Перевод: со всех языков на все языки

со всех языков на все языки

कैशोरवयस्

  • 1 प्रवयस् _pravayas

    प्रवयस् a. Advanced in age, aged, old; केप्येते प्रवयसस्त्वां दिदृक्षवः U.4; R.8.18.
    -2 Ancient, old.
    -3 Strong, vigorous (Ved.).

    Sanskrit-English dictionary > प्रवयस् _pravayas

  • 2 कैशोरवयस्


    kaiṡora-vayas
    mfn. having the age of a youth IX, 2, 15.

    Sanskrit-English dictionary > कैशोरवयस्

  • 3 प्रवयस्


    prá-vayas
    mfn. strong, vigorous, in the prime of life RV. TS. Kāṭh. ;

    advanced in age, aged, old, ancient ĀṡvGṛ. Ragh. Car.

    Sanskrit-English dictionary > प्रवयस्

  • 4 अपि _api

    अपि ind. (Sometimes with the अ dropped according to the opinion of Bhāguri; वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः; पिधा, पिधान &c.)
    1 (Used with roots and nouns in the sense of) Placing near or over, taking towards, uniting with; reaching or going up to, proximity, nearness &c. [cf. Gr. epi, Zend api, Germ. and Eng. be]. (Note:- अपि, as a prefix to roots, occurs mostly in Veda, its place being taken by अभि in classical literature).
    -2 (As a separable adverb or conjunction) And, also, too, moreover, besides, in addition, having a cumulative force (समुच्चय); अस्ति मे सोदरस्नेहो$प्येतेषु; Ś.1 on one's part, in one's turn; विष्णुशर्मणा$पि राजपुत्राः पाठिताः Pt.1; राजा$पि मुनिवाक्यमङ्गीकृत्यातिष्ठत् Dk.2; अपि-अपि or अपि च as well as, and also; अपि स्तुहि, अपि सिञ्च P.I.4.46 Sk., न नापि-न चैव, न वा$पि, नापि वा चापि neither-nor; न चापि काव्यं नवमित्यवद्यम् M.1.2 nor; वा$पि or; अल्पो$प्येवं महान् वा$पि Ms.3.53 whether small or great.
    -3 It is often used to express emphasis in the sense of 'too', 'even', 'very'; विधुरपि विधियोगाद् ग्रस्यते राहुणा$सौ H.1.19 the very moon; यूयमप्यनेन कर्मणा परिश्रान्ताः Ś.1 even you, you also; अन्यदपि also another; अद्यापि even, yet, still, even now; इदानीमपि even now; मुहूर्तमपि even for a moment, for one moment at least; नाद्यापि not yet; यद्यपि though, although, even if; तथापि still, यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्; nevertheless, notwithstanding, yet; sometimes यद्यपि is understood, तथा$पि only being used; as in भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथा$पि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः Ki 1.28.
    -4 Though (oft. translatable by 'even', 'even if'); सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2 though over-spread &c.; इयमधिकमनोज्ञा वल्कलेनापि तन्वी ibid. though in her bark dress; बलवदपि शिक्षितानाम् 1.2 though ever so learned. In this sense अपि is most frequently used by writers to show real or imaginary opposition (विरोध); कृष्णमपि असुदर्शनम्, पुष्पवत्यपि पवित्रा &c.
    -5 But however.
    -6 Used at the beginning of sen- tences अपि introduces a question; अपि सन्निहितो$त्र कुलपतिः Ś.i; अपि क्रियार्थं सुलभं समित्कुशं...अपि स्वशक्त्या तपसि प्रवर्तसे Ku.5.33,34,35; अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते R.5.4.
    -7 Hope, expectation (usually with the potential mood); कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणशिशुः U.2 I hope the Brāhmaṇa boy comes to life. Note-- In this sense अपि is frequently used with नाम and has the sense of (a) 'is it likely', 'may it be'; (b) 'perhaps', 'in all probabi- lity' or (c) 'would that', 'I wish or hope that'; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् Ś.1; Ś.7; तदपि नाम मनागवतीर्णो$सि रतिरमणबाणगोचरम् Māl.1 perhaps, in all probability; अपि नाम तयोः कल्याणिनोः अभिमतः पाणिग्रहः स्यात् ibid.; अपि नाम रामभद्रः पुनरपीदं वनमलङ्कुर्यात् U.2; 'is it likely', 'I wish'; यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नाम एवमहमप्यात्मनो$नुरूपं वरं लभेयेति Ś.1 would that; अपि नामाहं पुरूरवा भवेयम् V.2 I wish I were P.
    -8 Affixed to inter- rogative words, अपि makes the sense indefinite, 'any', 'some'; को$पि some one; कीमपि something; कुत्रापि some- where; कदा$पि at any time; कथमपि any how &c. के$पि एते प्रवयसः त्वां दिदृक्षवः U.4 some people. It may often be translated by 'unknown', 'indescribable', 'inexpres- sible' (अनिर्वाच्य); व्यतिषजति पदार्थानान्तरः को$पि हेतुः U.6.12. तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः 2.19; Mu.3.22; K.143; को$पि महिमा स्यात् U.6,6.11,7.12; Māl.1.26; R.1.46.
    -9 After words expressing number, अपि has the sense of 'totality', 'all'; चतुर्णामपि वर्णानाम् of all the 4 castes; सर्वैरपि राज्ञां प्रयोजनम् Pt.1.
    -1 It sometimes ex- presses 'doubt' or 'uncertainty', 'fear' (शङ्का); अपि चोरो भवेत् G. M. there is perhaps a thief.
    -11 (with pot. mood) It has the sense of संभावना 'possibility', 'sup- position'; P.I.4.96;III.3.154; अपि स्तुयाद्विष्णुम्, अपि स्तुयाद्राजानम्, अपि गिरिं शिरसा भिन्द्यात् Sk.; सो$यमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन Dk.127.
    -12 Contempt, censure, or re- proof; P.I.4.96,III.3.142; धिग्देवदत्तमपि स्तुयाद् वृषलम्; धिग्जाल्मं देवदत्तमपि सिञ्चेत् पलाण्डुम्; अपि जायां त्यजसि जातु गणिका- माधत्से गर्हितमेतत् Sk. shame to &c. or fie upon, Deva- datta &c.
    -13 It is also used with the Imperative mood to mark 'indifference on the part of the speaker', where he permits another to do as he likes, (अन्ववसर्ग or काम- चारानुज्ञा, the imperative being softened;) अपि स्तुहि Sk. you may praise (if you like); अपि स्तुह्यपि सेधा$स्मांस्तथ्यमुक्तं नराशन Bk.8.92.
    -14 अपि is sometimes used as a particle of exclamation,
    -15 Rarely in the sense of 'there- fore', 'hence' (अत एव).
    -16 Used as a separable preposition with gen. it is said to express the sense of a word understood (पदार्थ), and is treated as a कर्म- प्रवचनीय P.I.4.96; the example usually given is सर्पि- षो$पि स्यात् where some word like बिन्दुरपि 'a drop,' 'a little' &c. has to be understood, 'there may perhaps be a drop of ghee', 'I presume there may be at least a drop' &c. अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । तथायुक्तपदार्थेषु कामचारक्रियासु च ॥ Viśva.; अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु P.I.4.96. G. M. adds the sense of आशिस् 'blessing' (भद्रमपि), मृति 'death' (मरणमपि) and भूषा 'decoration' (अपि नह्यति हारं). cf. also...अपिः प्रश्नविरोधयोः । संभावनायां गर्हायां समुच्चयवितर्कयोः । Nm.

    Sanskrit-English dictionary > अपि _api

  • 5 कैशोर


    kaiṡora
    n. (fr. kiṡ- Pāṇ. 5-1, 129 Kāṡ.),

    youth, boyhood (from the age of ten to that of fifteen) BhP. III, 28, 17 ;
    (ifc.) IV, 25, 24 and X, 45, 3. ;
    - कैशोरवयस्

    Sanskrit-English dictionary > कैशोर

См. также в других словарях:

  • kaiṡora-vayas — कैशोरवयस् …   Indonesian dictionary

  • prá-vayas — प्रवयस् …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»