Перевод: со всех языков на все языки

со всех языков на все языки

madhuparka

  • 1 अर्घ्य _arghya

    अर्घ्य a. [अर्घ-यत् अर्घमर्हति]
    1 Valuable; अनर्घ्य inva- luable; अनर्घ्यमपि माणिक्यम् see s. v.
    -2 Venerable, deserving respectful offering; तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः Ku.6.5; Śi.1.14; Y.1.11.
    -र्घ्यम् 1 A respectful offering or oblation to a god or venerable person (see अर्घ); अर्घः पूजाविधिः तदर्थं द्रव्यम् अर्घ्यम् Sk.; अर्घ्यमस्मै V.5.; ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्चुतः U.3.24; अर्घ्यंमर्घ्यमिति वादिनं नृपम् R.11.69;1.44; Ku.1.58,6. 5; (it often consists only of water given in a droṇa and forms part of the Madhuparka ceremony).
    -2 A kind of honey.

    Sanskrit-English dictionary > अर्घ्य _arghya

  • 2 मधु _madhu

    मधु a. (
    -धु or
    -ध्वी f.) [मन्यत इति मधु, मन्-उ नस्य धः Uṇ.1.18) Sweet, pleasant, agreeable, delightful; आपापयति गोविन्दपादपद्मासवं मधु Bhāg.1.18.12; त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु U.2.18. -f. N. of a plant (जीवा, जीवन्ती). -n.
    -(धु) 1 Honey; एतास्ता मधुनो धाराश्च्योतन्ति सविषास्त्वयि U.3.34; मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्.
    -2 The juice or nectar of flowers; मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः Ku.3.36; देहि मुखकमलमधुपानम् Gīt.1.
    -3 A sweet intoxicating drink, wine, spirituous liquor; विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् R.4.65; Ṛs. 1.3.
    -4 Water.
    -5 Sugar.
    -6 Sweetness.
    -7 Any- thing sweet.
    -8 Ved. Soma juice.
    -9 Milk or anything produced from milk (Ved.).
    -1 A bee-hive; केचित्- पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः Rām.5.62.1.
    -11 Bee-wax; Ms.1.88. -m.
    (धुः) 1 The spring or vernal season; मधुरया मधुबोधितमाधवी Śi.6.2; क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः Ku.4.24,25;3.1,3.
    -2 The month of Chaitra; भास्करस्य मधुमाधवाविव R.11.7; मासे मधौ मधुरकोकिलभृङ्गनादै रामा हरन्ति हृदयं प्रसभं नराणाम् Ṛs.6. 25.
    -3 N. of a demon killed by Viṣṇu.
    -4 N. of another demon, father of Rāvaṇa and killed by Śatru- ghna.
    -5 The Aśoka tree.
    -6 N. of king Kārtavīrya.
    -Comp. -अष्ठीला a lump of honey, clotted honey.
    -आधारः wax.
    -आपात a. having honey at the first taste; शक्तः परजने दाता स्वजने दुःखजीविनि । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ Ms.11.9.
    -आम्रः a kind of mango tree.
    -आलु n.,
    -आलुकम् sweet potato.
    -आवासः the mango tree.
    -आसवः sweet spirituous liquor (made from honey).
    -आसवनिकः distiller, vintner.
    -आस्वाद a. having the taste of honey.
    -आहुतिः f. a sacrificial offering of sweet things.
    -उच्छिष्टम्, -उत्थभ्, -उत्थितभ् 1 bees'-wax; शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः Y.3.37; मधूच्छिष्टेन केचिच्च जध्नुरन्योन्यमुत्कटाः Rām.5.62.11.
    -2 the casting of an image in wax; Mānasāra; the name of 68th chapter.
    -उत्सवः the spring or vernal festival celebrated on the full-moon day of Chaitra.
    -उदकम् 'honey-water', water mixed with honey, hydromel.
    -उद्यानम् a spring-garden.
    -उपघ्नम् 'the abode of Madhu', an epithet of Mathurā; स च प्राप मधूपघ्नं कुम्भीन- स्याश्च कुक्षिजः R.15.15.
    -उषितम् wax.
    -कण्ठः the cuckoo.
    -करः 1 a large black bee; कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् Bv.1.1; R.9.3; Me.37,49; सर्वतः सारमादत्ते यथा मधुकरो बुधः Bhāg.
    -2 a lover, libertine.
    -3 sweet lime. (
    -री) a female bee; न च मधुकरीवदन्नरस- भोजिन्यो देवता इति प्रमाणमस्ति ŚB. on MS.9.1.9. ˚गणः, ˚श्रेणिः f. a swarm of bees.
    -कर्कटी 1 sweet lime, a kind of citron.
    -2 A kind of date.
    -काननम्, -वनम् the forest of the demon Madhu.
    -कारः, -कारिन् m. a bee.
    -कुक्कुटिका, -कुक्कुटी a sort of citron tree.
    -कुल्या a stream of honey.
    -कृत् m. a bee; Bhāg. 11.7.33.
    -केशटः a bee.
    -कोशः, -षः 1 a bee-hive.
    -2 a honey comb.
    -क्रमः 1 a bee-hive.
    -2 a honey comb. (pl.) drinking-bout, carousals.
    -क्षीरः, -क्षीरकः a Kharjūra tree.
    -गन्धः the Bakula tree.
    -गन्धि, -गन्धिक a. scented with honey, sweet-smelling; वनेषु मधुगन्धिषु U.2.18.
    -गायनः the cuckoo.
    -गुञ्जनः the drum-stick plant (Mar. शेवगा).
    -ग्रहः a libation of honey.
    -घोषः the cuckoo.
    -च्युत्, -त, -श्च्युत् a.
    1 dropping or distilling honey; ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः U.3.24.
    -2 mellifluous, overflowing with sweets.
    -जम् bees'-wax.
    -जा 1 sugar-candy.
    -2 the earth.
    -जम्बीरः a kind of citron.
    -जित्, -द्विष्, -निषूदन, -निहन्तृ m.,
    -मथः, -मथनः, -रिपुः, -शत्रुः, -सूदनः epithets or Viṣṇu; इति मधुरिपुणा सखी नियुक्ता Gīt.5; R.9.48; Śi.15.1.
    -जीवनः N. of plant (Mar. बेहडा).
    -तृणः, -णम् sugar cane.
    -त्रयम् the three sweet things; i. e. sugar, honey, and clarified butter.
    -दीपः the god of love.
    -दूतः the mango tree.
    -दोहः the extracting of sweetness or honey.
    -द्रः 1 a bee.
    -2 a libertine.
    -द्रवः N. of a tree having red blossoms (Mar. तांबडा शेवगा).
    -द्रुमः the mango tree.
    -धातुः a kind of yellow pyrites (सुवर्णमाक्षिक).
    -धारा a stream of honey.
    -धूलिः f. molasses.
    -धेनुः honey offered to Brāhmaṇas in the form of a cow.
    -नाडी a cell in a honey-comb.
    -नारिकेलः, -नारिकेरकः a kind of cocoanut (Mar. मोहाचा नारळ).
    -नेतृ m. bee.
    -पः a bee or a drunkard; राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह Bv.1.126;1.63 (where both meanings are intended).
    -पटलम् a bee-hive.
    -पतिः an epithet of Kṛiṣṇa.
    -पर्कः 1 'a mixture of honey', a respectful offering made to a guest or to the bridegroom on his arrival at the door of the father of the bride; (its usual ingredients are five:- दधि सर्पिर्जलं क्षौद्रं सिता चैतैश्च पञ्चभिः । प्रोच्यते मधुपर्कः); समांसो मधुपर्कः U.4; असिस्वदद्यन्मधु- पर्कमर्पितं स तद् व्यधात्तर्कमुदर्कदर्शिनाम् । यदैष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदा कृतम् N.16.13; Ms.3.119 et seq.
    -2 the ceremony of receiving a guest.
    -पर्किकः one who praises at the time of मधुपर्क; पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः Mb.7.82.2. (com. मधुपर्किकाः माङ्गल्योपस्थापकाः).
    -पर्क्य a. worthy of madhuparka q. v.
    -पर्णिका, -पर्णी the Indigo plant.
    -पाका sweet melon.
    -पात्रम् a wine-jug.
    -पानम् drinking wine; धनलवमधुपानभ्रान्त- सर्वेन्द्रियाणाम् Bh.
    -पायिन् m. a bee.
    -पालः a honey- keeper.
    -पुरम्, -री an epithet of Mathurā; संप्रत्युज्झित- वासनं मधुपुरीमध्ये हरिः सेव्यते Bv.4.44.
    -पुष्पः 1 the Aśoka tree.
    -2 the Bakula tree.
    -3 the Dantī tree.
    -4 the Śirīṣa tree.
    -प्रणयः addiction to wine.
    -प्रमेहः diabetes, sacharine urine.
    -प्राशनम् one of the sixteen purificatory Samskāras (which consists in putting a little honey into the mouth of a new-born male child).
    -प्रियः an epithet of Balarāma.
    -फलः a kind of cocoa- nut.
    -फलिका a kind of date.
    -बहुला the Mādhavī creeper.
    -बा(वी)जः a pomegranate tree.
    -बी(वी)- जपूरः a kind of citron.
    -भूमिकः an epithet of Yogin in the second order.
    -मक्षः, -क्षा, -मक्षिका a bee.
    -मज्जनः the tree called आखोट.
    -मत्त a.
    1 drunk with wine.
    -2 excited by the spring.
    -मदः the intoxication of liquor.
    -मन्थः a kind of drink mixed with honey.
    -मल्लिः, -ल्ली f. the Mālatī creeper.
    -मस्तकम् a kind of sweetmeat made of honey, flour, oil, and ghee; मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः । मधुमस्तकमुद्दिष्टम्..... Śabda-chandrikā.
    -माक्षिकम् = मधुधातु q. v.
    -माधवम्, -वौ the two spring months (चैत्र and वैशाख).
    -माधवी 1 a kind of intoxicating drink; क्रीडन्त्यो$भिरताः सर्वाः पिबन्त्यो मधुमाधवीम् Mb.1.81.3.
    -2 any springflower.
    -माध्वीकम् a kind of intoxicating liquor.
    -मारकः a bee.
    -मांसम् honey and meat; Ms.11.158.
    -मूलम् N. of an edible root (like Mar. रताळें, सुरण).
    -मेहः मधुप्रमेह q. v.
    -यष्टिः, -ष्टी f.
    1 sugar-cane.
    -2 liquorice.
    -यष्टिका, -वल्ली liquorice.
    -रस a. sweet-flavoured, sweet.
    -(सः) 1 the wine-palm.
    -2 sugarcane.
    -3 sweetness.
    -(सा) 1 a bunch of grapes.
    -2 vine.
    -लग्नः N. of a tree.
    -लिह्, -लेह्, -लेहिन् m.
    -लोलुपः a bee; so मधुनोलेहः; मधुलिहां मधुदानविशारदा R.9.29; मधुलेहिगीतौ Bk.; मधुलिह इव मधुबिन्दून् विरलानपि भजत गुणलेशान् Ve.1.5.
    -वनम् 1 N. of the forest inhabited by the demon Madhu where Śatrughna founded Mathurā.
    -2 N. of the forest of Sugrīva. (
    -नः) the cuckoo.
    -वल्ली 1 liquorice.
    -2 a kind of grape
    -3 Sweet citron.
    -वाच् the Indian cuckoo.
    -वाराः (m. pl.) drinking often and often, tippling, carousing; जज्ञिरे बहुमताः प्रमदानामोष्ठयावक- नुदा मधुवाराः Ki.9.59; क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः Śi.1.14; sometimes in the sing, also; see: अङ्गनास्यचषकैर्मधुवारः Ki.9.57.
    -विद्या N. of a mystical doctrine.
    -व्रतः a bee; मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् Bv.1.117; तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति 46; मालां मधुव्रतवरूथगिरोपघुष्टाम् Bhāg.
    -शर्करा honey-sugar.
    -शाखः a kind of tree.
    -शिला = मधुधातु q. v.
    -शिष्टम्, -शेषम् wax.
    -श्री beauty of spring.
    -सखः, -सहायः, -सारथिः, -सुहृद् m. the god of love.
    -संधानम् brandy.
    -सिक्थकः a kind of poison.
    -सूदनः 1 a bee; गायन् कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनो$सौ Chanḍ. M.
    -2 an epithet of Viṣṇu; भक्तानां कर्मणां चैव सूदनान्मधुसूदनः
    -3 N. of a writer of works like अद्वैतसिद्धि.
    -स्थानम् a bee-hive.
    -स्रवः a. dropping honey or sweetness.
    -(वा) 1 liquo- rice.
    -2 N. of the third day in the bright half of Śrāvaṇa.
    -स्वरः the cuckoo.
    -हन् m.
    1 a destroyer or collector of honey; सर्वथा संहतैरेव दुर्बलैर्बलवानपि । अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ Mb.3.33.7; Bhāg.11.7.34.
    -2 a kind of bird of prey.
    -3 a sooth-sayer.
    -4 an epithet of Viṣṇu.

    Sanskrit-English dictionary > मधु _madhu

  • 3 मौसल _mausala

    मौसल a. (
    -ली f.) [मुसल-अण्]
    1 Formed like a club, club-shaped.
    -2 Fought with clubs (as a battle).
    -3 Relating to the battle with clubs (as a parvan; in this parvan (Mb. 16th) is narrated the death of Kṛiṣṇa and Balarāma, and the self-destruction of Kṛiṣṇa's family through the curse of Brāhmaṇas).
    -लः A kind of madhuparka.
    -लम् The destruction of Yādavas in the battle with clubs; वज्रस्तस्याभवद्यस्तु मौसलादवशेषितः Bhāg.1.9.37.

    Sanskrit-English dictionary > मौसल _mausala

См. также в других словарях:

  • Hindu teaching and customs of marriage — The Hindu religion has a deep significance and meaning for the institution of marriage. It is viewed as a sacrament and not a contract. Hindu families are patrilocal.Institution of Marriage:Marriage is generally a union between a male and a… …   Wikipedia

  • Culture of Gujarat — The Culture of Gujarat is that of Gujarat.[clarification needed] Contents 1 Gujarati engagement ceremony 2 Gujarati Wedding Ceremony …   Wikipedia

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»