Перевод: со всех языков на все языки

со всех языков на все языки

क्षणमात्र

  • 1 लक्षणम् _lakṣaṇam

    लक्षणम् [लक्ष्यते$नेन लक्ष्-करणे ल्युट् Uṇ.3.8.]
    1 A mark, token, sign, indication, characteristic, distinctive mark; वधूदुकूलं कलहंसलक्षणम् Ku.5.67; अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् Subhāṣ; उपकारापकारौ हि लक्ष्यं लक्षण- मेतयोः H.4.15; अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् R.1.6;19.47; गर्भलक्षण Ś.5; पुरुषलक्षणम् 'the sign or organ of virility'.
    -2 A symptom (of a disease).
    -3 An attribute, a quality.
    -4 A definition, accurate description; असाधारणधर्मो लक्षणम्; नामधेयेन पदार्थमात्रस्याभि- धानमुद्देशः, तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम् Vātsyāyana Bhāṣya 1.1.2.
    -5 A lucky or auspicious mark on the body (these are considered to be 32); द्वात्रिंशल्लक्षणोपेतः; लक्षणसंपन्नान्नां गवामधः सस्नौ K.64.
    -6 Any mark or features of the body (indicative of good or bad luck); क्व तद्विधस्त्वं क्व च पुण्यलक्षणा Ku.5.73; क्लेशावहा भर्तुरलक्षणाहम् R.14.5.
    -7 A name, designation, appellation (oft. at the end of comp.); विदिशालक्षणां राजधानीम् Me.24.
    -8 Excellence, merit, good quality; as in आहितलक्षण R. 6.71 (where Malli. renders it by प्रख्यातगुण and quotes Ak.:-- गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ).
    -9 An aim, a scope, an object.
    -1 A fixed rate (as of duties); नदीतीरेषु तद्विद्यात् समुद्रे नास्ति लक्षणम् Ms.8.46.
    -11 Form, kind, nature.
    -12 Effect, operation.
    -13 Cause, occa- sion.
    -14 Head, topic, subject.
    -15 Pretence, disguise (= लक्ष); प्रसुप्तलक्षणः Māl.7.
    -16 A line, spot.
    -17 Ob- servation, seeing.
    -18 Indicatory characteristic; लक्ष्यते येन तल्लक्षणम्, धूमो लक्षणमग्नेरिति हि वदन्ति ŚB. on MS.1.1.2.
    -19 A chapter; धर्मो द्वादशलक्षण्या व्युत्पाद्यः.
    -2 A sexual organ; लक्षणं लक्षणेनैव वदनं वदनेन च Mb.13.4.58.
    -णः 1 N. of Lakṣmaṇa.
    -2 The crane.
    -णा 1 An aim, object.
    -2 (In Rhet.) An indirect application or secondary signification of a word, one of the three powers of a word; it is thus defined:-- मुख्यार्थबाधे तद्योगे रूढितो$थ प्रयोजनात् । अन्यो$र्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया K. P.2. लक्षणा शक्यसंबन्धस्तात्पर्यानुपपत्तितः Bhāṣā P.; see S. D.13. also श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा ŚB. on MS.6.2.2; A. Rām.7.5.26-27.
    -3 A goose.
    -4 N. of Duryodhana's daughter.
    -Comp. -अन्वित a. possessed of auspicious marks; उद्वहेत द्विजो भार्यां सवर्णां लक्षणा- न्विताम् Ms.3.4.
    -कर्मन् n. definition.
    -ज्ञ a. able to interpret or explain marks (as on the body).
    -भ्रष्ट a. deprived of good quatities, ill-fated, unlucky; जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः Y.3.217.
    -लक्षणा = जहल्लक्षणा q. v.
    -संनिपातः branding, stigmatizing.
    -संपद् f. a multi- tude of marks.

    Sanskrit-English dictionary > लक्षणम् _lakṣaṇam

  • 2 असूक्षणम् _asūkṣaṇam

    असूक्षणम् [सूक्ष्-आदरे ल्युट्, न. त.] Disrespect; also in the same sense, असुक्षणम्, असुर्क्षणम्, असूर्क्षणम्, अस्तर्क्षणम्.

    Sanskrit-English dictionary > असूक्षणम् _asūkṣaṇam

  • 3 उपलक्षणम् _upalakṣaṇam

    उपलक्षणम् 1 Looking at, beholding, observing, marking, ascertainment; वेलोपलक्षणार्थम् Ś.4.
    -2 A mark, characteristic or distinctive feature; उपलब्धमुपलक्षणम् V.4,4.33; उपलक्षणे तृतीया Sk.
    -3 Designation; प्राद्युपल- क्षणम् Sk.
    -4 Implying something that has not been actually expressed, implication of something in addition or any similar object where only one is mentioned; synecdoche of a part for the whole, of an individual for the species, or of a quality for that in which the quality exists (स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वं); मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् P.II.4.8 Sk.; so अस्ति नास्तेरुपल- क्षणम् &c.

    Sanskrit-English dictionary > उपलक्षणम् _upalakṣaṇam

  • 4 संकर्षणम् _saṅkarṣaṇam

    संकर्षणम् 1 The act of drawing together, contracting; (सात्वती) या द्रष्टृदृश्ययोः संकर्षणम् Bhāg.5.25.1.
    -2 Attracting.
    -3 Ploughing, furrowing.
    -4 Shortening.
    -णः 1 N. of Balarāma; असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः । संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः ॥ Mb.1.139.4; संकर्षणात्तु गर्भस्य स हि संकर्षणो युवा Hariv.
    -2 N. of the great serpent Śeṣa; पातालतलमारभ्य संकर्षणमुखानलः Bhāg.11.3.1.
    -3 The destructor of the world; क्षये संकर्षणं प्रोक्तं तमुपास्यमुपास्महे Mb.12.47.32.
    -4 Egotism (अहंकार); सो$ग्रजं सर्वभूतानां संकर्षणमकल्पयत् Mb.12.27.1.

    Sanskrit-English dictionary > संकर्षणम् _saṅkarṣaṇam

  • 5 अनुभाषणम् _anubhāṣaṇam

    अनुभाषणम् 1 Repetition of an assertion to refute it.
    -2 Repeating what has been said.
    -3 Conversation, dialogue (अनु सह भाषणम्).

    Sanskrit-English dictionary > अनुभाषणम् _anubhāṣaṇam

  • 6 अवकर्षणम् _avakarṣaṇam

    1
    अवकर्षणम् Drawing with strength, removing a thing from one place to another.
    2
    अवकर्षणम् 1 Taking or pulling out, extraction.
    -2 Expulsion.

    Sanskrit-English dictionary > अवकर्षणम् _avakarṣaṇam

  • 7 अवघर्षणम् _avagharṣaṇam

    अवघर्षणम् Rubbing into.
    -2 Grinding.
    -3 Cleaning, rubbing off; सलिलैः शुद्धिरेतेषां गोवालैश्चावघर्षणम् Y.3.6.

    Sanskrit-English dictionary > अवघर्षणम् _avagharṣaṇam

  • 8 अवेक्षणम् _avēkṣaṇam

    अवेक्षणम् Looking towards or at, seeing दुर्व्याहृताच्छङ्क- माना दुः।स्थताद् दुरवेक्षितात् Mb.2.233.21.
    -2 Guarding, watching over, protection, taking care of, attending to, supervision, inspection; वर्णाश्रमावेक्षणजागरूकः R.14.85; हस्त्यश्वावेक्षणे$नभियुक्तः Mu.3.
    -3 Attention, care, observa- tion.
    -4 Regarding, considering; see अनवेक्षणम्.

    Sanskrit-English dictionary > अवेक्षणम् _avēkṣaṇam

  • 9 अस्तर्क्षणम् _astarkṣaṇam

    अस्तर्क्षणम् = असूक्षणम् q. v.

    Sanskrit-English dictionary > अस्तर्क्षणम् _astarkṣaṇam

  • 10 ईक्षणम् _īkṣaṇam

    ईक्षणम् [ईक्ष्-ल्युट्]
    1 Seeing, beholding &c.
    -2 A look, sight, aspect, view.
    -3 An eye; अश्रुपूर्णाकुलेक्षणम् Bg.2.1. इत्यद्रिशोभाप्रहितेक्षणेन R.2.27; so अलसेक्षणा.
    -4 Regarding, looking after, caring for.
    -श्रवस् m. A serpant; एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः Mb.1.37.29.

    Sanskrit-English dictionary > ईक्षणम् _īkṣaṇam

  • 11 उदीक्षणम् _udīkṣaṇam

    उदीक्षणम् 1 Looking up to.
    -2 Seeing, beholding; seeking. द्विपद्वीपिशरण्यानामरण्योनामुदीक्षणम् Śiva. B.19.18.

    Sanskrit-English dictionary > उदीक्षणम् _udīkṣaṇam

  • 12 उपोषणम् _upōṣaṇam

    उपोषणम् A fast, fasting; नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् Ms.3.155.

    Sanskrit-English dictionary > उपोषणम् _upōṣaṇam

  • 13 चक्षणम् _cakṣaṇam

    चक्षणम् [चक्ष्-ल्युट् न ख्यादेशः]
    1 Ved. 1 Appearance, new aspect; यत्रामृतस्य चक्षणम् Rv.1.13.5.
    -2 Speaking, saying.
    -3 Eating a relish to promote appetite.

    Sanskrit-English dictionary > चक्षणम् _cakṣaṇam

  • 14 तक्षणम् _takṣaṇam

    तक्षणम् (तक्ष् भावे-ल्युट्] Paring, cutting; दारवाणां च तक्षणम् Ms.5.115; Y.1 185.
    -णी A carpenter's adze.

    Sanskrit-English dictionary > तक्षणम् _takṣaṇam

  • 15 परिवेषणम् _parivēṣaṇam _शनम् _śanam

    परिवेषणम् शनम् 1 Serving up meals, waiting, distributing food; विप्राणां प्रवराः सर्वे चक्रुश्च परिवेषणम् Rām. 7.91.28.
    -2 Enclosing, surrounding निवेशपरिवेशनम् Mb. 14.45.1.
    -3 A halo round the sun or moon.
    -4 Cir- cumference.

    Sanskrit-English dictionary > परिवेषणम् _parivēṣaṇam _शनम् _śanam

  • 16 परीक्षणम् _parīkṣaṇam

    परीक्षणम् Putting to test, testing, examining; गुणदोष- परीक्षणम् Ms.1.117; Y.2.177.

    Sanskrit-English dictionary > परीक्षणम् _parīkṣaṇam

  • 17 प्रतिमोक्षः _pratimōkṣḥ _प्रतिमोक्षणम् _pratimōkṣaṇam

    प्रतिमोक्षः प्रतिमोक्षणम् Liberation, deliverance; प्रति- मोक्षणम् remission (of taxes).

    Sanskrit-English dictionary > प्रतिमोक्षः _pratimōkṣḥ _प्रतिमोक्षणम् _pratimōkṣaṇam

  • 18 भूषणम् _bhūṣaṇam

    भूषणम् [भूष्यते$नेन भूष्-करणे ल्युट्]
    1 Ornamenting, decoration.
    -2 An ornament, decoration, an article of decoration; क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् Bh. 2.19; R.3.2;13.57.
    -णः N. of Viṣṇu.
    -Comp. -वासस् n. pl. clothes and ornaments; Ms.8.357.

    Sanskrit-English dictionary > भूषणम् _bhūṣaṇam

  • 19 वर्षणम् _varṣaṇam

    वर्षणम् [वृष्-ल्युट्]
    1 Raining, rain.
    -2 Sprinking, showering down (fig. also); द्रव्यवर्षणम् 'showering or bestowing wealth.

    Sanskrit-English dictionary > वर्षणम् _varṣaṇam

  • 20 संधुक्षणम् _sandhukṣaṇam

    संधुक्षणम् 1 Kindling, inflaming; इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता Mb.3.276.16.
    -2 Exciting, stimulating; रागिणस्त्यागशक्तिसंधुक्षणम् Dk.2.2.

    Sanskrit-English dictionary > संधुक्षणम् _sandhukṣaṇam

См. также в других словарях:

  • Bharat Mata — (Hindi, भारत माता, Bhārata Mātā ), that is, the Mother India or Bharathamba (Bharata India or bearing , Mata Mother) is a personification of India as a mother goddess. She is usually depicted as a woman clad in an orange or saffron saree holding… …   Wikipedia

  • Gmelina arborea — tree plantation Scientific classification Kingdom: Plantae …   Wikipedia

  • Sangh Prarthana — Introduction In Any Rashtriya Swayamsevak Sangh Shakha Prarthana has a very crucial role. This wiki article gives the Sanskrit wordings of Prarthana along with its English and Marathi Meaning. Prarthana Sanskrit Infobox Film name = Sangh… …   Wikipedia

  • Namaste Sada Vatsale — (संस्कृत:नमस्ते सदा वत्सले) is Rashtriya Swayamsevak Sangh s prayer.[1] This prayer is in Sanskrit except last line which is in Hindi. It is compulsory to sing this prayer in all programs of Sangh. It was written by some unknown Sanskrit… …   Wikipedia

  • anu-kshaṇam — अनुक्षणम् …   Indonesian dictionary

  • ava-cakshaṇam — अवचक्षणम् …   Indonesian dictionary

  • kshaṇa-kshaṇam — क्षणक्षणम् …   Indonesian dictionary

  • kshaṇa-mātra — क्षणमात्र …   Indonesian dictionary

  • pra-cakshaṇam — प्रचक्षणम् …   Indonesian dictionary

  • prati-kshaṇam — प्रतिक्षणम् …   Indonesian dictionary

  • ṡrī-vacana-bhūshaṇamīmāṉsā — श्रीवचनभूषणमीमांसा …   Indonesian dictionary

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»