Перевод: со всех языков на все языки

со всех языков на все языки

अन्तरत

  • 81 प्रभव _prabhava

    प्रभव a.
    1 Excellent, distinguished.
    -2 Superior, powerful.
    -वः 1 Source, origin; अनन्तरत्नप्रभवस्य यस्य Ku. 1.3; अकिंचनः सन् प्रभवः स संपदाम् 5.77; R.9.75.
    -2 Birth, production.
    -3 The source of a river; तस्या एवं प्रभवमचलं प्राप्य गौरं तुषारैः Me.54.
    -4 The operative cause, origin of being (as father, mother &c.); तमस्याः प्रभवमवगच्छ Ś.1.
    -5 The author, creator; अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे Ku.2.5.
    -6 Birthplace.
    -7 Power, strength, valour, majestic dignity (= प्रभाव q. v.).
    -8 An epithet of Viṣṇu.
    -9 Prosperity, happiness; प्रभवार्थाय भूतानां धर्म- प्रवचनं कृतम् Mb.12.19.1.
    -1 (At the end of comp.) Arising or originating from, derived from; सूर्यप्रभवो वंशः R.1.2; Ku.3.15; यथा नदीनां प्रभवः (meeting place) समुद्रः, यथाहुतीनां प्रभवो (growth) हुताशः । यथेन्द्रियाणां प्रभवं (one having mastery over) मनो$पि तथा प्रभुर्नो भगवानुपेन्द्रः Madhyama-vyāyoga 1.51.

    Sanskrit-English dictionary > प्रभव _prabhava

  • 82 प्लविक _plavika

    प्लविक a. [प्लवेन तरति ठन्] Taking over in a boat, a ferry-man.

    Sanskrit-English dictionary > प्लविक _plavika

  • 83 बत _bata

    बत ind. A particle expressing:--
    1 Sorrow, regret (alas !); बयं बत विदूरतः क्रमगता पशोः कन्यका Māl.3.18; अहो बत महत् पापं कर्तुं व्यवसिता वयम् Bg.1.45.
    -2 Pity or compassion; क्व बत हरिणकानां जीवितं चातिलोलम् Ś.1.1.
    -3 Addressing, calling; बत वितरत तोयं तोयवाहा नितान्तम् G. M.; R.9.47.
    -4 Joy or satisfaction; अपि बत मधुपुर्या- मार्यपुत्रो$धुनास्ते Bhāg.1.47.21; अहो बतासि स्पृहणीयवीर्यः Ku.3.2.
    -5 Wonder or surprise; वनजे नेति बलं बतास्ति सत्त्वे Ki.13.8; अहो बत महच्चित्रम् K.154.
    -6 Censure,
    -7 Truth (सत्यार्थ); कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम् Rām.5.34.6. For the meanings of बत with अहो see under अहो.

    Sanskrit-English dictionary > बत _bata

  • 84 बुद्धिमत् _buddhimat

    बुद्धिमत् a.
    1 Endowed with understanding, intel- ligent, rational; बुद्धिमत्सु नराः श्रेष्ठाः Ms.1.96.
    -2 Wise, learned; मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् Mb.12.235.12.
    -3 Sharp, clever, acute.
    -4 Humble, docile.

    Sanskrit-English dictionary > बुद्धिमत् _buddhimat

  • 85 भद्र _bhadra

    भद्र a. [भन्द्-रक् नि˚ नलोपः Uṇ.2.28]
    1 Good, happy, prosperous.
    -2 Auspicious, blessed; as in भद्रमुख.
    -3 Foremost, best, chief; पप्रच्छ भद्रं विजितारिभद्रः R.14. 31.
    -4 Favourable, propitious; भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः Ṛv.1.89.8.
    -5 Kind, gracious, excellent, friendly, good; often used in voc. sing. in the sense of 'my good sir', or 'my good friend', 'my good lady', 'my dear madam'.
    -6 Pleasant, enjoy- able, lovely, beautiful; न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव Pt.1.181.
    -7 Laudable, desirable, praiseworthy.
    -8 Beloved, dear.
    -9 Specious, plausible, hypocritical.
    -1 Skilful, expert; भद्रो$स्मि नृत्ये कुशलो$स्मि गीते Mb.4. 11.8.
    -द्रम् 1 Happiness, good fortune, welfare, blessing, prosperity; भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय Māl.1.3; 6.7; त्वयि वितरतु भद्रं भूयसे मङ्गलाय U.3.48; oft. used in pl. in this sense; सर्वो भद्राणि पश्यतु; भद्रं ते 'god bless you', 'prosperity to you'.
    -2 Gold.
    -3 A fragrant grass.
    -4 Iron, steel.
    -5 The seventh Karaṇa.
    -द्रः- 1 A bullock.
    -2 A species of wag-tail.
    -3 A term applied to a particular kind of elephants.
    -4 An im- postor, a hypocrite; Ms.9.258.
    -5 N. of Śiva.
    -6 An epithet of mount Meru.
    -7 The Devadāru tree.
    -8 A kind of Kadamba. (भद्राकृ means 'to shave'; भद्राकरणम् shaving).
    -Comp. -अङ्गः an epithet of Bala- rāma.
    -अश्वः N. of a Dvīpa.
    -आकार, -आकृति a. of auspicious features.
    -आत्मजः a sword.
    -आश्रयः the sandal tree.
    -आसनम् 1 a chair of state, splendid seat, a throne.
    -2 a particular posture in meditation.
    -ईशः an epithet of Śiva.
    -एला large cardamoms.
    -कपिलः an epithet of Śiva.
    -कल्पः N. of the present age; Buddh.
    -कान्तः a beautiful lover or husband.
    -कारक a. propitious.
    -काली N. of Durgā; जयन्ती मङ्गला काली भद्रकाली कपालिनी Durgāpūjāmantra; भद्रकाल्यै पुरुषपशु- मालभतापत्यकामः Bhāg.5.9.12.
    -काष्ठम् the tree called Devadāru.
    -कुम्भः a golden jar filled with water from a holy place, particularly from the Ganges (esp. used at the consecration of a king).
    -गणितम् The construction of magical diagrams.
    -गौरः N. of a mountain; Mark. P.
    -घटः, -घटकः a vessel from which a lottery is drawn
    -दारु m., n. a sort of pine.
    -नामन् m.
    1 a wag-tail.
    -2 the wood-pecker.
    -निधिः certain vessels of copper etc. fashioned for gifts; एवं तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोपयुक्ते Vāman P.
    -नृपतिः a gracious king.
    -पीठम् 1 a splendid seat, chair of state, throne; औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् Rām.2.14.34; उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् R.17.1.
    -2 a kind of winged insect.
    -बलनः an epithet of Balarāma.
    -मुख a. 'of an auspicious face', used as a polite address, 'good sir', 'gentle sir'; Ś.7; ततो भद्रमुखात्राहं स्थास्ये स्थाणु- रिवाचलः Mark. P. (
    -खी) good lady; V.2.
    -मुस्तकः (-मुस्ता) Cyperus Rotunda (Mar. नागरमोथा).
    -मृगः an epithet of a particular kind of elephant.
    -रेणुः N. of Indra's elephant.
    -वर्मन् m. a kind of jasmine.
    -वाच् f. a kind or friendly speech.
    -विराज् N. of a metre; ओजे तपरौ जरौ गुरुश्चेन् म्सौ जूगौ भद्रविराट् V. Ratna.
    -शाखः an epithet of Kārtikeya.
    -श्रयम्, -श्रियम् sandal- wood.
    -श्रीः f. the sandal tree.
    -सोमा an epithet of the Ganges.

    Sanskrit-English dictionary > भद्र _bhadra

  • 86 मरकतम् _marakatam

    मरकतम् [मरकं तरत्यनेन तॄ-ड] An emerald; वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा Me.78; Śi.4.56; Ṛs.3. 21; (sometimes written मरक्त.)
    -Comp. -मणिः m., f. an emerald.
    -शिला an emerald slab.
    -श्याम a. dark or green as an emerald.

    Sanskrit-English dictionary > मरकतम् _marakatam

  • 87 यामिका _yāmikā _यामिनी _yāminī

    यामिका यामिनी 1 Night; सविता विधवति विधुरपि सवि- तरति दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ K. P.1; Ki.11.48.
    -2 Turmeric.
    -Comp. -चरः 1 a demon.
    -2 an owl.
    -पतिः 1 the moon; यामिनी- पतिरिवैष दिनान्ते Bhāg.
    -2 camphor.

    Sanskrit-English dictionary > यामिका _yāmikā _यामिनी _yāminī

  • 88 रथन्तरम् _rathantaram

    रथन्तरम् A Vedic Sāma; स्वरादीविशेषानुपूर्वीमात्रस्वरूपे ऋगक्षरव्यतिरिक्तं यद् गानं तद् रथन्तरम् । (सामर्चिकभाष्यम्); एतद्रथन्तरमग्नौ प्रोतम् Ch. Up.2.12.1; रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत् Mb.14.11.19 (com. रथो मायारूपो विग्रहः तं तरत्यनेन तद्रथन्तरम् । 'अहं ब्रह्मास्मि' इति वाक्यं तेन वसिष्ठो गुरुस्तं प्रत्यबोधयत्).

    Sanskrit-English dictionary > रथन्तरम् _rathantaram

  • 89 रात्रिः _rātriḥ _त्री _trī

    रात्रिः त्री f. [राति सुखं भयं वा रा-त्रिप् वा ङीप् Uṇ.4.69]
    1 Night; रात्रिर्गता मतिमतां वर मुञ्च शशथ्याम् R.5.66; दिवा काकरवाद् भीता रात्रौ तरति नर्मदाम्.
    -2 The darkness of night.
    -3 Turmeric; Mb.13.136.25.
    -4 One of the four forms or bodies of Brahmā.
    -5 Day and night; अहःशब्दो$पि अहोरात्रवचनः । रात्रिशब्दो$पि ŚB. on MS.8.1.16; यां रात्रिं जायते जीवो यां रात्रिं च विनश्यति Mb.13.9.4.
    -Comp. -अटः 1 a goblin, demon, ghost.
    -2 a thief.
    -अन्धः a. night-blind.
    -आगमः, -उपायः the approach of night.
    -करः 1 the moon.
    -2 camphor.
    -चरः (also
    -रात्रिंचर) (
    -री f.)
    1 'a night rover', robber, thief.
    -2 a watchman, patrol, guard.
    -3 a demon, ghost, evil spirit; (तं) यान्तं वने रात्रिचरी डुढौके Bk.2.23.
    -चर्या 1 night-roving.
    -2 a nightly act or ceremony.
    -जम् a star, constellation.
    -जलम् dew.
    -जागरः 1 night-watching, wakefulness or sitting up at night; आरुरोह कुमुदा- करोपमां रात्रिजागरपरो दिवाशयः R.19.34.
    -2 a dog. ˚दः a gnat.
    -तरा the dead of night.
    -तिथिः f. a lunar night.
    -द्विष् the sun.
    -नाथः the moon.
    -नाशनः the sun.
    -पर्युषित a. stale.
    -पुष्पम् a lotus-flower opening at night.
    -बलः a demon.
    -भुजङ्गः the moon.
    -मणिः 1 the moon.
    -2 camphor.
    -योगः night-fall.
    -रक्षः, -रक्षकः a watchman, guard.
    -रागः darkness, obscurity.
    -वासस् n.
    1 night-dress.
    -2 darkness.
    -विगमः 'end of night', break of day, dawn, day- light.
    -विश्लेषगामिन् m. the ruddy goose.
    -वेदः, -वेदिन् m. a cock.
    -सत्रन्यायः the rule according to which an act, for which no fruit is stated directly in the injunctive text, should be held as yielding the result spoken of in the अर्थवाद text connected with it. This rule is discussed and established by Jaimini and Śabara in MS.4.3.17-19.
    -हासः the white lotus.
    -हिण्डकः 1 a guard of the women's apartments.
    -2 a night-stalker.

    Sanskrit-English dictionary > रात्रिः _rātriḥ _त्री _trī

  • 90 वामदेव्यम् _vāmadēvyam

    वामदेव्यम् (वामदेवेन दृष्टं साम इति वामदेवाड्ड्यड्ड्यौ P.IV. 2.9) The name of a Sāma or Vedic chant, the cult of which involved promiscuous relations with women; एतद्वामदेव्यं मिथुने प्रोतम् Ch. Up.2.13.1-2; कम्रं तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान् । स मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् ॥ N.17.194. The Vāmadeva cult is personified by Ānandarāyamakhin in his allegorical play Vidyāpariṇayam Act 5-- "इष्टाङ्गलक्षितरतिक्रमशोभितैषा, शृङ्गारिणी विजयते धुरि वामदेव्या । हृद्यां च कीर्तिमियमातनुते हि विद्या ।".

    Sanskrit-English dictionary > वामदेव्यम् _vāmadēvyam

  • 91 वास्तुक _vāstuka

    वास्तुक a. Left ramaining on the sacrificial ground; उवाचोत्तरतो$भ्येत्य ममेदं वास्तुकं वसु Bhāg.9.4.6.

    Sanskrit-English dictionary > वास्तुक _vāstuka

  • 92 विधातृ _vidhātṛ

    विधातृ m.
    1 A maker, creator; यो विधाता च धाता च Rām.7.2.31; प्रसिद्धनेपथ्यविधेर्विधाता Ku.7.36.
    -2 The creator, N. of Brahman; विधाता भद्रं नो वितरतु मनोज्ञाय विधये Māl.6.7; R.1.35;6.11;7.25.
    -3 A granter, giver, bestower; स्वयं विधाता तपसः फलानाम् Ku.1.57.
    -4 Fate, destiny; तावच्च तत्र च विधातृवशादुपैति H.1.4.
    -5 N. of Viśvakarman.
    -6 N. of Kāma; the god of love.
    -7 Spirituous liquor.
    -8 The illusion, Māyā; त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः Mb.1.23.17.
    -Comp. -आयुस् m.
    1 sunshine.
    -2 the sun flower.
    -भूः an epithet of Nārada.

    Sanskrit-English dictionary > विधातृ _vidhātṛ

  • 93 विधुः _vidhuḥ

    विधुः [व्यध्-कुः Uṇ.1.23]
    1 The moon; सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः K.P.1.
    -2 Comphor.
    -3 A demon, fiend.
    -4 An expiatory oblation.
    -5 N. of Viṣṇu.
    -6 N. of Brahman.
    -7 N. of Śiva.
    -8 Wind.
    -9 War, battle.
    -Comp. -क्षयः waning of the moon, the period of the dark fortnight of a month; प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये Ms.3.127.
    -दिनम् a lunar day.
    -पञ्जरः (also
    -पिञ्जरः) a scimitar, sabre.
    -परिध्वंसः eclipse of the moon.
    -प्रिया a Nakṣatra or lunar man- sion.
    -मण्डलम् the moon's disc.
    -मासः a lunar month.

    Sanskrit-English dictionary > विधुः _vidhuḥ

  • 94 विपरीत _viparīta

    विपरीत a.
    1 Reversed, inverted.
    -2 Contrary, op- posite, reverse, inverse; राज्येन किं तद्विपरीतवृत्तेः R.2.53.
    -3 Wrong, contrary to rule.
    -4 False, untrue; विपरी- तार्थविदो हि योषितः Bv.2.177.
    -5 Unfavourable, adverse.
    -6 Cross, acting in an opposite manner; विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः Rām.2.21.3.
    -7 Disagreeable, inaus- picious.
    -तः A particular mode of sexual enjoyment.
    -ता 1 An unchaste or faithless wife.
    -2 A perverse woman.
    -Comp. -कर, -कारक, -कारिन्, -कृत् a. A per- verse, acting 'in a contrary manner; स्तौतिरत्र विपरीत- कारकः Śi.14.66.
    -चेतस्, -मति a. having a perverted mind.
    -रतम् inverted sexual intercourse; अद्यापि तत् कनककुण्डलघृष्टगण्डमास्यं स्मरामि विपरीतरताभियोगे Ch. P.12; cf. परुषायित.
    -लक्षणा ironical description of a thing by mentioning its contrary properties.

    Sanskrit-English dictionary > विपरीत _viparīta

  • 95 विस्तरः _vistarḥ

    विस्तरः 1 Extension, expansion.
    -2 Minute details, detailed description, minute particulars; संक्षिप्तस्याप्यतो$- स्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे Śi. 2.24; (विस्तरेण, विस्तरतः, विस्तरशः 'in detail, at length, fully, with minute details, with full particulars'; अङ्गुलिमुद्राधिगमं विस्तरेण श्रोतुमिच्छामि Mu.1; विस्तरेणात्मनो योगं विभूतिं च जनार्दन (भूयः कथय) Bg.1.18).
    -3 Prolixity, diffuseness; अलं विस्तरेण.
    -4 Abundance, quantity, multitude, number; उभे पुरवरे रम्ये विस्तरैरुपशोभिते Rām. 7.11.14.
    -5 A bed, layer.
    -6 A seat, stool.
    -7 Affectionate solicitation.
    -8 High degree, intensity.
    -9 (pl.) Great wealth, riches.

    Sanskrit-English dictionary > विस्तरः _vistarḥ

  • 96 व्याहारः _vyāhārḥ

    व्याहारः 1 Speech, utterance, words; आविर्भतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो$भूत् U.4.18;5.29.
    -2 Voice, note, sound; परभृतकलव्याहारेषु त्वमात्तरतिर्मधुम् M.5.1.
    -3 Jest, humorous speech.
    -4 Song (of birds).

    Sanskrit-English dictionary > व्याहारः _vyāhārḥ

  • 97 श्येत _śyēta

    श्येत a. (
    -ता or
    -नी f.) White; ज्योत्स्नाशङ्कामिह वितरति हंसश्येनी Ki.5.31 (com. तकारस्य च नकारः-श्येतशब्दान् ङीप्).
    -तः The white colour.

    Sanskrit-English dictionary > श्येत _śyēta

  • 98 श्रवणः _śravaṇḥ _णम् _ṇam

    श्रवणः णम् [शृणोत्यनेन श्रु-करणे ल्युट्]
    1 The ear; ध्वनति मधुपसमूहे श्रवणमपिदधाति Gīt.5; श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः Ve.1.4.
    -2 The hypotenuse of a triangle.
    -णः, -णा 1 N. of a lunar mansion containing three stars.
    -णम् 1 The act of hearing; श्रवणसुभगम् Me.11.
    -2 Study.
    -3 Fame, glory.
    -4 That which is heard or revealed, the Veda; इति श्रवणात् 'because of such a Vedic text'.
    -5 Wealth.
    -6 Flowing, oozing.
    -7 (In phil.) The determining by means of the six signs the true doctrine of the Vedānta.
    -Comp. -अधि- कारिन् m. a speaker, addresser.
    -इन्द्रियम् the sense of hearing, the ear.
    -उत्पलम् a lotus fastened in the ear.
    -उदरम् the hollow of the outer ear.
    -कातरता anxiety for bearing.
    -गोचर a. within the range of hearing. (
    -रः) ear-shot; as in श्रवणगोचरे तिष्ठ 'be within ear- shot'.
    -पथः, -विषयः the reach or range of the ear; वृत्तान्तेन श्रवणविषयप्रापिणा R.14.87.
    -परुष a.
    1 hard to be listened to.
    -2 hard to the ear.
    -पालिः, -ली f. the tip of the ear.
    -पाशः a beautiful ear.
    -पुटकः the auditory passage.
    -पूरकः an ear-ring or any such ornament.
    -प्राधुणिकः coming to any one's ear.
    -भृत a. spoken of.
    -सुभग a. pleasing to the ear; वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेरधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः Jagan- nātha-pandita.

    Sanskrit-English dictionary > श्रवणः _śravaṇḥ _णम् _ṇam

  • 99 संमोह _sammōha _संमोहक _sammōhaka

    संमोह संमोहक a. Infatuating, bewildering, fasci- nating; तपो हि परमं श्रेयः संमोहमितरत्सुखम् Rām.7.84.9.

    Sanskrit-English dictionary > संमोह _sammōha _संमोहक _sammōhaka

  • 100 सौभाग्यम् _saubhāgyam

    सौभाग्यम् [सुभगायाः सुभगस्य वा भावः ष्यञ् द्विपदवृद्धिः]
    1 Good fortune or luck, fortunateness (chiefly consisting in a man's and woman's securing the favour and firm devotion of each other); प्रियेषु सौभाग्यफला हि चारुता Ku. 5.1; सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती Me.29; (see Malli.'s remarks on सौभाग्य in both places); युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् V.2.
    -2 Blessedness, auspicious- ness; समृद्धं सौभाग्यं सकलवसुधायाः किमपि तत् G. L.1.
    -3 Beauty, charm, grace; (यस्य) हिमं न सौभाग्यविलोपि जातम् Ku.1.3;2.53;5.49; R.18.19; U.6.27.
    -4 Gran- deur, sublimity.
    -5 The auspicious state of wifehood (opp. widowhood).
    -6 Congratulation; good wishes.
    -7 Affection, favour.
    -8 Red-lead.
    -9 Borax.
    -Comp. -चिह्नम् 1 any mark of good fortune or happiness.
    -2 any sign of the blessed state of wifehood (such as the saffron mark on the forehead).
    -तन्तुः the marriage string (put round the neck of the bride by the bridegroom at the time of marriage and worn by her till widowhood; also called मङ्गलसूत्र q. v.).
    -तृतीया the third day of the bright half of Bhādrapada.
    -देवता an auspicious or tutelary deity.
    -वायनम् an auspicious offering of sweet- meats &c.
    -विलोपिन् a. marring or impairing beauty; अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् Ku.1.3.

    Sanskrit-English dictionary > सौभाग्यम् _saubhāgyam

См. также в других словарях:

  • tárat — तरत् …   Indonesian dictionary

  • tárat-sama — तरत्सम …   Indonesian dictionary

  • tárat-samandī — तरत्समन्दी …   Indonesian dictionary

  • tárat-samandīya — तरत्समन्दीय …   Indonesian dictionary

  • taratsala — तरत्सल …   Indonesian dictionary

  • ánta-rata — अन्तरत …   Indonesian dictionary

  • bṛihád-uttara-tāpinī — बृहदुत्तरतापिनी …   Indonesian dictionary

  • hásta-ratnâ̱valī — हस्तरत्नावली …   Indonesian dictionary

  • kātara-tā — कातरता …   Indonesian dictionary

  • kātara-tva — कातरत्व …   Indonesian dictionary

  • lalita-ratna-malā — ललितरत्नमला …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»