Перевод: со всех языков на все языки

со всех языков на все языки

शरभू

  • 21 धरणिः _dharaṇiḥ _णी _ṇī

    धरणिः णी f. [धृ-अनि वा ङीप्]
    1 The earth; लुठति धरणिशयने बहु विलपति तव नाम Gīt.5.
    -2 Ground, soil.
    -3 A beam for a roof.
    -4 A vein.
    -Comp. -ईश्वरः 1 a king.
    -2 an epithet of Viṣṇu.
    -3 Of Śiva.
    -कीलकः a mountain.
    -कोश N. of the Dictionary of धरणीदास.
    -जः, -पुत्रः, -सुतः an epithet of Mars; Mb.9.11.17.
    -2 an epithet of the demon Naraka.
    -जा, -पुत्री, -सुता an epithet of Sītā, daughter of Janaka (as born from the earth).
    -तलम् the surface of the earth.
    -धरः 1 an epithet of Śeṣa.
    -2 of Viṣṇu.
    -3 a mountain, सर्वतो मामविध्यन्त सरथं धरणीधरैः Mb.3.172.9; hence ˚सुता = Pār- vatī; अन्यं तेनैव तुल्यं धरणिधरसुता प्रार्थयामास पत्यौ Sūkti.5.96.
    -4 a tortoise.
    -5 a king.
    -6 an elephant fabled to support the earth.
    -धृत m.
    1 a mountain.
    -2 an epi- thet of Viṣṇu.
    -3 of Śeṣa; माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीधृतः Hariv.
    -पतिः a king.
    -पूरः, -प्लवः the ocean.
    -बिडौजस् m. a king; उदभूदथ तत्र नन्दनः शरभोजिर्धरणीबिडौ- जसः Śāhendra.2.37.
    -भृत् m.
    1 a king.
    -2 a mountain.
    -3 Viṣṇu.
    -4 Śeṣa.
    -मण्डलम् the globe.
    -रुहः a tree.

    Sanskrit-English dictionary > धरणिः _dharaṇiḥ _णी _ṇī

  • 22 नगः _nagḥ

    नगः [न गच्छति, गम्-ड]
    1 A mountain; हिमालयो नाम नगाधिराजः Ku.1.1;7.72; न गजा नगजा दयिता दयिताः Bk. 1.9.
    -2 A tree; अभ्यधावत् क्षितितलं सनगं परिकम्पयन् Bhāg. 1.15.29; Śi.6.79.
    -3 A plant in general.
    -4 The sun.
    -5 A serpent.
    -6 The number 'seven' (from सप्तकुलाचल-गिरि).
    -Comp. -अटनः a monkey.
    -अधिपः, -अधिराजः, -इन्द्रः 1 Himālaya (the lord of mountains); रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् R.2.28.
    -2 the Sumeru mountain.
    -अरिः an epithet of Indra; नगाह्वयो नाम नगारिसूनुः Mb.
    -आपगा, -निम्नगा a mountain- river, torrent; संभूयाम्भोधिमभ्येति महानद्या नगापगा Śi.2.1; सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः Śi.2.14.
    -आवासः a peacock.
    -उच्छ्रायः the height of a mountain.
    -उत्था, -मुस्ता N. of a plant (Mar. नागरमोथा).
    1 a bird (in general).
    -2 crow.
    -3 a lion.
    -4 the fabulous animal called शरभ.
    - a. produced in a mountain, mountain-born; Bk.1.9. (
    -जः) an elephant.
    -जा, -नन्दिनी epithets of Pārvatī.
    -नदी f. A mountain-river; see नगापगा; विश्रान्तः सन् व्रज नगनदीतीर- जातानि सिञ्चन् Me.
    -पतिः 1 the Himālaya mountain. भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् A. L.3.
    -2 the moon (as the lord of plants and herbs).
    -भिद् m.
    1 an axe.
    -2 an epithet of Indra; उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे Āchārya-Ṣaṭpadī 4.
    -3 a crow.
    -मूर्धन् m. the crest or brow of a mountain.
    -रन्ध्रकरः an epithet of Kārtikeya; अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः R.9.2.
    -वाहनः an epithet of Śiva.

    Sanskrit-English dictionary > नगः _nagḥ

  • 23 पुत्रकः _putrakḥ

    पुत्रकः [पुत्र अनुकम्पायां संज्ञायां वा कन् स्वार्थे क वा]
    1 A little son or boy, boy, chap, lad (often used as a term of endearment); हा हा पुत्रक नाधीतं सुगतैतासु रात्रिषु.
    -2 A doll, puppet; सा कन्दुकैः कृत्रिमपुत्रकैश्च रेमे Ku.1.29.
    -3 A rogue, cheat.
    -4 A locust, grass-hopper.
    -5 A fabu- lous animal with eight feet (शरभ).
    -6 Hair.
    -7 A pitiable person.

    Sanskrit-English dictionary > पुत्रकः _putrakḥ

  • 24 भृष्टिः _bhṛṣṭiḥ

    भृष्टिः f.
    1 Frying, parching, roasting.
    -2 A deserted garden or orchard.
    -3 A spike, point; शरभृष्टीः Bṛi. Up.6.4.12.

    Sanskrit-English dictionary > भृष्टिः _bhṛṣṭiḥ

  • 25 विलिख् _vilikh

    विलिख् 6 P.
    1 To write, inscribe.
    -2 To draw, paint, delineate, portray; विलिखति रहसि कुरङ्गमदेन भवन्तमसम- शरभूतम् Gīt.4.
    -3 To scratch, scrape, tear up; निघ्नन् प्रोथेन पृथिवीं विलिखंश्चरणैरपि Mb.3.167.19; मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण K. P.1; व्यलिखच्चञ्चुपुटेन पक्षती N.2.2; पादेन हैमं विलिलेख पीठम् R.6.15; Ku.2.23.
    -4 To implant, infix; तावन्तो$पि विलिख्यन्ते हृदये शोकशङ्कवः H.4.72. v. l.

    Sanskrit-English dictionary > विलिख् _vilikh

  • 26 शार्दूलः _śārdūlḥ

    शार्दूलः [शॄ-ऊलल् दुक् च Uṇ.4.97]
    1 A tiger.
    -2 A leopard or panther.
    -3 A demon, Rākṣasa.
    -4 A kind of bird.
    -5 A kind of animal called शरभ.
    -6 A lion.
    -7 (at the end of comp.) An eminent or distin- guished person, foremost; as in नरशार्दूलः; cf. कुञ्जर.
    -Comp. -चर्मन् n. a tiger's skin.
    -विक्रीडितम् 1 a tiger's play; कन्दर्पो$पि यमायते विरचयन् शार्दूलविक्रीडितम् Gīt. 4.
    -2 N. of a metre.

    Sanskrit-English dictionary > शार्दूलः _śārdūlḥ

См. также в других словарях:

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»