Перевод: со всех языков на все языки

со всех языков на все языки

शरीरग्रहण

  • 121 अग्र _agra

    अग्र a. [अङ्ग्-रन् नलोपः Uṇ.2.28]
    1 First, foremost, chief, best, prominent, principal, pre-eminent; ˚महिषी chief queen; ˚वातमासेवमाना M.1. front (and hence, fresh) breeze; ˚आसनम् chief seat, seat of honour; माम- ग्रासनतो$वकृष्टमवशं ये दृष्टवन्तः पुरा Mu.1.12.
    -2 Excessive, over and above, surplus; supernumerary, projecting (अधिक).
    -ग्रः Setting mountain; अग्रसानुषु नितान्तपिशङ्गैः Ki.9.7.
    -ग्रम् 1 (a) The foremost or topmost point, tip, point (opp. मूलम्, मध्यम्); (fig.) sharpness, keenness; धर्मस्य ब्राह्मणो मूलम् मग्रं राजन्य उच्यते Ms.11.83; दर्व्याम् अग्रं मूलम् मध्यम् &c.; नासिका˚ tip of the nose; सूचि˚ &c.; समस्ता एव विद्या जिह्वाग्रे$भवन् K.346 stood on the tip of the tongue; अमुष्य विद्या रसनाग्रनर्तकी N.1.5. (b) Top, summit, surface; कैलास˚, पर्वत˚, &c.
    -2 Front, van; अग्रे कृ put in the front or at the head; तामग्रे कृत्वा Pt.4. See अग्रे.
    -3 The best of any kind; स्यन्दनाग्रेण with the best of chariots; प्रासादाग्रैः Rām.
    -4 Superiority, excellence (उत्कर्ष); अग्रादग्रं रोहति Tāṇḍya.
    -5 Goal, aim, resting place (आलम्बनम्); मनुमेकाग्रमासीनम् Ms.1.1, See ˚भूमि also.
    -6 Beginning, See अग्रे.
    -7 A multitude, assemblage.
    -8 Overplus, excess, surplus; साग्रं स्त्रीसहस्रम् Rām. 1 women and more; so साग्रकोटी च रक्षसाम्.
    -9 A weight = पल q. v.
    -1 A measure of food given as alms (ब्राह्मणभोजनम् occurring in अग्रहार); प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः । Mb.13.65.13.
    -11 (Astr.) Amplitude of the sun (˚ग्रा, अग्रका also). cf....अग्रमालम्बने$धिके । पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने । Nm.
    -12 Forepart of time; नैवेह किंचनाग्र आसीत् Bṛi. Up.1.2.1. In compounds as first member meaning 'the forepart', 'front', 'tip' &c.; e. g. ˚अक्चयः First procurement (cf. Daṇḍa- viveka G. O. S.52, p.43). ˚पादः -चरणः the forepart of the foot, toe; so ˚हस्तः, ˚करः, ˚पाणिः &c.; ˚सरोरूहम् the topmost lotus. पद्मानि यस्याग्रसरोरुहाणि Ku.1.16. ˚कर्णम् Tip-ear; top of the ear; Mātaṅga L.5.7. ˚कायः forepart of the body; so ˚नखम्, ˚नासिका tip of the nail, nose &c., -adv. In front, before, ahead.
    -Comp. -अंशुः [अग्रम् अंशोः] the focal point.
    -अक्षि n. [कर्म.] sharp or pointed vision, side-look (अपाङ्गवीक्षण); अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् Rām.
    -अद्वन् a. having precedence in eating.
    -अनी (णी) कः (कम्) vanguard; दीर्घाल्लँघूंश्चैव नरानग्रानीकेषु योधयेत् Ms.7.193; [अग्राणीकं रघुव्याघ्रौ राक्षसानां बभञ्जतुः Rām.
    -अयणीयम [अग्रं श्रेष्टं अयनं ज्ञानं तत्र साधु छ].
    1 N. of a Buddhistic tenet (उत्पादपूर्वमग्रायणीयमथ वीर्यता प्रवादः स्यात् -हेमचन्द्रः).
    -2 title of the second of the fourteen oldest Jain books (Pūrvas).
    -अवलेहितम् [अग्रम् अव- लेहितम् आस्वादितं यस्य] food at a Śrāddha ceremony, the chief part of which has been tested.
    -आसनम् First seat of honour; मामग्रासनतो$वकृष्टमवशम् Mu.1.12.
    -उत्सर्गः taking a thing by leaving its first portion in con- formity with the rule of laying by nothing for the next day (i. e. the rule of non hoarding); cf. Daṇḍaviveka G. O. S.52, pp.43-44.
    -उपहरणम् first supply.
    -उपहरणीय a. [अग्रे उपह्रियते कर्मणि अनीयर्]
    1 that which is first offered or supplied.
    -2 [अग्रम् उपह्रियते यस्मै हृ- संप्रदाने अनीयर्] श्राद्धाद्यर्थमुपकल्पितस्य अन्नादेरग्रे दानोद्देश्यः वास्तु- देवादिः Tv.
    -करः 1 = अग्रहस्तः q. v.
    -2 the focal point.
    -केशः front line of hair; ˚शेषु रेणुः अपहरति K.86.
    -गः [अग्रे गच्छतीति, गम्-ड] a leader, a guide; taking the lead; marching foremost.
    -गण्य a. [अग्रे गण्यते$सौ] foremost, to be ranked first; शमनभवनयाने यद्भवानग्रगण्यः Mahān.
    -गामिन् a. [अग्रे गच्छति] a leader; प्रष्ठो$ग्रगामिनि P.VIII.3.92.
    - a. [अग्रे जायते; जन्-ड.] first born or produced; आनन्देनाग्रजेनेव R.1.78.
    (-जः) 1 the first born, an elder brother; सुमतिं ममाग्रजमवगच्छ M.5; अस्त्येव मन्युर्भरताग्रजे मे R.14.73.
    -2 a Brāhmaṇa. (
    -जा) an elder sister; so ˚जात, ˚जातक, ˚जाति.
    -जङ्घा the forepart of the calf.
    -जन्मन् m. [अग्रे जन्म यस्य सः]
    1 the first-born, an elder brother; जनकाग्रजन्मनोः शासनमतिक्रम्य Dk.2.
    -2 a Brāhmaṇa (वर्णेषु मध्ये अग्रजातत्वात्, or अग्रात् प्रधानाङ्गात् मुखात् जातत्वात्, ब्राह्मणो$स्य मुखमासीत्, तस्मात् त्रिवृत् स्तोमानां मुखम... अग्निर्देवतानां ब्राह्मणो मनुष्याणाम्; तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः Tāṇḍya); अतिवयसमग्रजन्मानम् K.12; अवो- चत् ˚न्मा Dk.13.3; N. of Brahmā, as he was the first to be born in the waters. cf. अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् Nm.
    -जिह्वा the tip of the tongue.
    -ज्या (astr.) the sign of the amplitude.
    -दानिन् [अग्रे दानम् अस्य; अग्र- दान-इनि] a (degraded) Brāhmaṇa who takes presents offered in honour of the dead (प्रेतोद्देशेन यद्दानं दीयते तत्प्रति- ग्राही); लोभी विप्रश्च शूद्राणामग्रेदानं गृहीतवान् । ग्रहणे मृतदानानां (ग्रहणात्तिलदानानां Tv.) अग्रदानी बभूव सः ॥
    -दानीयः [अग्रे दानमर्हति छ] = अग्रदानिन्.
    -दूतः a harbinger; कृष्णाक्रोधा- ग्रदूतः Ve.1.22; ˚दूतिका Dk.2; महीपतीनां प्रणयाग्रदूत्यः R.6.12;
    -देवी the chief queen; समग्रदेवीनिवहाग्र- देवी... । Bu.ch.1.15.
    -धान्यम a cereal grain. (Mar. जोंधळा), Holcus soraghum or Holcus spicatus. (Mar. बाजरी).
    -निरूपणम् predestination; prophecy, deter- mining beforehand.
    -नीः (णीः) [अग्रे नीयते असौ नी-क्विप्, णत्वम्]
    1 a leader, foremost, first, chief; ˚णी- र्विरागहेतुः K.195; अप्यग्रणीर्मन्त्रकृतामृषीणाम् R.5.4. chief.
    -2 fire.
    -पर्णी [अग्रे पर्णं यस्याः सा-ङीप्] cowage, Carpopo- gon Pruriens (अजलोमन्). [Mar. कुयली].
    -पातिन् a. [अग्रे आदौ पतति; पत्-णिनि] happening beforehand, ante- cedent; [˚तीनि शुभानि निमित्तानि K.65.
    -पादः the fore- part of the foot; toes; नवकिसलयरागेणाग्रपादेन M.3.12; ˚स्थिता standing on tiptoe. Ś.5.
    -पाणिः = ˚हस्तः q. v.
    -पूजा the highest or first mark of reverence or respect; ˚जामिह स्थित्वा गृहाणेदं विषं प्रभो Rām.
    -पेयम् precedence in drinking.
    -प्रदायिन् a. giving in advance; तेषामग्र- प्रदायी स्याः कल्पोत्थायी प्रियंवदः Mb.5.135.35.
    -बीज a. [अग्रं शाखाग्रं बीजमुत्पादकं यस्य] growing by means of the tip or end of branches, growing on the stock or stem of another tree, such as 'कलम' in Mar. (
    -जः) a viviparous plant.
    -भागः [कर्म.]
    1 the first or best part (श्राद्धादौ प्रथममुद्धृत्य देयं द्रव्यम्)
    -2 remnant, remainder (शेषभाग).
    -3 fore-part, tip, point.
    -4 (astr.) a degree of amplitude.
    -भागिन् a. [अग्र- भागो$स्यास्ति; अस्त्यर्थे इनि] first to take or claim (the remnant); अलङ्क्रियमाणस्य तस्य अनुलेपनमाल्ये ˚गी भवामि V. 5, claiming the first share of the remnant etc.
    -भावः precedence. उदारसंख्यैः सचिवैरसंख्यैः कृताग्रभावः स उदाग्रभावः Bu.ch.I.15.
    -भुज् a.
    1 having precedence in eating. स तानग्रभुजस्तात धान्येन च धनेन च Mb.1.178.12.
    -2 gluttonous, voracious (औदरिक).
    -भूः [अग्रे भवति भू-क्विप्] = ˚ज.
    -भूमिः f.
    1 goal of ambition or ob- ject aimed at; ततो$ग्रभूमिं व्यवसायासिद्धेः Ki.17.55; त्वमग्र- भूमिर्निरपायसंश्रया Śi.1.32 (प्राप्यस्थानम्).
    -2 the topmost part, pinnacle; विमान˚ Me.71.
    -महिषी the prin- cipal queen.
    -मांसम् [अग्रं भक्ष्यत्वेन प्रधानं मांसम्] flesh in the heart, the heart itself; ˚सं चानीतं Ve.3.2. morbid protuberance of the liver.
    -यणम् [अग्रम् अयनात् उत्तरायणात् णत्वं शकं˚ तद्विधानकालो$स्य अच् (?) Tv.] a kind of sacrificial ceremony. See आग्रयण.
    -यान a. [अग्रे यानं यस्य, या-ल्युट्] taking the lead, foremost. (
    -नम्) an army that stops in front to defy the enemy. मनो$ग्रयानं वचसा निरुक्तं नमामहे Bhāg.8.5.26.
    -यायिन् a. [अग्रे यास्यति या-णिनि] taking the lead, leading the van; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26. मान- धनाग्रयायी R.5.3,5.62.18.1.
    -योधिन् [अग्रे स्थित्वा युध्यते] the principal hero, champion राक्षसानां वधे तेषां ˚धी भविष्यति Rām.; so ˚वीर; कर्मसु चाग्रवीरः.
    -रन्ध्रम् opening fore-part; त्रासान्नासाग्ररन्ध्रं विशति Māl.1.1.
    -लोहिता [अग्रं लोहितं यस्याः सा] a kind of pot-herb (चिल्लीशाक).
    -संख्या the first place or rank; पुत्रः समारोपयदग्रसंख्याम् R.18.3.
    -वक्त्रम् N. of a surgical instrument, Suśr.
    -वातः fresh breeze; अग्रवातमासेवमाना M.1.
    -शोमा towering beauty or the beauty of the peaks; कैलासशैलस्य यदग्रशोभाम् । Bu. ch.1.3.
    -संधानी [अग्रे फलोत्पत्तेः प्राक् संधी- यते ज्ञायते $नया कार्यम् Tv.] the register of human actions kept by Yama (यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्मानुसारेण शुभा- शुभसूचकं सर्वं लिख्यते सा यमपञ्जिका).
    -सन्ध्या early dawn; कर्कन्धूनामुपरि तुहिनं रञ़्जयत्यग्रसन्ध्या Ś.4. v.1.
    -सर = यायिन् taking the lead; आयोधनाग्रसरतां त्वयि वीर याते R.5.71.
    -सारा [अग्रं शीर्षमात्रं सारो यस्याः सा]
    1 a sprout which has tips without fruits.
    -2 a short method of counting im- mense numbers.
    -हर a. [अग्रे ह्रियते दीयते$सौ; हृ-अच्]
    1 that which must be given first.
    -2 = अग्रहारिन्.
    -हस्त (˚कर; ˚पाणिः,) the forepart of the hand or arm; अग्रहस्तेन गृहीत्वा प्रसादयैनाम् Ratn.3; forepart of the trunk (of an elephant); often used for a finger or fingers taken collectively; शीतलस्ते ˚स्तः Mk.3; अतिसाध्वसेन वेपते मे ˚स्तः Ratn.1; कुसुमित इव ते ˚स्तः प्रतिभाति M.1.; प्रसारिते ˚स्ते M.4; ˚हस्तात्प्रभ्रष्टं पुष्पभाजनम् Ś.4. slipped from the fingers; also the right hand; अथ ˚हस्ते मुकुलीकृताङ्गुलौ Ku.5.63. (अग्रश्चासौ हस्तश्च Malli.). Ki.5.29.
    -हायनः (णः) [अग्रः श्रेष्ठः हायनो व्रीहिः अत्र, णत्वम्] the beginning of the year; N. of the month मार्गशीर्ष; (मासानां मार्गशीर्षो$हम् Bg. 1.35.); ˚इष्टिः नवशस्येष्टिर्यागभेदः.
    -हारः 1 a grant of land given by kings (to Brāhmaṇas) for sustenance (अग्रं ब्राह्मणभोजनं, तदर्थं ह्रियन्ते राजधनात् पृथक् क्रियन्ते ते क्षेत्रादयः- नीलकण्ठ; क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणोद्देशेन स्थाप्यं धान्यादि, गुरुकुला- दावृत्तब्रह्मचारिणे देयं क्षेत्रादि, ग्रामभेदश्च Tv.); अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् Mb.3.64.4. कस्मिंश्चिदग्रहारे Dk.8.9.
    -2 the first offering in वैश्वदेव Mb.3.234.47.

    Sanskrit-English dictionary > अग्र _agra

  • 122 अष्टन् _aṣṭan

    अष्टन् num. a. [अश-व्याप्तौ कनिन् तुट् च Uṇ.1.154.] (nom., acc. अष्ट-ष्टौ) Eight. It often occurs in comp. as अष्टा with numerals and some other nouns; as अष्टादशन्, अष्टाविंशतिः, अष्टापद &c. [cf. L. octo; Gr. okto; Zend astani Pers. hasht.].
    -Comp. -अक्षर a. consisting of eight letters or parts; अष्टाक्षरं ह वा एकं गायत्र्यै पदम् Bṛi. Up.5.14.1. (
    -रः) N. of a metre.
    -अङ्ग a. consisting of eight parts or members.
    (-ङ्गम्) 1 the eight parts of the body with which a very low obeisance is performed; ˚पातः, -प्रणामः, साष्टाङ्गनमस्कारः a respectful obeisance made by the prostration of the eight limbs of the body; साष्टाङ्गपातं प्रणनाम fell prostrate on the ground in reverence; (जानुभ्यां च तथा पद्भ्यां पाणिभ्यामुरसा धिया । शिरसा वचसा दृष्टया प्रणामो$- ष्टाङ्ग ईरितः). cf. also उरसा शिरसा दृष्टया वचसा मनसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामो$ष्टाङ्ग उच्यते ॥ The eight limbs of the body in नमस्कार.
    -2 the 8 parts of yoga or concen- tration; यमो नियमश्चासनं च प्राणायामस्ततः परम् । प्रत्याहारो धारणा च घ्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसिद्धये ॥
    -3 materials of worship taken collectively, namely, water, milk, ghee, curds, दर्भ, rice, barley, mustard seed.
    -4 the eight parts of every medical science; (they are:-- शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, and वाजीकरणतन्त्रम्.)
    -5 the eight parts of a court; 1 the law, 2 the judge, 3 assessors, 4 scribe, 5 astrologer, 6 gold, 7 fire, and 8 water.
    -6 any whole consisting of eight parts.
    -7 a die, dice.
    -8 The eight functions of intellect (बुद्धि) are शुश्रूषा, श्रवण, ग्रहण, धारणा, चिन्तन, ऊहापोह, अर्थविज्ञान and तत्त्वज्ञान; बुद्धया ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् Rām.6.113.24. ˚अर्घ्यम् an offering of eight articles. ˚धूपः a sort of medical incense removing fever. ˚मैथुनम् sexual enjoyment of 8 kinds'; the eight stages in the progress of a love suit; स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पो$ध्यवसायश्च क्रियानिष्पत्तिरेव च ॥
    ˚वैद्यकम् It is constituted of द्रव्याभिधान, गदनिश्चय, काय- सौख्य, शल्यादि, भूतनिग्रह, विषनिग्रह, बालवैद्यक, and रसायन. ˚हृदयम् N. of a medical work.
    -अधिकाराः जलाधिकारः, स्थलाधिकारः, ग्रामाधिकारः, कुललेखनम्, ब्रह्मासनम्, दण़्डविनि- योगः, पौरोहित्यम्.
    -अध्यायी N. of Pāṇinī's gramma- tical work consisting of 8 Adhyāyas or chapters.
    -अन्नानि The eight types of food भोज्य, पेय, चोष्य, लेह्य, खाद्य, चर्व्य, निःपेय, भक्ष्य.
    -अर a. having a wheel with 8 spokes.
    -अस्रम् an octagon.
    -अस्रः A kind of single-storeyed building octangular in plan.
    -अस्रिय a. octangular.
    -अह् (न्) a. lasting for 8 days.
    -आदिशाब्दिकाः the first eight expounders of the science of words (grammar); इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥
    -आपाद्य Multiplied by eight. अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । Ms.8.337.
    -उपद्वीपानि स्वर्णप्रस्थ, चन्द्राशुक्ल, आवर्तन, रमणक, मन्दरहरिण, पाञ्चजन्य, सिंहल, and लङ्का.
    -कपाल a. (˚ष्टा˚) prepared or offered in 'eight' pans. (
    -लः) a sacrifice in which ghee is offered in eight pans.
    -कर्ण a. one who has the number eight as a mark burnt in his ears (P.VI.3.115). (
    -र्णः) eight- eared, an epithet of Brahmā. (
    -कर्मन् m.),
    -गतिकः a king who has 8 duties to perform; (they are:-- आदाने च विसर्गे च तथा प्रैषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्धयोः सदा रक्तस्तेनाष्टगतिको नृपः ।
    -कुलम् (Probably) Village jury. (Bh. List No. 1267).
    -कुलाचलाः Eight principal mountains; नील, निषध, विन्ध्याचल, माल्यवान्, मलय, गंधमादन, हेमकूट, and हिमालय. (
    -मर्यादागिरयः) हिमालय, हेमकूट, निषध, गन्धमादन, नील, श्वेत, शृङ्गवार and माल्यवान्.
    -कृत्वस् ind. eight times. चतु- र्नमो अष्टकृत्वो भवाय Av.11.2.9.
    -कोणः 1 an octagon.
    -2 a kind of machine.
    -खण्डः a title of a collection of several sections of the Ṛigveda.
    -गन्धाः Eight fragrant substances (Mar. चन्दन, अगरु, देवदार, कोळिंजन, कुसुम, शैलज, जटामांसी, सुर-गोरोचन).
    -गवम् [अष्टानां गवां समाहारः] a flock of 8 cows.
    -गाढ् m.
    1 a fabulous animal supposed to have eight legs.
    -2 a spider.
    -गुण a. eightfold; अन्नादष्टगुणं चूर्णम्; दाप्यो$ष्टगुणमत्ययम् Ms.8.4. (
    -णम्) the eight qualities which a Brāhmaṇa should possess; दया सर्वभूतेषु, क्षान्तिः, अनसूया, शौचम्, अनायासः, मङ्गलम्, अकार्पण्यम्, अस्पृहा चेति ॥ Gautamasūtra. ˚आश्रय a. endowed with these eight qualities.
    -ष्ट (˚ष्टा˚) चत्वारिंशत् a. forty-eight.
    -तय a. eight-fold.
    -तारिणी the eight forms of the goddess तारिणी; तारा- चोग्रा महोग्रा च वज्रा काली सरस्वती । कावेश्वरी च चामुण्डा इत्यष्टौ तारिण्यो मताः ॥.
    -तालम् A kind of sculptural measure- ment in which the whole height of an idol is generally eight times that of the face.
    -त्रिंशत् -(˚ष्टा˚) a. thirty-eight.
    -त्रिकम् [अष्टावृत्तम् त्रिकम्] the number 24.
    -दलम् 1 a lotus having eight petals.
    -2 an octagon.
    -दशन् (˚ष्टा˚) see above after अष्टातय.
    -दिश् f. [कर्म˚ स. संज्ञात्वान्न द्विगुः दिक् सङ्ख्ये संज्ञायाम् P.II.1.5.] the eight cardinal points; पूर्वाग्नेयी दक्षिणा च नैर्ऋती पश्चिमा तथा । वायवी चोत्तरैशानी दिशा अष्टाविमाः स्मृताः ॥. ˚करिण्यः the eight female elephants living in the eight points; करिण्यो$भ्रमुकपिलापिङ्गलानुपमाः क्रमात् । ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती ॥ Ak. ˚पालाः the eight regents of the cardinal points; इन्द्रो वह्निः पितृपतिः (यमः) नैर्ऋतो वरुणो मरुत् (वायुः) । कुबेरे ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥ Ak. ˚गजाः the eight elephants guarding the 8 quarters; ऐरावतः पुण्डरीको वामनः कुमुदो$ञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ Ak.
    -देहाः (पिण्डब्रह्माण्डात्मकाः) Gross and subtle bodies; स्थूल, सूक्ष्म, कारण, महाकारण, विराट्, हिरण्य, अव्याकृत, मूलप्रकृति.
    -द्रव्यम् the eight materials of a sacrifice; अश्वत्थोदुम्बुरप्लक्षन्यग्रोधसमिधस्तिलाः । सिद्धार्थपायसाज्यानि द्रव्याण्यष्टौ विदुर्बुधाः ॥
    -धातुः the eight metals taken collectively; स्वर्णं रूप्यं च ताम्रं च रङ्गं यशदमेव च । शीसं लौहं रसश्चेति धातवो$ष्टौ प्रकीर्किताः ॥
    -नागाः (Serpents) अनन्त, वासुकि, तक्षक, कर्कोटक, शङ्ख, कुलिक, पद्म, and महापद्म.
    -नायिकाः (of श्रीकृष्ण) रुक्मिणी, सत्यभामा, जाम्बवती, कालिन्दी, मित्रवृन्दा, याज्ञजिती, भद्रा, and लक्ष्मणा. (of इन्द्र) उर्वशी, मेनका, रम्भा, पूर्वचिती, स्वयंप्रभा, भिन्नकेशी जनवल्लभा and घृताची (तिलोत्तमा). (In Erotics) वासकसज्जा, विरहोत्कण्ठिता, स्वाधीनभर्तृका, कलहान्तरिता, खण्डिता, विप्रलब्धा, प्रोषितभर्तृका, and अभिसारिका.
    -पक्ष a. Having eight side- pillars; अष्टपक्षां दशपक्षां शालाम् Av.9.3.21.
    -पद, -द् (˚ष्ट˚ or ˚ष्टा˚) a.
    1 eight-footed.
    -2 a term for a pregnant animal.
    -पदः (˚ष्ट˚)
    1 a spider.
    -2 a fabulous animal called Śarabha.
    -3 a worm.
    -4 a wild sort of jasmin.
    -5 a pin or bolt.
    -6 the mountain Kailāsa (the abode of Kubera). (
    -दः, -दम्) [अष्टसु धातुषु पदं प्रतिष्ठा यस्य Malli.]
    1 gold; आवर्जिताष्टापदकुम्भतोयैः Ku.7.1; Śi.3.28.
    -2 a kind of chequered cloth or a board for drafts, dice-board (Mar. पट); ˚परिचयचतुराभिः K.196. ˚पत्रम् a sheet of gold.
    -प (पा)दिका N. of a plant.
    -पदी (˚ष्ट-ष्टा˚)
    1 wild sort of jasmin (Mar. वेलमोगरी); श्यामान्वारणपुष्पांश्च तथा$- ष्टपदिका लताः Mb.13.54.6.
    -2 a variety of metre, often used in Jayadeva's Gītagovinda.
    -पलम् a kind of medicinal preparation of ghee.
    -पाद्य a. (˚ष्टा˚) eight-fold.
    -पुत्र a. Having eight sons; अष्टयोनिरदितिरष्ट- पुत्रा Av.8.9.21.
    -(देह)-प्रकृतयः पञ्चमहाभूतानि, मनः, बुद्धिः and अहङ्कारः.
    -प्रधानाः, वैद्य, उपाध्याय, सचिव, मन्त्री, प्रतिनिधि, राजाध्यक्ष, प्रधान and अमात्य. (of शिवाजी) प्रधान, अमात्य, सचिव, मन्त्री, डबीर, न्यायाधीश, न्यायशास्त्री and सेनापति.
    -भावाः (a) स्तम्भ, स्वेद, रोमाञ्च, वैस्वर्य, कम्प, वैवर्ण्य, अश्रुपात, and प्रलय (b) कम्प, रोमाञ्च, स्फुरण, प्रेमाश्रु, स्वेद, हास्य, लास्य, and गायन.
    -भैरवाः (शिवगणाः) असिताङ्ग, संहार, रुरु, काल, क्रोध, ताम्रचूड, चन्द्रचूड and महाभैरव, (इतरे- कपाल, रुद्र, भीषण उन्मत्त, कुपित इत्यादयः).
    -भोगाः अन्न, उदक, ताम्बूल, पुष्प, चन्दन, वसन, शय्या, and अलंकार.
    -मङ्गलः a horse with a white face, tail, mane, breast and hoofs. (
    -लम्) [अष्ट- गुणितं मङ्गलं शा. क. त.] a collection of eight lucky things; according to some they are:-- मृगराजो वृषो नागः कलशो व्यञ्जनं तथा । वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलम् ॥ according to others लोके$स्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पि- रादित्य आपो राजा तथाष्टमः ॥
    -मङ्गलघृत Ghee mixed with Orris-root (Mar. वेखंड), Costus Arabicus (कोष्ट), ब्राह्मी Siphonanthus Indica, mustard, सैन्धव, पिप्पली, and (Mar. उपळसरी).
    -मधु Eight Kinds of honey माक्षिक, भ्रामर, क्षौद्र, पोतिका, छात्रक, अर्घ्य, औदाल, दाल.
    -महारसाः Eight रसs in Āyurveda, namely वैक्रान्तमणि, हिंगूळ, पारा, हलाहल, कान्तलोह, अभ्रक, स्वर्णमाक्षी, रौप्यमाक्षी.
    -महारोगाः वातव्याधि, अश्मरी, कुष्ट, मेह, उदक, भगन्दर, अर्श, and संग्रहणी.
    -महासिद्धयः (n.) अणिमा, महिमा, लघिमा, प्राप्ति, प्राकाश्य, ईशिता, वशिता, and प्राकाम्य. (b) अणिमा, महिमा, मघिमा, गरिमा, प्राप्ति, प्राकाम्य, ईशिता and वशिता.
    -मातृकाः ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, इन्द्राणी, कौबेरी, and चामुण्डा.
    -मुद्राः सुरभी, चक्र, ध्यान, योनि, कूर्म, पङ्कज, लिङ्ग and निर्याण.
    -मानम् one kuḍava.
    -मासिक a. occurring once in 8 months.
    -मुष्टिः a. measure called कुञ्चि; अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयो$ष्टौ च पुष्कलः । हेमाद्रिः
    -मूत्राणि Urines of a cow, a sheep, a goat, a buffallo, a horse, an elephant, a camel, an ass.
    -मूर्तिः the 'eight-formed', an epithet of Śiva; the 8 forms being, the 5 elements (earth, water, fire, air and ether), the Sun and the Moon and the sacrificing priest; cf. Ś.1.1 -या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री । ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वभूत- प्रकृतिरिति यया प्राणिनः प्राणवन्तः । प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥; or briefly expressed, the names in Sanskrit (in the above order) are:-- जलं वह्निस्तथा यष्टा सूर्याचन्द्रमसौ तथा । आकाशं वायुरवनी मूर्तयो$ष्टौ पिनाकिनः ॥. ˚धरः 'having 8 forms', Śiva.
    -मूर्तयः Eight kinds of idols शैली, दारुमयी, लौही, लेप्या, लेख्या, सैकती, मनोमयी, and मणिमयी
    -योगिन्यः (Friends of पार्वती) (a) मङ्गला, पिङ्गला, धन्या, भ्रामरी, भद्रिका, उल्का, सिद्धा, and सङ्कटा. (b) मार्जनी, कर्पूर- तिलका, मलयगन्धिनी, कौमुदिका, भेरुण्डा, मातालि, नायकी and जया (शुभाचारा) (sometimes सुलक्षणा and सुनन्दा).
    -रत्नम् the eight jewels taken collectively; the title of a collection of 8 Ślokas on morality.
    -रसाः the 8 sentiments in dramas &c.; शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाटये रसाः स्मृताः ॥ K. P.4 (to which is sometimes added a 9th Rasa called शान्त; निर्वेदस्थायिभावो$स्ति शान्तो$पि नवमो रसः ibid.); ˚आश्रय a. embodying or representing the eight sentiments; V.2.18.
    -लवणानि अजमोदा, आम्लवेतस, एलची (cardamom), Black salt (Mar. पादेलोण), Garcinia Mangostona (Mar. आमसोल), Cinnamo- mum aromaticum (Mar. दालचिनी), Black peppar (Mar. मिरीं).
    -लोहकम् a class of 8 metals; सुवर्णं रजतं ताम्रं सीसकं कान्तिकं तथा । वङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टाविमानि तु ॥
    -वर्गः 1 a sort of diagram (चक्र) showing the good or bad stars of a person.
    -2 the 8 classes of letters; (अवर्ग, क˚, च˚, ट˚, त˚, प˚, य˚, श˚,).
    -3 a class of three principal medicaments, Namely ऋषभ, जीवक, मेद, महामेद, ऋद्धि, वृद्धि, काकोली, and क्षीरकाकोली cf. जीवकर्षभकौ मेदौ काकोल्यावृद्धिवृद्धिकी.
    -वक्रः (ष्टा) See below.
    -वर्ष a. Eight years old; त्र्यष्टवर्षो$ष्टवर्षां वा धर्मे सीदति सत्वरः Ms.9.94.
    -वसु The eight वसुs in the present मन्वन्तर are (a) धर, ध्रुव, सोम, आप, अनिल, अनल, प्रत्यूष, प्रभास. (b) द्रोण, प्राण, ध्रुव, अर्क, अग्नि, दोष, वसु, विभावसु.
    -वायनानि हरिद्रा, पूगीफल, दक्षिणा, शूर्प, कङ्कण, काचमणि, धान्य, वस्त्र (Mar. खण).
    -विना- यकाः The eight Gaṇapatis at मोरगांव (Dist. Poona), पाली (Dist. कुलाबा), भढ (near Karjat, dist. कुलाब), थेऊर (near लोणी, dist. Poona), जुन्नर (dist. Poona), ओझर (near जुन्नर, Dist. Poona). रांजणगांव (Poona- Nagar Road). सिद्धटेक (near दौंड, Dist. Ahmednagar).
    -विवाहाः बाह्य, दैव, आर्ष, गान्धर्व, राक्षस, प्राजापत्य, आसुर, पैशाच.
    -विध a. [अष्टाविधाः प्रकाराः अस्य] eight-fold, of eight kinds.
    -विंशतिः f. (˚ष्टा˚) [अष्टाधिका विंशतिः शाक. त.] the number twentyeight.
    -शतम् 1 One hundred and eight.
    -2 eight hundred.
    -श्रवणः, -श्रवस् N. of Brahmā (having 8 ears or four heads.)
    -समाधयः यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, and समाधि.
    -सिद्धयः (See --महा- सिद्धयः).

    Sanskrit-English dictionary > अष्टन् _aṣṭan

  • 123 आचारः _ācārḥ

    आचारः [आचार-भावे घञ्]
    1 Conduct, behaviour, manner of action or of conducting oneself; सदाचारः good conduct; नीच˚ &c.; लोकाचारविवर्जिताः Pt.5.4 ignorant of the ways of the world.
    -2 Good conduct or behaviour; न शौचं नापि चाचारो न सत्यं तेषु विद्यते Bg. 16.7; Ms.1.19,5.4,3.165.
    -3 A custom, usage, practice; तस्मिन्देशे य आचारः पारंपर्यक्रमागतः Ms.2.18; Y. 1.343.
    -4 An established usage, fixed rule of conduct in life, customary law, institute or precept (opp. व्यवहार in law); आचार्य आचाराणाम् K.56; Ms.1.19; oft. as the first member of comp. in the sense of 'cus- tomary', 'usual', 'as is the custom', 'according to form', 'as a formality'; ˚पुष्पग्रहणार्थम् M.4; see ˚धूम, ˚लाज below; परिकर्मन् Ś.2.
    -5 (a) Any customary observance or duty; ˚प्रयतः V.3.2; गृहाचारव्यपदेशेन U.3. (b) A form, forma- lity; आचार इत्यवहितेन मया गृहीता Ś.5.3; Mv.3.26. (c) The customary salutation or bow, usual formality; आचारं प्रतिपद्यस्व Ś.4; V.2; अविषयस्तावदाचारस्य Mv.2.
    -6 Diet.
    -7 A rule (of conduct).
    -Comp. -अङ्गम् title of the first of the twelve sacred books of the Jainas
    -चक्रिन् N. of a Vaiṣṇava sect.
    -चन्द्रिका N. of a work on the religious customs of the Śūdras
    -तन्त्रम् one of the four classes of the Tantras (with Buddhists).
    -दीपः [आचारार्थः नीराजनार्थो दीपः]
    1 'a lamp of religious customs', title of a work.
    -2 a lamp waved about a person as a formality and token of auspiciousness.
    -धूमग्रहणम् inhaling smoke as a customary rite (as of the sacrificial ceremony) R.7.27; वधूमुखं क्लान्तयवाव- तंसमाचारधूमग्रहणाद् बभूव Ku.7.82.
    -पूत a. purified by customary observances, of pure conduct; तमातपक्लान्त- मनातपत्रमाचारपूतं पवनः सिषेवे R.2.13.
    -भेदः difference in the customary law.
    -भ्रष्ट, -पतित a. apostate, fallen from established usages or rules of conduct.
    -मयूखः 'Ray of religious customs'; N. of a work.
    -लाज (m. pl.) fried grain customarily showered upon a king or other important personage as a mark of respect (as when he passes through the streets of his capital); अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः R.2.1.
    -वर्जित, -व्यपेत, -हीन a.
    1 irregular, out of rule.
    -2 outcast, who has renounced all customary observances. स्मृत्याचारव्यपेतेन Y.2.5; Ms.3.165.
    -वेदी [आचारस्य वेदीव] 'altar of religious customs', N. of Āryāvarta, the sacred region of the Āryas.

    Sanskrit-English dictionary > आचारः _ācārḥ

  • 124 ग्रहः _grahḥ

    ग्रहः [ग्रह्-अच्]
    1 Seizing, grasping, laying hold of, seizure, रुरुधुः कचग्रहैः R.19.31.
    -2 A grip, grasp, hold; विक्रम्य कौशिकं खड्गं मोक्षयित्वा ग्रहं रिपोः Mb.3.157.11; कर्कटक- ग्रहात् Pt.1.26.
    -3 Taking, receiving, accepting; re- ceipt.
    -4 Stealing, robbing; अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे Ms.9.277; so गोग्रहः.
    -5 Booty, spoil.
    -6 Eclipse; see ग्रहण.
    -7 A planet, (sometimes more particularly 'Rāhu'; वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत् Mb.1.24.7.) (the planets are nine:-- सूर्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहा नव ॥); नक्षत्रताराग्रहसंकुलापि (रात्रिः) R.6.22;3.13;12.28; गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ Bh.1.17.
    -8 Mentioning; utterance, repeating (as of a name) नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः Ms.8.271; Amaru.85.
    -9 A shark, crocodile.
    -1 An imp in general.
    -11 A parti- cular class of evil demons supposed to seize upon children and produce convulsions &c. cf. Mb. Crit. ed. 3.219.26; कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् Bhāg.7.4.38.
    -12 Appre- hension, perception; ज्योतिश्चक्षुर्गुणग्रहः....... श्रोत्रं गुणग्रहः Bhāg.2.1.21-22.
    -13 An organ or instrument of apprehension; Bṛi. Up.3.2.1.
    -14 Tenacity, per- severance, persistence; नृणां स्वत्वग्रहो यतः Bhāg.7.14.11.
    -15 Purpose, design.
    -16 Favour, patronage.
    -17 The place of a planet in the fixed zodiac.
    -18 The number 'nine'.
    -19 Any state of mind which proceeds from magical influences.
    -2 A house.
    -21 A spoonful, ladleful; ग्रहान्त्सोमस्य मिमते द्वादश Rv.1.114.5.
    -22 A ladle or vessel; चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु Ms.5.116.
    -23 The middle of a bow.
    -24 A movable point in the heavens.
    -25 Keeping back, obstructing.
    -26 Taking away, depriving; प्राण˚ Pt.1.295.
    -27 Preparation for war; ग्रहो$वग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेये$पि तत् त्रिषु । Nm.
    -28 A guest (अतिथि); यथा सिद्धस्य चान्नस्य ग्रहायाग्रं प्रदीयते Mb.13.1.6.
    -29 Imprisoning, imprisonment; Mb.13.136.11.
    -Comp. -अग्रेसरः the moon; Dk.8.1.
    -अधीन a. subject to planetary influence.
    -अवमर्दनः an epithet of Rāhu. (
    -नम्) friction of the planets.
    -अधीशः the sun.
    -आधारः, -आश्रयः polar star (as the fixed centre of the planets).
    -आमयः 1 epilepsy.
    -2 demoniacal possession.
    -आलुञ्चनम् pouncing on one's prey, tearing it to pieces; श्येनो ग्रहालुञ्चने Mk.3.2.
    -आवर्तः horoscope.
    -ईशः the sun.
    -एकत्वन्यायः the rule according to which the gender and number of उद्देशपद is not necessarily combined along with the action laid down in the विधेयपद. This is discussed by जैमिनि and शबर at MS. III.1.13-15 (opp. of अरुणान्याय or पश्वेकत्वन्याय).
    -कल्लोलः an epithet of Rāhu.
    -कुण्डलिका the mutual relation of planets and prophecy derived from it.
    -गणितम् the astronomical part of a ज्योतिःशास्त्र.
    -गतिः the motion of the planets.
    -ग्रामणी the sun.
    -चिन्तकः an astrologer.
    -दशा the aspect of a planet, the time during which it continues to exercise its influence.
    -देवता the deity that presides over a planet.
    -नायकः 1 the sun.
    -2 an epithet of Saturn.
    -निग्रहौ (du.) reward and punishment.
    -नेमिः 1 the moon.
    -2 the section of the moon's course between the asterisms मूल and मृगशीर्ष.
    -पतिः 1 the sun.
    -2 the moon; तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव Mb.12.118.15.
    -पीडनम्, -पीडा 1 oppression caused by a planet.
    -2 an eclipse; शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91; H.1.51; Pt.2.19.
    -पुषः the sun.
    -भक्तिः f. division of countries &c. with respect to the presiding planets.
    -भोजनः 1 oblation offered to the planets.
    -2 a horse.
    -मण्डलम्, -ली the circle of the planets.
    -यज्ञः, -यागः worship or sacrifice offered to the planets.
    -युतिः, -योगः conjunction of planets.
    -युद्ध opposition of planets.
    -राजः 1 the sun.
    -2 the moon.
    -3 Jupiter.
    -लाघवम् N. of an astro- nomical work of the 16th century.
    -वर्षः the planetary year.
    -विप्रः an astrologer.
    -शान्तिः f. propitiation of planets by sacrifices &c.
    -शृङ्गाटकम् triangular position of the planets with reference to one another.
    -सङ्गमः conjunction of planets.
    -स्वरः the Ist note of a musical piece.

    Sanskrit-English dictionary > ग्रहः _grahḥ

  • 125 नव _nava

    नव a.
    1 New, fresh, young, recent; चित्तयोनिरभवत्पुनर्नवः R.19.46; एते वयं पुनर्नवीकृताः स्मः Ś.5; क्लेशः फलेन हि पुनर्नवतां विधत्ते Ku.5.86; U.1.19; R.1.83;2.47;3.53; 4.3,11; Śi.1.4; नववयसि Mu.3.3.; Śi.3.31; Ki.9.43.
    -2 Modern.
    -वः 1 A crow.
    -2 Praise.
    -3 A young monk, novice; Buddha.
    -वम् ind. Recently, newly, lately, not long ago.
    -Comp. -अङ्गी a woman. नवाङ्गी कुरङ्गी दृगङ्गीकरोतु Jagannātha.
    -अन्नम् 1 new rice or grain.
    -2 a ceremony performed on first eating the new rice.
    -अम्बु n. fresh water.
    -अहः the first day of a fort- night.
    - इतर a. old; न च योगविधेर्नवेतरः स्थिरधीरा परमात्म- दर्शनात् (विरराम); R.8.22.
    -उद्धृतम् fresh butter.
    -ऊढा, -पाणिग्रहणा 1 a newly married woman, a bride; आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः H.1.185. Bh.1.4; नवपाणि- ग्रहणां वधूमिव (सदयं बुभुजे) R.8,7.
    -2 a kind of heroine (in dramas); "लज्जाभरपराधीनरतिर्नवोढा"; बलान्नीता पार्श्वं मुख- मनुमुखं नैव कुरुते, धुनाना मूर्धानं क्षिपति वदनं चुम्बनविधौ । हृदिन्यस्तं हस्तं क्षिपति गमनारोपितमना, नवोढा वोढारं रमयति च सन्तापयति च ॥ Ras. M.
    -कारिका, -कालिका, -फलिका 1 a woman newly married.
    -2 a woman in whom menstruation has recently commenced.
    -छात्रः a fresh student, novice, tyro.
    -द्वीपः N. of a place (modern Nuddea, at the confluence of भागीरथी and जलङ्गी).
    -नी f.
    -नीतम् fresh butter; अहो नवनीतकल्पहृदय आर्यपुत्रः M.3. दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत् Āyurveda. ˚धेनुः A cow made of butter, fit to be offered to a Brahmaṇa.
    -नीतकम्, -नीतजम् 1 clarified butter.
    -2 fresh butter.
    -पाठकः a new teacher.
    -प्रसूता a woman who has lately brought forth (a child).
    -प्राशनम् eating of new rice.
    -मल्लिका, -मालिका a kind of jasmine.
    -यज्ञः an offering of the first fruits of the harvest.
    -यौवनम् fresh youth, bloom or prime of youth. (
    -ना) a young woman.
    -राजस् f. a girl who has recently menstruated.
    -वधूः, -वरिका 1 a newly-married girl.
    -2 a daughter-in-law.
    -वल्लभम् a kind of sandal.
    -वस्त्रम् new cloth.
    -शस्यम् the first fruits of the year's harvest.
    -शशिभृत् m. an epithet of Śiva; रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः Me.45.
    -श्राद्धम् a श्राद्ध performed on odd days after death i. e. on the third, fifth, seventh, ninth, eleventh.
    -सारः a kind of Āyurvedic decoction; नवसारो भवेच्छुद्धश्चूर्णतोयैर्विपाचितः । दोलायन्त्रेण यत्नेन भिषग्भिर्योगसिद्धये ॥ Vaidyachandrikā.
    -सूतिः f.,
    -सूतिका 1 a milch-cow.
    -2 a woman recently delivered.

    Sanskrit-English dictionary > नव _nava

  • 126 eclipse

    N
    1. ग्रहण
    An eclipse is a rare phenomenon.
    --------
    VT
    1. ग्रहण\eclipseलगाना
    The moon was eclipsed by the clouds.

    English-Hindi dictionary > eclipse

  • 127 reception

    N
    1. स्वागत
    Her son's wedding reception was good.
    2. ग्रहण\receptionकरने\receptionका\receptionढ़ंग
    That issue of the magazine had a favourable reception.
    3. अधिग्रहण
    Reception of T.V. programmes is satisfactory in Delhi.

    English-Hindi dictionary > reception

  • 128 पुरीष


    púrīsha
    n. ( pṛī) earth, land RV. ;

    (esp.) crumbling orᅠ loose earth, rubbish (perhaps « that which fills up», as opp. to that which flows off, « the solid» opp. to the fluid), rubble, anything used to fill up interstices in a wall VS. TS. ṠBr. GṛṠrS. ;
    feces, excrement, ordure ṠBr. etc. etc. (ifc. f. ī BhP.);
    a disk, orb (e.g.. sūryasya i.e. « fulness of the sun» ?) RV. X, 27, 21 ;
    (with ātharvaṇa) N. of a Sāman. ĀrshBr. ;
    (ī) f. N. of a partic. religious observance BhP. (= cayana Sch.)
    - पुरीषनिग्रहण
    - पुरीषपद
    - पुरीषभीरु
    - पुरीषभेद
    - पुरीषभेदिन्
    - पुरीषमूत्रप्रतिघात
    - पुरीषवत्
    - पुरीषवाहण
    - पुरीषवाहन
    - पुरीषविरञ्जनीय
    - पुरीषसंग्रहणीय

    Sanskrit-English dictionary > पुरीष

См. также в других словарях:

  • rahaṇa — रहण …   Indonesian dictionary

  • Mumbai Police — मुंबई पोलिस Abbreviation (मु.पो)ll;l;l; Logo of the Mumbai Police …   Wikipedia

  • Sanskrit — संस्कृतम् saṃskṛtam …   Wikipedia

  • Nagpur Police — Motto Sanskrit: सद्रक्षणाय खालनीघ्रहणाय Sadrakshṇāya Khālanīghrahaṇāya (English: To protect good and to Punish evil) Agency overview Formed 1861 …   Wikipedia

  • Золотой лев — Эта статья  о кинопремии. Об одноимённой премии в сфере современного искусства см. Венецианская биеннале …   Википедия

  • Maharashtra Police — Maharashtra State Police Department महाराष्ट्र राज्य पोलिस Abbreviation म.पो. Logo of Maharashtra Police Motto …   Wikipedia

  • a-pāṇigrahaṇa — अपाणिग्रहण …   Indonesian dictionary

  • a-pratigrahaṇa — अप्रतिग्रहण …   Indonesian dictionary

  • a-prâ̱pya-grahaṇa — अप्राप्यग्रहण …   Indonesian dictionary

  • a-yugapad-grahaṇa — अयुगपद्ग्रहण …   Indonesian dictionary

  • abhi-grahaṇa — अभिग्रहण …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»