a kind of jasmine.
    -वाच् f. a kind or friendly speech.
    -विराज् N. of a metre; ओजे तपरौ जरौ गुरुश्चेन् म्सौ जूगौ भद्रविराट् V. Ratna.
    -शाखः an epithet of Kārtikeya.
    -श्रयम्, -श्रियम् sandal- wood.
    -श्रीः f. the sandal tree.
    -सोमा an epithet of the Ganges.

    Sanskrit-English dictionary > भद्र _bhadra

  • 66 भद्रा _bhadrā

    भद्रा 1 A cow.
    -2 N. of the second, seventh, and twelfth days of a lunar fortnight.
    -3 The celestial Ganges.
    -4 N. of various plants such as अनन्ता, अपरि- जाता, कृष्णा, जीवन्ती, नीली, रास्ना etc.
    -5 N. of several goddesses and rivers.
    -6 N. of Subhadrā, sister of Kṛiṣṇa and Balarāma; पार्थश्चैको$हरद्भद्राम् Mb.8.31.2; 1.121.21.
    -Comp. -करणम् tonsure, the act of shaving.
    -श्रयम् sandal wood.

    Sanskrit-English dictionary > भद्रा _bhadrā

  • 67 भावः _bhāvḥ

    भावः [भू-भावे घञ्]
    1 Being, existing, existence; नासतो विद्यते भावः Bg.2.16.
    -2 Becoming, occurring, taking place.
    -3 State, condition, state of being; लताभावेन परिणतमस्या रूपम् V.4; U.6.23; so कातरभावः, विवर्णभावः &c.
    -4 Manner, mode.
    -6 Rank, station, position, capacity; देवीभावं गमिता K. P.1; so प्रेष्यभावम्, किंकरभावम् &c.
    -6 (a) True condition or state, truth, reality; परं भावमजानन्तः Bg.7.24; इति मत्वा भजन्ते मां बुधा भावसम- न्विताः 1.8. (b) Sincerity, devotion; त्वयि मे भावनिबन्धना रतिः R.8.52;2.26.
    -7 Innate property, disposition, nature, temperament; स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः U.6.14.
    -8 Inclination or disposition of mind, idea, thought, opinion, supposition; हृदयनिहितभावा गूढमन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते Pt.3.43; Ms.8.25;4.65; निकृष्टोत्कृष्टयोर्भावं यास्तु गृह्णन्ति ताः स्त्रियः Bu. Ch.4.23.
    -9 Feeling, emotion, sentiment; एको भावः Pt.3.66; Ku.6. 95; निर्विकारात्मके चित्ते भावः प्रथमविक्रिया S. D. (In the dramatic science or in poetic compositions generally, Bhāvas are either स्थायिन् primary, or व्यभिचारिन् subordinate. The former are eight or nine, according as the Rasas are taken to be 8 or 9, each rasa having its own स्थायिभाव. The latter are thirty-three of thirty four in number, and serve to develop and strengthen the prevailing sentiment; for definition and enumera- tion of the several kinds, see R. G. first ānana, or K. P.4).
    -1 Love, affection; attachment; द्वन्द्वानि भावं क्रियया विवव्रुः Ku.3.35; कुमुद्वती भानुमतीव भावं (बबन्ध) R.6.36.
    -11 Purport, drift, gist, substance; इति भावः (often used by commentators); जनको$प्युत्स्मयन् राजा भावमस्या विशेषयन् । प्रतिजग्राह भावेन भावमस्या नृपोत्तम Mb.12,32.18.
    -12 Meaning, intention, sense, import; अन्योन्यभावचतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः Māl.1.25.
    -13 Resolution, determination.
    -14 The heart, soul, mind; तयोर्विवृतभावत्वात् Māl.1.12; भावसंशुद्धिरित्येतत् तपो मानसमुच्यते Bg.17.16; स्व एव भावे विनिगृह्य मन्मथम् Bu. Ch.4.11.
    -15 Any existing thing, an object, a thing, substance; पश्यन्ती विविधान् भावान् Rām.2.94.18; जगति जयिनस्ते ते भावा नवेन्दुकलादयः Māl.1.17,36; R.3.41; U.3.32.
    -16 A being, living creature.
    -17 Abstract medita- tion, contemplation (= भावना q. v.).
    -18 Conduct, movement.
    -19 (a) Gesture, behaviour; अहिंसा समता... भवन्ति भावा भूतानाम् Bg.1.5. (b) Amorous gesture or expression of sentiment; gesture of love; कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि Ś.2.1.
    -2 Birth; तवाहं पूर्वके भावे पुत्रः परपुरंजय Rām.7.14.2.
    -21 The world, universe.
    -22 The womb.
    -23 Will; घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये Rām.6.9.38.
    -24 Superhuman power; मिथो घ्नतं न पश्यन्ति भावैर्भावं पृथग्दृशः Bhāg.1.4.27.
    -25 Advice, instruction.
    -26 (In dramas) A learned or venerable man, worthy man, (a term of address); भाव अयमस्मि V.1; तां खलु भावेन तथैव सर्वे वर्ग्याः पाठिताः) Māl.1.
    -27 (In gram.) The sense of an abstract noun, abstract idea conveyed by a word; भावे क्तः.
    -28 A term for an impersonal passive or neuter verb.
    -29 (In astr.) An astronomical house.
    -3 A lunar mansion.
    -31 An organ of sense.
    -32 Welfare (कल्याण); भावमिच्छति सर्वस्य नाभावे कुरुते मनः Mb.5.36.16.
    -33 Protection; द्रोणस्याभावभावे तु प्रसक्तानां यथा$भवत् Mb.7.25.64.
    -34 Fate, destiny (प्रारब्ध); नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये Mb.5.77.14.
    -35 Consciousness of past perceptions (वासना); येभ्यः सृजति भूतानि काले भावप्रचोदितः । महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तिकाः ॥ Mb.12.275.4.
    -36 Lordship (प्रभुत्व); ते$पि भावाय कल्पन्ते राजदण्डनिपीडिताः Rām.2.67. 32.
    -37 The six states (अवस्थाषट्क); A, Rām.1.7.31.
    -Comp. -अनुग a. not forced, natural. (
    -गा) a shadow.
    -अन्तरम् a different state.
    -अद्वैतम् 1 a natu- ral cause.
    -2 material cause (as thread of a cloth).
    -3 identity of conception, oneness of view.
    -अर्थः 1 the obvious meaning or import (of a word, phrase &c.).
    -2 the subject matter; सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः Bhāg.1.14.57.
    -आकूतम् (secret) thoughts of the mind; हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः Amaru.4.
    -आख्यः One of the two types of creation according to the Sāṅkhya philosophy; लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः Sāṅ. K.52.
    -आत्मक a. real, actual.
    -आभासः simulation of a feeling, a feigned or false emotion.
    -आलीना a shadow.
    - एकरस a. influenced solely by the sentiment of (sincere) love; ममात्र भावैकरसं मनः स्थितम् Ku.5.82.
    -कर्तृकः an impersonal verb; Kāśi. on P. II.3.54.
    -गतिः f. power to convey human feelings; भावगतिराकृतीनाम् Pratimā 3.
    -गम्भीरम् ind.
    1 heartily, from the bottom of the heart.
    -2 deeply, gravely.
    -गम्य a. conceived by the mind; ममत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती Me.87.
    -ग्राहिन् a.
    1 understanding the sense.
    -2 appreciating the sentiment.
    -ग्राह्य a. to be conceived with the heart; भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् Śvet. Up.5.14.
    -चेष्टितम् amorous gesture.
    -जः 1 love.
    -2 the god of love.
    -ज्ञ, -विद् a. knowing the heart.
    -दर्शिन् a. see भालदर्शिन्.
    -निर्वृत्तिः the material creation (Sāṅ. phil.); न विना लिङ्गेन भावनिर्वृत्तिः Sāṅ. K.52.
    -नेरिः a kind of dance.
    -बन्धन a. enchanting or fettering the heart, linking together the hearts; रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् R.3.24.
    -बोधक a. indicating or revealing any feeling.
    -मिश्रः a worthy person, a gentleman (used in dramas); प्रसीदन्तु भावमिश्राः Ś.6.
    -रूप a. real, actual.
    -वचनम् denoting an abstract idea, conveying the abstract notion of a verb.
    -वाचकम् an abstract noun.
    -विकारः a property of a being; षड् भावविकारा भवन्तीति वार्ष्यायणिः । जायते$स्ति विपरिणमते वर्धते$पक्षीयते नश्यति ।
    -वृत्तः an epithet of Brahman.
    -शबलत्वम् a mixture of various emotions (भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम् R. G., vide examples given ad loc.).
    -शुद्धिः f. purity of mind, honesty, sincerity.
    -शून्य a. devoid of real love; उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिको$पि भावशून्यः M.3.3.
    -संधिः the union or co-existence of two emotions (भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभावनयोग्ययोः सामानाधिकरण्यम् R. G., see the examples there given).
    -समाहित a. abstracted in mind, devout.
    -सर्गः the mental or intellectual creation; i. e. the creation of the faculties of the human mind and their affections (opp. भौतिकसर्ग or material creation).
    -स्थ a. attached; devoted (to one); न वेत्सि भावस्थमिमं कथं जनम् Ku.5.58.
    -स्थिर a. firmly rooted in the heart; Ś.5.2.
    -स्निग्ध a. affection- ately disposed, sincerely attached; भावस्निग्धैरुपकृतमपि द्वेष्यतां याति किंचित् Pt.1.285.
    -भावंगम a. charming, lovely.

    Sanskrit-English dictionary > भावः _bhāvḥ

  • 68 भुवनम् _bhuvanam

    भुवनम् [भवत्यत्र, भू-आधारादौ-क्थुन्]
    1 A world, the number of worlds is either three, as in त्रिभुवन or four- teen; इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते Bh.3.23 (see लोक also); cf. also अतलं सुतलं चैव वितलं च गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि । पातालानां च सप्तानां लोकानां च यदन्तरम् । सुशिरं तानि कथ्यन्ते भुवनानि चतुर्दश ॥ Vahni. P.; भुवनालोकनप्रीतिः Ku.2.45; भुवनविदितम् Me.6.
    -2 The earth.
    -3 Heaven.
    -4 A being, living creature.
    -5 Man, mankind.
    -6 Water; पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् N.21.64.
    -7 The number 'fourteen'.
    -8 Abode, residence (Ved.).
    -9 Becoming prosperous.
    -Comp. -अद्भुत a. astonishing the world.
    -ईशः a lord of the earth, king.
    -ईश्वरः 1 a king.
    -2 N. of Śiva.
    -ईश्वरी N. of various goddesses. ˚पूजायन्त्रम् N. of a mystical diagram.
    -ओकस् m. a god.
    -कोशः the receptacle of beings.
    -तलम् the surface of the earth.
    -त्रयम् the three worlds (the earth, atmosphere, and heaven; or heaven, earth, and lower regions).
    -पावनी an epithet of the Ganges.
    -भावनः the creator of the world.
    -भर्तृ m. the supporter of the earth.
    -शासिन् m. a king, ruler.
    -हितम् the welfare of the world.

    Sanskrit-English dictionary > भुवनम् _bhuvanam

  • 69 मठः _maṭhḥ _मठम् _maṭham

    मठः मठम् [मठत्यत्र मठ् घञर्थे क]
    1 The hut of an ascetic, a small cell or room.
    -2 A monastery, convent.
    -3 A seminary, college, place of learning.
    -4 A temple.
    -5 A cart drawn by oxen.
    -ठी 1 A cell.
    -2 A cloister, convent.
    -Comp. -अधिपतिः, -अध्यक्षः the superinten- dent of a monastery; principal of a college.
    -आयतनम् a monastery, college.
    -चिन्ता charge of a convent; वर्षं यावत् किमन्येन मठचिन्तां दिनत्रयम् Pt.2.63.

    Sanskrit-English dictionary > मठः _maṭhḥ _मठम् _maṭham

  • 70 मधु _madhu

    मधु a. (
    -धु or
    -ध्वी f.) [मन्यत इति मधु, मन्-उ नस्य धः Uṇ.1.18) Sweet, pleasant, agreeable, delightful; आपापयति गोविन्दपादपद्मासवं मधु Bhāg.1.18.12; त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु U.2.18. -f. N. of a plant (जीवा, जीवन्ती). -n.
    -(धु) 1 Honey; एतास्ता मधुनो धाराश्च्योतन्ति सविषास्त्वयि U.3.34; मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्.
    -2 The juice or nectar of flowers; मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः Ku.3.36; देहि मुखकमलमधुपानम् Gīt.1.
    -3 A sweet intoxicating drink, wine, spirituous liquor; विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् R.4.65; Ṛs. 1.3.
    -4 Water.
    -5 Sugar.
    -6 Sweetness.
    -7 Any- thing sweet.
    -8 Ved. Soma juice.
    -9 Milk or anything produced from milk (Ved.).
    -1 A bee-hive; केचित्- पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः Rām.5.62.1.
    -11 Bee-wax; Ms.1.88. -m.
    (धुः) 1 The spring or vernal season; मधुरया मधुबोधितमाधवी Śi.6.2; क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः Ku.4.24,25;3.1,3.
    -2 The month of Chaitra; भास्करस्य मधुमाधवाविव R.11.7; मासे मधौ मधुरकोकिलभृङ्गनादै रामा हरन्ति हृदयं प्रसभं नराणाम् Ṛs.6. 25.
    -3 N. of a demon killed by Viṣṇu.
    -4 N. of another demon, father of Rāvaṇa and killed by Śatru- ghna.
    -5 The Aśoka tree.
    -6 N. of king Kārtavīrya.
    -Comp. -अष्ठीला a lump of honey, clotted honey.
    -आधारः wax.
    -आपात a. having honey at the first taste; शक्तः परजने दाता स्वजने दुःखजीविनि । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ Ms.11.9.
    -आम्रः a kind of mango tree.
    -आलु n.,
    -आलुकम् sweet potato.
    -आवासः the mango tree.
    -आसवः sweet spirituous liquor (made from honey).
    -आसवनिकः distiller, vintner.
    -आस्वाद a. having the taste of honey.
    -आहुतिः f. a sacrificial offering of sweet things.
    -उच्छिष्टम्, -उत्थभ्, -उत्थितभ् 1 bees'-wax; शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः Y.3.37; मधूच्छिष्टेन केचिच्च जध्नुरन्योन्यमुत्कटाः Rām.5.62.11.
    -2 the casting of an image in wax; Mānasāra; the name of 68th chapter.
    -उत्सवः the spring or vernal festival celebrated on the full-moon day of Chaitra.
    -उदकम् 'honey-water', water mixed with honey, hydromel.
    -उद्यानम् a spring-garden.
    -उपघ्नम् 'the abode of Madhu', an epithet of Mathurā; स च प्राप मधूपघ्नं कुम्भीन- स्याश्च कुक्षिजः R.15.15.
    -उषितम् wax.
    -कण्ठः the cuckoo.
    -करः 1 a large black bee; कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् Bv.1.1; R.9.3; Me.37,49; सर्वतः सारमादत्ते यथा मधुकरो बुधः Bhāg.
    -2 a lover, libertine.
    -3 sweet lime. (
    -री) a female bee; न च मधुकरीवदन्नरस- भोजिन्यो देवता इति प्रमाणमस्ति ŚB. on MS.9.1.9. ˚गणः, ˚श्रेणिः f. a swarm of bees.
    -कर्कटी 1 sweet lime, a kind of citron.
    -2 A kind of date.
    -काननम्, -वनम् the forest of the demon Madhu.
    -कारः, -कारिन् m. a bee.
    -कुक्कुटिका, -कुक्कुटी a sort of citron tree.
    -कुल्या a stream of honey.
    -कृत् m. a bee; Bhāg. 11.7.33.
    -केशटः a bee.
    -कोशः, -षः 1 a bee-hive.
    -2 a honey comb.
    -क्रमः 1 a bee-hive.
    -2 a honey comb. (pl.) drinking-bout, carousals.
    -क्षीरः, -क्षीरकः a Kharjūra tree.
    -गन्धः the Bakula tree.
    -गन्धि, -गन्धिक a. scented with honey, sweet-smelling; वनेषु मधुगन्धिषु U.2.18.
    -गायनः the cuckoo.
    -गुञ्जनः the drum-stick plant (Mar. शेवगा).
    -ग्रहः a libation of honey.
    -घोषः the cuckoo.
    -च्युत्, -त, -श्च्युत् a.
    1 dropping or distilling honey; ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः U.3.24.
    -2 mellifluous, overflowing with sweets.
    -जम् bees'-wax.
    -जा 1 sugar-candy.
    -2 the earth.
    -जम्बीरः a kind of citron.
    -जित्, -द्विष्, -निषूदन, -निहन्तृ m.,
    -मथः, -मथनः, -रिपुः, -शत्रुः, -सूदनः epithets or Viṣṇu; इति मधुरिपुणा सखी नियुक्ता Gīt.5; R.9.48; Śi.15.1.
    -जीवनः N. of plant (Mar. बेहडा).
    -तृणः, -णम् sugar cane.
    -त्रयम् the three sweet things; i. e. sugar, honey, and clarified butter.
    -दीपः the god of love.
    -दूतः the mango tree.
    -दोहः the extracting of sweetness or honey.
    -द्रः 1 a bee.
    -2 a libertine.
    -द्रवः N. of a tree having red blossoms (Mar. तांबडा शेवगा).
    -द्रुमः the mango tree.
    -धातुः a kind of yellow pyrites (सुवर्णमाक्षिक).
    -धारा a stream of honey.
    -धूलिः f. molasses.
    -धेनुः honey offered to Brāhmaṇas in the form of a cow.
    -नाडी a cell in a honey-comb.
    -नारिकेलः, -नारिकेरकः a kind of cocoanut (Mar. मोहाचा नारळ).
    -नेतृ m. bee.
    -पः a bee or a drunkard; राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह Bv.1.126;1.63 (where both meanings are intended).
    -पटलम् a bee-hive.
    -पतिः an epithet of Kṛiṣṇa.
    -पर्कः 1 'a mixture of honey', a respectful offering made to a guest or to the bridegroom on his arrival at the door of the father of the bride; (its usual ingredients are five:- दधि सर्पिर्जलं क्षौद्रं सिता चैतैश्च पञ्चभिः । प्रोच्यते मधुपर्कः); समांसो मधुपर्कः U.4; असिस्वदद्यन्मधु- पर्कमर्पितं स तद् व्यधात्तर्कमुदर्कदर्शिनाम् । यदैष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदा कृतम् N.16.13; Ms.3.119 et seq.
    -2 the ceremony of receiving a guest.
    -पर्किकः one who praises at the time of मधुपर्क; पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः Mb.7.82.2. (com. मधुपर्किकाः माङ्गल्योपस्थापकाः).
    -पर्क्य a. worthy of madhuparka q. v.
    -पर्णिका, -पर्णी the Indigo plant.
    -पाका sweet melon.
    -पात्रम् a wine-jug.
    -पानम् drinking wine; धनलवमधुपानभ्रान्त- सर्वेन्द्रियाणाम् Bh.
    -पायिन् m. a bee.
    -पालः a honey- keeper.
    -पुरम्, -री an epithet of Mathurā; संप्रत्युज्झित- वासनं मधुपुरीमध्ये हरिः सेव्यते Bv.4.44.
    -पुष्पः 1 the Aśoka tree.
    -2 the Bakula tree.
    -3 the Dantī tree.
    -4 the Śirīṣa tree.
    -प्रणयः addiction to wine.
    -प्रमेहः diabetes, sacharine urine.
    -प्राशनम् one of the sixteen purificatory Samskāras (which consists in putting a little honey into the mouth of a new-born male child).
    -प्रियः an epithet of Balarāma.
    -फलः a kind of cocoa- nut.
    -फलिका a kind of date.
    -बहुला the Mādhavī creeper.
    -बा(वी)जः a pomegranate tree.
    -बी(वी)- जपूरः a kind of citron.
    -भूमिकः an epithet of Yogin in the second order.
    -मक्षः, -क्षा, -मक्षिका a bee.
    -मज्जनः the tree called आखोट.
    -मत्त a.
    1 drunk with wine.
    -2 excited by the spring.
    -मदः the intoxication of liquor.
    -मन्थः a kind of drink mixed with honey.
    -मल्लिः, -ल्ली f. the Mālatī creeper.
    -मस्तकम् a kind of sweetmeat made of honey, flour, oil, and ghee; मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः । मधुमस्तकमुद्दिष्टम्..... Śabda-chandrikā.
    -माक्षिकम् = मधुधातु q. v.
    -माधवम्, -वौ the two spring months (चैत्र and वैशाख).
    -माधवी 1 a kind of intoxicating drink; क्रीडन्त्यो$भिरताः सर्वाः पिबन्त्यो मधुमाधवीम् Mb.1.81.3.
    -2 any springflower.
    -माध्वीकम् a kind of intoxicating liquor.
    -मारकः a bee.
    -मांसम् honey and meat; Ms.11.158.
    -मूलम् N. of an edible root (like Mar. रताळें, सुरण).
    -मेहः मधुप्रमेह q. v.
    -यष्टिः, -ष्टी f.
    1 sugar-cane.
    -2 liquorice.
    -यष्टिका, -वल्ली liquorice.
    -रस a. sweet-flavoured, sweet.
    -(सः) 1 the wine-palm.
    -2 sugarcane.
    -3 sweetness.
    -(सा) 1 a bunch of grapes.
    -2 vine.
    -लग्नः N. of a tree.
    -लिह्, -लेह्, -लेहिन् m.
    -लोलुपः a bee; so मधुनोलेहः; मधुलिहां मधुदानविशारदा R.9.29; मधुलेहिगीतौ Bk.; मधुलिह इव मधुबिन्दून् विरलानपि भजत गुणलेशान् Ve.1.5.
    -वनम् 1 N. of the forest inhabited by the demon Madhu where Śatrughna founded Mathurā.
    -2 N. of the forest of Sugrīva. (
    -नः) the cuckoo.
    -वल्ली 1 liquorice.
    -2 a kind of grape
    -3 Sweet citron.
    -वाच् the Indian cuckoo.
    -वाराः (m. pl.) drinking often and often, tippling, carousing; जज्ञिरे बहुमताः प्रमदानामोष्ठयावक- नुदा मधुवाराः Ki.9.59; क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः Śi.1.14; sometimes in the sing, also; see: अङ्गनास्यचषकैर्मधुवारः Ki.9.57.
    -विद्या N. of a mystical doctrine.
    -व्रतः a bee; मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् Bv.1.117; तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति 46; मालां मधुव्रतवरूथगिरोपघुष्टाम् Bhāg.
    -शर्करा honey-sugar.
    -शाखः a kind of tree.
    -शिला = मधुधातु q. v.
    -शिष्टम्, -शेषम् wax.
    -श्री beauty of spring.
    -सखः, -सहायः, -सारथिः, -सुहृद् m. the god of love.
    -संधानम् brandy.
    -सिक्थकः a kind of poison.
    -सूदनः 1 a bee; गायन् कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनो$सौ Chanḍ. M.
    -2 an epithet of Viṣṇu; भक्तानां कर्मणां चैव सूदनान्मधुसूदनः
    -3 N. of a writer of works like अद्वैतसिद्धि.
    -स्थानम् a bee-hive.
    -स्रवः a. dropping honey or sweetness.
    -(वा) 1 liquo- rice.
    -2 N. of the third day in the bright half of Śrāvaṇa.
    -स्वरः the cuckoo.
    -हन् m.
    1 a destroyer or collector of honey; सर्वथा संहतैरेव दुर्बलैर्बलवानपि । अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ Mb.3.33.7; Bhāg.11.7.34.
    -2 a kind of bird of prey.
    -3 a sooth-sayer.
    -4 an epithet of Viṣṇu.

    Sanskrit-English dictionary > मधु _madhu

  • 71 मधुक _madhuka

    मधुक a.
    1 Sweet.
    -2 Sweet-speaking, melodious.
    -3 Of the colour of honey.
    -कः 1 N. of a tree (= मधूक q. v.).
    -2 The Aśoka tree.
    -3 A kind of bird.
    -4 The liquorice root.
    -कम् 1 Tin.
    -2 Liquorice.
    -3 The palm- liquor.
    -Comp. -आश्रयम् wax; Nighaṇṭaratnākara.

    Sanskrit-English dictionary > मधुक _madhuka

  • 72 मधूकः _madhūkḥ

    मधूकः 1 A bee.
    -2 N. of a tree; अङ्गैर्मुग्धमधूकपुष्परुचिभि- र्लावण्यसारैरयम् Mv.2.21.
    -कम् 1 A flower of the Madhūka tree; दूर्वावता पाण्डुमधूकदाम्ना Ku.7.14; स्निग्धो मधूकच्छविर्गण्डः Gīt.1; R.6.25.
    -2 Liquorice.

    Sanskrit-English dictionary > मधूकः _madhūkḥ

  • 73 मनुष्यता _manuṣyatā _त्वम् _tvam

    मनुष्यता त्वम् 1 Manhood.
    -2 Humanity; दुर्लभं त्रयमेवैतद् देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षत्वं महापुरुषसंश्रयः ॥ Vivekachūdāmaṇi.

    Sanskrit-English dictionary > मनुष्यता _manuṣyatā _त्वम् _tvam

  • 74 माक्षि _mākṣi _ _क्षी _kṣī _ _क _k

    माक्षि (क्षी) क a. (
    -की f.) Coming or derived from a bee.
    -कम् [माक्षिकाभिः संभृत्य कृतम् अण्]
    1 Honey; धुर्यैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकसुधानाम् Bv.4.43.
    -2 A kind of honey- like mineral substance; माक्षीकधातुमधुपारदलोहचूर्ण Rāja. T.
    -कः 1 A spider.
    -2 Honey.
    -3 Pyrites.
    -Comp. -आश्रयम् 1 bees'-wax.
    -2 honey-comb.
    -जम् bees'-wax.
    -धातुः pyrites.
    -फलः a kind of cocoa-nut.
    -शर्करा candied sugar.

    Sanskrit-English dictionary > माक्षि _mākṣi _ _क्षी _kṣī _ _क _k

  • 75 मातङ्गः _mātaṅgḥ

    मातङ्गः [मतङ्गस्य मुनेरयम् अण्]
    1 An elephant; मातङ्गाः किमु वल्गितैः K. P.7; Śi.1.64.
    -2 A man of the lowest caste, a Chāṇḍāla.
    -3 A Kirāta, mountaineer or barbarian.
    -4 (At the end of comp.) Any thing the best of its kind; e. g. बलाहकमातङ्गः.
    -ङ्गी 1 N. of Pārvatī.
    -2 N. of Vasiṣṭha's wife.
    -3 N. of one of the ten Mahāvidyās.
    -4 A Chāṇḍāla lady; नताङ्गी मातङ्गी रुचिर- गीतभङ्गी Ā. L.
    -Comp. -कुमारी a Chāṇḍāla girl.
    - a. elephantine.
    -दिवाकरः N. of a poet.
    -नक्रः, -मकरः a crocodile as large as an elephant; मातङ्गनक्रैः सहसो- त्पतद्भिर्भिन्नान् द्विधा पश्य समुद्रफेनान् R.13.11.
    -लीला N. of a medical work.

    Sanskrit-English dictionary > मातङ्गः _mātaṅgḥ

  • 76 मानुष _mānuṣa

    मानुष a. (
    -षी f.) [मनोरयम् अण् सुक् च]
    1 Human; मानुषी तनुः, मानुषी वाक् &c.; R.1.6;16.22; मानुषे लोके Bg. 4.12; अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् 9.11; Ms.4.124.
    -2 Humane, kind.
    -षः 1 A man, human being.
    -2 An epithet of the three signs of the zodiac, Gemini, Virgo, and Libra.
    -षी 1 A woman.
    -2 A branch of medicine, administering drugs and herbs.
    -षम् 1 Humanity.
    -2 Human effort or action; मानुषं च स्वाध्यायप्रवचने च T. Up.1.9.1.
    -3 Manhood; श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता Mb.18.4.12.
    -Comp. -उपेत a. joined with human effort.
    -राक्षसः a fiend in human form.
    -लौकिक a. belonging to the world of men.
    -सम्भव a. coming from or produced by man.

    Sanskrit-English dictionary > मानुष _mānuṣa

  • 77 मुनिः _muniḥ

    मुनिः [मन्-इन् उच्च Uṇ.4.122]
    1 A sage, a holy man, saint, devotee, an ascetic; मुनीनामप्यहं व्यासः Bg.1. 37; दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थित- धीर्मुनिरुच्यते ॥ 2.56; पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः Ś.2.15; R.1.8;3.49.
    -2 N. of the sage Agastya.
    -3 Of Vyāsa; Mb.6.119.4.
    -4 Of Buddha.
    -5 of Pāṇini.
    -6 N. of several plants (पियालु, पराशर and दमनक).
    -7 The internal conscience (according to Kull. on Ms.8.91 'the Supreme Spirit').
    -8 The mango-tree.
    -9 The number 'seven'. -pl. The seven sages.
    -Comp. -अन्नम् (pl.) the food of ascetics, (कन्दफलादि); देशे काले च संप्राप्ते मुन्यन्नं हरिदैवतम् Bhāg.7. 15.5.
    -इन्द्रः 1 'the lord of the sages', a great sage.
    -2 an epithet of Śākyamuni.
    -3 of Bharata.
    -4 of Śiva.
    -ईशः, -ईश्वरः 1 a great sage.
    -2 an epithet of Viṣṇu.
    -3 of Buddha.
    -च्छदः Alstonia Scholaris (Mar. सातवीण).
    -त्रयम् 'the triad of sages', i. e. Pāṇi- ni, Kātyāyana, and Patañjali (who are considered to be inspired saints); मुनित्रयं नमस्कृत्य, or त्रिमुनि व्याकरणम् Sk.
    -दारकः, -कुमारः a young sage.
    -द्रुमः the Śyonāka tree.
    -धान्यम् a kind of wild grain (Mar. देवभात).
    -परंपरा uninterrupted tradition.
    -पित्तलम् copper.
    -पुङ्गवः a great or eminent sage.
    -पुत्रकः 1 a wagtail.
    -2 the damanaka tree.
    -प्रियः Panicum Miliaceum (Mar. नीवार, काङ्ग).
    -भेषजम् 1 the fruit of the yellow myrobalan.
    -2 fasting.
    -वृत्ति a. leading an ascetic life; वार्द्धके मुनि- वृत्तीनाम् R.1.8.
    -व्रतम् an ascetic vow; keeping silence; मुनिव्रतैस्त्वामतिमात्रकर्शिताम् Ku.5.48; मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् Bhāg.1.53.51.

    Sanskrit-English dictionary > मुनिः _muniḥ

  • 78 रत्नम् _ratnam

    रत्नम् [रमते$त्र रम्-न तान्तादेशः Uṇ.3.14]
    1 A gem, jewel, a precious stone; किं रत्नमच्छा मतिः Bv.1.86; न रत्नमन्विष्यति मृग्यते हि तत् Ku.5.45. (The ratnas are said to be either five, nine or fourteen; see the words पञ्चरत्न, नवरत्न, and चतुर्दशरत्न respectively.)
    -2 Anything valuable or precious, any dear treasure.
    -3 Anything best or excellent of its kind; (mostly at the end of comp.); जातौ जातौ यदुत्कृष्टं तद् रत्नमभिधीयते Malli; कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनः Mv.1.3; अग्रेसरीभवतु काञ्चनचक्ररत्नम् Nāg.5.37; so पुत्र˚, स्त्री˚ V.4.25; अपत्य˚ &c.
    -4 A magnet.
    -5 Water.
    -Comp. -अङ्कः N. of Viṣṇu's car.
    -अङ्गः coral.
    -अचलः, -रोहणः legendary mountain located in Ceylon and supposed to produce jewels at the rumbling of clouds for the benefit of all comers; श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः N.12.67.
    -अधिपतिः a superintendent of precious stones.
    -अतुविद्ध a. set or studded with jewels.
    -आकरः 1 a mine of jewels.
    -2 the ocean; रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः Vikr. 1.12; रत्नाकरं वीक्ष्य R.13.1.
    -आभरणम् an ornament of jewels.
    -आलोकः the lustre of a gem.
    -आवली 1 a necklace of jewels.
    -2 N. of a Nāṭikā attributed to Śrīharṣa.
    -कन्दलः coral.
    -करः N. of Kubera.
    -कर्णिका an ear-ring with jewels.
    -कुम्भः a jar set with jewels.
    -कूटः N. of a mountain.
    -खचित a. set or studded with gems.
    -गर्भः 1 Kubera.
    -2 the sea. (
    -र्भा) the earth.
    -च्छाया splendour of jewels.
    -त्रयम् 1 (with Buddhists) बुद्ध, धर्म and संघ.
    -2 (with Jainas) सम्यग् दर्शन, सम्यग् ज्ञान and सम्यक् चारित्र.
    -दर्पणः a mirror studded with jewels.
    -दीपः, -प्रदीपः 1 a jewel-lamp.
    -2 a gem serving as a lamp; अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् Me.7.
    -धेनुः a cow symbolically represented by jewels.
    -नखः a poniard with its hilt set with jewels; कटितटनिविष्टरत्ननखः Dk.2.1.
    -नाभः N. of Viṣṇu.
    -नायकः a ruby.
    -निधिः 1 the ocean.
    -2 N. of Viṣṇu.
    -3 of Meru.
    -4 a wag-tail.
    -पञ्चकम् the 5 jewels (viz. gold, silver, pearls, the राजावर्त diamond and coral).
    -पारायणम् the sheet-anchor of all jewels; रत्नपारायणं नाम्ना लङ्केति मम मैथिलि Bk.5.89.
    -प्रभा the earth.
    -माला a jewel-necklace.
    -मुख्यम् a diamond.
    -राज् m. a ruby.
    -राशिः 1 a heap of gems.
    -2 the ocean.
    -वरम् gold.
    -वर्षुकम् the Puṣpaka car.
    -षष्ठी a vow or fast to be observed on the 6th day of a particular fortnight; it is a ग्रीष्मव्रत; अहं खलु रत्नषष्ठीमुपोवितासम् Mk.3.
    -सानुः N. of the mountain Meru.
    -स् a. producing jewels; न मामवति सद्वीपा रत्नसूरपि मेदिनी R.1.65.
    -सूः, -सूतिः f. the earth.

    Sanskrit-English dictionary > रत्नम् _ratnam

  • 79 रहस्य _rahasya

    रहस्य a. [रहसि-भवः यत्]
    1 Secret, private, clandest- ine; रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः (कथय) Rām.1. 2.33; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms.4.144.
    -2 Mysterious.
    -स्यम् 1 A secret (fig. also); स्वयं रहस्यभेदः कृतः V.2.
    -2 A mystic spell or incantation, the mys- tery (of a missile); सरहस्यानि जृम्भकास्त्राणि U.1.
    -3 The mystery or secret of conduct, mystery; रहस्यं साधूना- मनुपधि विशुद्धं विजयते U.2.2; सरहस्यो धनुर्वेदः Bhāg.1.7. 44.
    -4 A secret or esoteric teaching, a mystic doctrine; भक्तो$सि मे सखा चेति रहस्यं ह्येतदुत्तमम् Bg.4.3; साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् Rām.1.55.16.
    -5 An upaniṣad; चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा Mb.1.1.272; Ms.2. 165.
    -स्यम् ind. Secretely, privately; अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् Y.3.3 (where it may be taken as an adj. also).
    -Comp. -आख्यायिन् a. telling a secret; रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः Ś.1.23.
    -त्रयम् the three categories of Rāmānuja school -ईश्वर, चित् and अचित् composing the universe.
    -भेदः, विभेदः disclosure of a secret or mystery.
    -व्रतम् 1 a secret vow or penance.
    -2 the mystic science of obtaining command over ma- gical weapons.

    Sanskrit-English dictionary > रहस्य _rahasya

  • 80 राशिः _rāśiḥ

    राशिः m., f. [अश्नुते व्याप्नोति, अश्-इञ् धातोरुडागमश्च; cf. Uṇ.4.132]
    1 A heap, mass, collection, quantity, multitude; मृदुनि मृगशरीरे तूलराशाविवाग्निः Ś1; धनराशिः, तोयराशिः, यशोराशिः &c.
    -2 The numbers or figures put down for any arithmetical operation (such as adding, multiplying &c.)
    -3 A sign of the zodiac.
    -4 Mathe- matics; Ch. Up.7.1.2.
    -5 One-twelfth part of the ecliptic.
    -6 An astrological house.
    -Comp. -अधिपः the regent of an astrological house.
    -गत a.
    1 heaped, piled up.
    -2 summed up.
    -3 algebraical or arithmeti- cal.
    -चक्रम् the zodiac.
    -त्रयम् the rule of three.
    -नामन् n. a name given to a child taken from the Rāśi under which he is born.
    -पः the regent of an astrological house.
    -भागः a fraction. ˚अनुबन्धः the addi- tion of fractions.
    -भेदः a division of a zodiacal sign or astrological house.
    -भोगः the passage of the sun, moon, or any planet through a sign of the zodiac.
    -मण्डलम् (= -चक्रम् above).
    -वर्धन a.
    1 adding to the number (संख्यापूरक).
    -2 (fig.) useless; राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् Mb.5.133.23.
    -व्यवहारः (in Arith.) the method for finding the quantity contained in a heap.
    -स्थ a. accumulated.

    Sanskrit-English dictionary > राशिः _rāśiḥ

См. также в других словарях:

  • Mahamrityunjaya Mantra — Das Mahamrityunjaya Mantra (महामृत्युंजय मंत्र, Mahāmṛtyuṃjaya Mantra großes Tod besiegendes Mantra ), auch Tryambakam Mantra genannt ist ein Vers aus dem Rigveda (RV 7.59.12). Es wendet sich an Tryambaka den dreiäugigen Gott , eine Ansprache für …   Deutsch Wikipedia

  • ā-pra-yam — आप्रयम् …   Indonesian dictionary

  • anu-pra-yam — अनुप्रयम् …   Indonesian dictionary

  • ati-pra-yam — अतिप्रयम् …   Indonesian dictionary

  • kārayamāṇa — कारयमाण …   Indonesian dictionary

  • kshétra-yamānikā — क्षेत्रयमानिका …   Indonesian dictionary

  • pra-yam — प्रयम् …   Indonesian dictionary

  • prati-pra-yam — प्रतिप्रयम् …   Indonesian dictionary

  • sa-praṡrayam — सप्रश्रयम् …   Indonesian dictionary

  • sam-pra-yam — सम्प्रयम् …   Indonesian dictionary

  • upa-pra-yam — उपप्रयम् …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»