Перевод: со всех языков на английский

с английского на все языки

अधिकरणमाला

  • 1 अधिकरणम् _adhikaraṇam

    अधिकरणम् [कृ-ल्युदट्]
    1 Placing at the head of, appointing &c.
    -2 Relation, reference, connection; रामाधिकरणाः कथाः Rām. referring to.
    -3 (In gram.) Agreement, concord, government or grammatical relation (as of subject and predicate &c.); तत्पुरुषः समानाधिकरणः कर्मधारयः P.1.2.42 having the members (of the compound) in the same relation or apposition; समानाधिकरणो or व्यधिकरणो बहुर्व्रीहिः; पीताम्बरः, चक्रपाणिः &c.
    -4 A receptacle or subject, technically substratum ज्ञानाधिकरणम् आत्मा T. S. the soul is the substratum of knowledge.
    -5 Location, place, the sense of the locative case; आधारोधिकरणम् P.1.4.45; कर्तृकर्म- व्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेधिकरणं स्मृतम् ॥ Hari; as गेहे स्थाल्यामन्नं पचति.
    -6 A topic, subject; section, article or paragraph; a com- plete argument treating of one subject; A chapter in Kauṭilīya Arthaśāstra. e. g. प्रथमाधिकरणम् the Sūtras of Vyāsa and Jaimini are divided into Adhyāyas, the Adhyāyas into Pādas and the Pādas into Adhikara- ṇas or sections. (According to the Mīmāṁsakas a complete Adhikaraṇa consists of five members: विषय the subject or matter to be explained, विशय or संशय the doubt or question arising upon that matter, पूर्वपक्ष the first side or prima facie argument concerning it, उत्तर or उत्तरपक्ष or सिद्धान्त the answer or demonstrated conclusion, and संगति pertinency or relevancy, or (according to others निर्णय the final conclusion); विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चैति सिद्धान्तः शास्त्रे$धिकरणं स्मृतम् ॥ The Vedāntins put संगति in th 3 rd place, and सिद्धान्त last; तत्र एकैकमधिकरणं पञ्चावयवम्, विषयः संदेहः संगतिः पूर्वपक्षः सिद्धान्तश्च. Generally speaking, the five members may be विषय, संशय, पूर्वपक्ष, उत्तरपक्ष and सिद्धान्त or राद्धान्त).
    -7 Court of justice, court, tribunal; स्वान्दोषान् कथयन्ति नाधिकरणे Mk.9.3; ˚रणे च साधनम् Dk.4.
    -8 Stuff, material; विप्रतिषिद्धं चानधिकरणवाचि P.II.4.13 (अद्रव्यवाचि); अधिकरणै ˚एतावत्त्वे च P.II.4.15 fixed number of things, as दश तन्तोष्ठः Sk.
    -9 A claim, Bhāg, 5.1.16.
    -1 Supremacy.
    -11 A government department; सर्वाधिकरणरक्षणम् Kau. A.4.
    -12 A gathering place प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ । वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥ Mb.12.59.68.
    -13 A department; अश्वागारान् गजागारान् बलाधिकरणानि च Mb.12. 69.54.
    -णी One who superintends.
    -Comp. -भोजकः a court-dignitary, a judge, भीतभीता अधिकरणभोजकाः Mk.9.
    -मण्डपः court or hall of justice. अधिकरणमण्डपस्य मार्गमादेशय Mk.9.
    -लेखकः a. official recorder or scribe, who drew up sale-deeds and other documents after getting the land measured in his presence; RT.VI.38.
    -विचालः [अधिकरणस्य विचालः अन्यथाकरणम्] changing the quantity of any thing, increasing or decreasing it so many times; ˚विचाले च P.V.3.43; द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात्; एकं राशिं पञ्चधा कुरु Sk.
    -सिद्धान्तः a conclusion which involves others.

    Sanskrit-English dictionary > अधिकरणम् _adhikaraṇam

  • 2 अनुकरणम् _anukaraṇam _कृतिः _kṛtiḥ

    अनुकरणम् कृतिः f.
    1 Imitation; त्वदीयसुचरितैकदेशस्यानु- करणं किलैतत् Mu.7.
    -2 Copy, resemblance, similarity; शब्दानुकरणम् onamatopoeia; अव्यक्तानुकरणस्यात इतौ P.VI. 1.98; V.4.57; I.4.62; धूमोद्गारानुकृतिनिपुणाः Me.71.
    -3 Compliance; ओमित्येतदनुकृति ह स्म वै Taitt. Up.8.

    Sanskrit-English dictionary > अनुकरणम् _anukaraṇam _कृतिः _kṛtiḥ

  • 3 अभिमुखीकरणम् _abhimukhīkaraṇam

    अभिमुखीकरणम् Causing (one) to turn the face towards; speaking to, addressing (in gram.); संबोधनम- भिसुखीकरणम्

    Sanskrit-English dictionary > अभिमुखीकरणम् _abhimukhīkaraṇam

  • 4 अभ्यन्तरीकरणम् _abhyantarīkaraṇam

    अभ्यन्तरीकरणम् Initiating, introducting &c.; सजीव- निर्जीवासु च द्यूतकलास्वभ्यन्तरीकरणम् Dk.39.

    Sanskrit-English dictionary > अभ्यन्तरीकरणम् _abhyantarīkaraṇam

  • 5 आविष्करणम् _āviṣkaraṇam _ष्कारः _ṣkārḥ

    आविष्करणम् ष्कारः 1 Manifestation, making visible, showing; असूया गुणेषु दोषाविष्करणम् Sk.
    -2 The means of making visible.

    Sanskrit-English dictionary > आविष्करणम् _āviṣkaraṇam _ष्कारः _ṣkārḥ

  • 6 फलीकरणम् _phalīkaraṇam _फलीकारः _phalīkārḥ

    फलीकरणम् फलीकारः 1 Winnowing, separating the grain from the husks.
    -2 husk, chaff, smallest grain etc; प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम् Bhāg.5. 3.13; ईश्वरात् क्षीणपुण्येन फलीकारानिवाधनः Bhāg.4.9.36.

    Sanskrit-English dictionary > फलीकरणम् _phalīkaraṇam _फलीकारः _phalīkārḥ

  • 7 समीकरणम् _samīkaraṇam _क्रिया _kriyā

    समीकरणम् क्रिया 1 Equalizing, levelling; Kull. on Ms.7.184.
    -2 Assimilation.
    -3 An equation.
    -4 (In arith.) Reduction of fractions to a common deno- minator.
    -5 (समीकरणम्) A roller (to level a sown field).

    Sanskrit-English dictionary > समीकरणम् _samīkaraṇam _क्रिया _kriyā

  • 8 अनिराकरणम् _anirākaraṇam

    अनिराकरणम् Not obstructing or warding off.

    Sanskrit-English dictionary > अनिराकरणम् _anirākaraṇam

  • 9 अपाकरणम् _apākaraṇam _अपाकृतिः _apākṛtiḥ

    अपाकरणम् अपाकृतिः f.
    1 Driving away, removal.
    -2 Rejection, refutation; तदपाकरणायाह Praśna Up.
    -3 Payment, liquidation; ऋणत्रयापाकरणान्नास्त्यपवर्गः Nyāya S.

    Sanskrit-English dictionary > अपाकरणम् _apākaraṇam _अपाकृतिः _apākṛtiḥ

  • 10 अभिकरणम् _abhikaraṇam

    अभिकरणम् 1 Effecting, doing.
    -2 A charm, incantation.

    Sanskrit-English dictionary > अभिकरणम् _abhikaraṇam

  • 11 अलंकरणम् _alaṅkaraṇam

    अलंकरणम् 1 Decoration, ornamenting; तस्मिन्हरिः स्पृहां चक्रे वक्षो$लङ्करणे मणौ Bhāg.8.8.5.
    -2 An ornament (lit. and fig.); सृजति तावदेशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः Bh.2.92.
    -3 Preparation.

    Sanskrit-English dictionary > अलंकरणम् _alaṅkaraṇam

  • 12 अविषयीकरणम् _aviṣayīkaraṇam

    अविषयीकरणम् Not making anything an object of.

    Sanskrit-English dictionary > अविषयीकरणम् _aviṣayīkaraṇam

  • 13 आधीकरणम् _ādhīkaraṇam

    आधीकरणम् Pledging, a pledge.

    Sanskrit-English dictionary > आधीकरणम् _ādhīkaraṇam

  • 14 उपसंस्करणम् _upasaṃskaraṇam

    उपसंस्करणम् Preparing, purifying.

    Sanskrit-English dictionary > उपसंस्करणम् _upasaṃskaraṇam

  • 15 उपस्करणम् _upaskaraṇam

    उपस्करणम् 1 Killing, injuring.
    -2 A collection.
    -3 A change, modification.
    -4 An ellipsis.
    -5 Blame, censure.

    Sanskrit-English dictionary > उपस्करणम् _upaskaraṇam

  • 16 उपाकरणम् _upākaraṇam

    उपाकरणम् 1 An invitation to begin, bringing near; पवमान˚, प्रातरनुवाक˚ &c.
    -2 A term given to certain sentences called Praiṣas (with which one priest calls another to perform a sacrifice).
    -3 Immolation, sacrifice of an animal consecrated according to rites.
    -4 Preparation, beginning, commencement.
    -5 Com- mencement of reading the Veda after the performance of the preparatory rite; cf. उपाकर्मन्; वेदोपाकरणाख्यं कर्म करिष्ये Srāvaṇī-mantra.

    Sanskrit-English dictionary > उपाकरणम् _upākaraṇam

  • 17 कृष्णीकरणम् _kṛṣṇīkaraṇam

    कृष्णीकरणम् Blackening, making black.

    Sanskrit-English dictionary > कृष्णीकरणम् _kṛṣṇīkaraṇam

  • 18 क्रोडीकरणम् _krōḍīkaraṇam

    क्रोडीकरणम् Embracing, clasping to the bosom.

    Sanskrit-English dictionary > क्रोडीकरणम् _krōḍīkaraṇam

  • 19 चमत्करणम् _camatkaraṇam _चमत्कारः _camatkārḥ _चमत्कृतिः _camatkṛtiḥ

    चमत्करणम् चमत्कारः चमत्कृतिः f.
    1 Admiration, surprise; एवं सकलजगत्त्रयहृदयचमत्कारकारिचरितानाम् Ks. 22.257.
    -2 Show, spectacle.
    -3 Poetical charm, that which constitutes the essence of poetry; चेतश्चमत्कृतिपदं कवितेव रम्या Bv.3.16; तदपेक्षया वाच्यस्यैव चमत्कारित्वात् K. P.1.
    -4 Riot, festive or angry riot.

    Sanskrit-English dictionary > चमत्करणम् _camatkaraṇam _चमत्कारः _camatkārḥ _चमत्कृतिः _camatkṛtiḥ

  • 20 चित्रीकरणम् _citrīkaraṇam _कारः _kārḥ

    चित्रीकरणम् कारः Wonder, surprise.

    Sanskrit-English dictionary > चित्रीकरणम् _citrīkaraṇam _कारः _kārḥ

См. также в других словарях:

  • Nepali language — Not to be confused with Nepal Bhasa. Nepali नेपाली The word Nepali written in Devanagari scri …   Wikipedia

  • Shanti Mantra — The Shanti Mantras or Peace Mantras are Hindu prayers for peace (Shanti) from the Vedas.Generally they are recited at the beginning and end of religious rituals and discourses. Shanti Mantras are found in Upanishads, where they are invoked in the …   Wikipedia

  • adhi-karaṇa-mālā — अधिकरणमाला …   Indonesian dictionary

  • bhakty-adhikaraṇa-mālā — भक्त्यधिकरणमाला …   Indonesian dictionary

  • prati-phalī-karaṇam — प्रतिफलीकरणम् …   Indonesian dictionary

  • praty-adhikaraṇam — प्रत्यधिकरणम् …   Indonesian dictionary

  • siddhâ̱ntâ̱dhikaraṇamālā — सिद्धान्ताधिकरणमाला …   Indonesian dictionary

  • vedâ̱ntâ̱dhikaraṇa-mālā — वेदान्ताधिकरणमाला …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»